Skandapurāṇa Adhyāya 167: S recension E-text generated on February 22, 2017 from the original TeX files of: Peter C. Bisschop, Early Śaivism and the Skandapurāṇa. Sects and Centres. Groningen: Egbert Forsten, 2006. SP1670010: vyāsa uvāca| SP1670011: yatproktaṃ bhavatā guhyaṃ māhātmyamidamuttamam| SP1670012: nānyasyaitadbhavenmuktvā jagadārtiharaṃ haram|| 1|| SP1670021: puṇyānyāyatanānīha devadevasya śūlinaḥ| SP1670022: yāni dṛṣṭvā na śocanti janmamṛtyū mahāmune|| 2|| SP1670031: tāni me brūhi dharmajña yadyanugrāhyatā mayi| SP1670032: evaṃ kṛtārthamātmānaṃ mucyeyaṃ munisattama|| 3|| SP1670041: vyāsasya vacanaṃ śrutvā brahmaputro 'bravīdidam| SP1670042: sādhu vyāsa mahābuddhe bhaktimānasi śaṃkare|| 4|| SP1670051: sthānāni śūlino yastvaṃ puṇyāni śrotumicchasi| SP1670052: kṛtārthastvaṃ mahāyoga muktaḥ saṃsārabandhanaiḥ|| 5|| SP1670061: śṛṇu vakṣyāmi te vatsa guhyametatparaṃ hi me| SP1670062: sthānānāṃ varṇanaṃ śambhormṛtyujanmabhayāpaham|| 6|| SP1670071: ādityabandhanaṃ nāma kūṭaṃ vindhyagireḥ śubham| SP1670072: sthāpitaṃ tatra liṅgaṃ tu tapanena mahāprabham| SP1670073: taddṛṣṭvā manujo vyāsa janma prati na śocati|| 7|| SP1670081: hemasomodbhavaṃ nāma kūṭaṃ himagireḥ śubham| SP1670082: puṇyamāyatanaṃ tatra cyavanenābhinirmitam|| 8|| SP1670091: ye tadāyatanaṃ śambhorabhigacchanti mānavāḥ| SP1670092: na cyavanti punaḥ svargātpralaye 'pi samāgate|| 9|| SP1670101: udaye tu girau puṇye siddhasaṃghairniṣevite| SP1670102: satyo nāma hradaḥ puṇyo hemapadmasamāvṛtaḥ|| 10|| SP1670111: yatra te munayaḥ satyāḥ satyānalaraviprabhāḥ| SP1670112: dhārayanti mahātmāna āśīrbhiḥ sarathaṃ ravim|| 11|| SP1670121: puṇyamāyatanaṃ tatra sthāpitaṃ taiḥ pinākinaḥ| SP1670122: amarairarcitaṃ vyāsa siddhavidyādharairvṛtam|| 12|| SP1670131: yaistadāyatanaṃ dṛṣṭaṃ bhavabhaktairviyadgataiḥ| SP1670132: te bhavasya priyā bhūtvā bhavanti pramatheśvarāḥ|| 13|| SP1670141: uśīrabījaḥ śailendrastatrāśramapadaṃ mahat| SP1670142: āgastyasya tṛṇāṅgasya devadānavapūjitam| SP1670143: mahānīlamayaṃ liṅgaṃ tasminvyāsa mahocchrayam|| 14|| SP1670151: tasminnāyatane rudraṃ tṛṇāṅgaḥ sa mahānṛṣiḥ| SP1670152: dakṣiṇāṃ mūrtimāsthāya stauti nityaṃ kapardinam| SP1670153: divaukasastamabhyarcya bhavanti gaṇapādhipāḥ|| 15|| SP1670161: uttareṇa nirāloke ravicandravivarjite| SP1670162: meruśṛṅge mahotsedhe sauvarṇaṃ sthāpitaṃ mahat|| 16|| SP1670171: liṅgaṃ bhagavato vyāsa yatrāste śūladhṛksvayam| SP1670172: uttānapādaputreṇa bhavabhaktiparātmanā|| 17|| SP1670181: nityamabhyarcitaṃ liṅgaṃ dhruvamāste mahāmune| SP1670182: devānāmapyagamyaṃ taddhruvaṃ muktvā paraṃ varam|| 18|| SP1670191: jaigīṣavyeṇa muninā aste parvatarājani| SP1670192: sthāpitaṃ sumahalliṅgaṃ devadevasya śūlinaḥ| SP1670193: taṃ dṛṣṭvā mānavo vyāsa rudralokamavāpnuyāt|| 19|| SP1670201: mokṣavidyāsvabhijñāśca sāṃkhyayogaviśāradāḥ| SP1670202: bhavanti manujā dṛṣṭvā talliṅgaṃ paramādbhutam|| 20|| SP1670211: nandane devarājena sthāpitaṃ liṅgamuttamam| SP1670212: tapanīyamayaṃ śubhraṃ devatā yadupāsate| SP1670213: taddṛṣṭvā devatāste tu prāpnuvanti paraṃ padam|| 21|| SP1670221: kṣīrode sāgare divye vālikhilyaiḥ svayaṃ kṛtam| SP1670222: mahadāyatanaṃ puṇyaṃ siddhakiṃnarasevitam|| 22|| SP1670231: tasmiṃścandraprabhaṃ liṅgaṃ sphāṭikaṃ maṇirañjitam| SP1670232: vālikhilyāstamabhyarcya jagmurīśasya lokatām|| 23|| SP1670241: sauvarṇaṃ yakṣarājena sthāpitaṃ gandhamādane| SP1670242: liṅgaṃ bhagavato divyaṃ yatkubero nanāma ha|| 24|| SP1670251: mandārakusumairdivyairhemapadmaiśca bhaktitaḥ| SP1670252: tamabhyarcya maheśānaṃ kubero nirvṛto 'bhavat|| 25|| SP1670261: yaistadāyatanaṃ dṛṣṭaṃ kuberasya surāsuraiḥ| SP1670262: sarvayajñaphalaṃ tebhyo dadāti vṛṣabhadhvajaḥ|| 26|| SP1670271: ebhyaḥ puṇyatamānīha yāni gamyāni mānuṣaiḥ| SP1670272: śṛṇu tāni mahābuddhe sthānāni śaśimaulinaḥ|| 27|| SP1670281: sarvaparvatarājasya śṛṅge himavataḥ śubhe| SP1670282: mahālayamiti khyātaṃ sthānamādyaṃ svayambhuvaḥ|| 28|| SP1670291: yatra sarvāmarā vyāsa caturvaktrapuraḥsarāḥ| SP1670292: saṃsiddhā munayaścaiva ye ca yogīśvarā bhuvi| SP1670293: samabhyarcya haraṃ bhaktyā tadavāptāḥ paraṃ padam|| 29|| SP1670301: yatra sākṣānmahādevo nyastavānpadamātmanaḥ| SP1670302: yaṃ praṇamya narāḥ sarve mucyante sarvakilbiṣaiḥ|| 30|| SP1670311: abhigamya tamīśānaṃ mahālayanivāsinam| SP1670312: dehabhedaṃ samāsādya yatra tatra yathā tathā| SP1670313: na punarjāyate janturyātaḥ siddhimanuttamām|| 31|| SP1670321: na taṃ paśyantyadharmajñā mahāpāpakṛto narāḥ| SP1670322: mahāgaṇapatistatra dvārasaṃstho mahābalaḥ| SP1670323: sa teṣāṃ gamanaṃ hanti ye narāḥ pāpakāriṇaḥ|| 32|| SP1670331: yogino yatra devāśca siddhāśca paramarṣayaḥ| SP1670332: taṃ praṇamya yayuḥ siddhiṃ puṇyaṃ paśupateḥ padam|| 33|| SP1670341: tasya saṃkalpanādeva drakṣyāmīti mahālayam| SP1670342: karmabhirmucyate janturmahāpātakasaṃjñitaiḥ|| 34|| SP1670351: mahālayaṃ mahatkṣetraṃ mokṣasiddhipradaṃ vibhoḥ| SP1670352: kulānubhayataḥ sapta dṛṣṭvā trāyati mānavaḥ|| 35|| SP1670361: tataḥ puṇyatamaṃ vyāsa kedāraṃ nāma nāmataḥ| SP1670362: paraṃ dhāma vṛṣāṅkasya tasyaivottarataḥ śucim|| 36|| SP1670371: svayaṃ kila haro devastasminnacalasattame| SP1670372: jaṭābhārājjalaṃ puṇyaṃ mumoca - - - - -| SP1670373: - - - dabhavattatra haramauliviniḥsṛtam|| 37|| SP1670381: narāstadamṛtaprakhyaṃ ye pibanti jalaṃ śubham| SP1670382: te bhavanti gaṇā vyāsa kuṣmāṇḍā rudravallabhāḥ| SP1670383: mahārūpā mahātmāno nandino 'pyadhikaprabhāḥ|| 38|| SP1670391: kedāravāsinaṃ dṛṣṭvā devadevaṃ jagatpatim| SP1670392: - - - - - - - - - - - - - - - - || 39|| SP1670401: brahmā śakrastathā viṣṇuḥ somo yakṣagaṇādhipaḥ| SP1670402: arcayanti sthitaṃ tatra bhaktitaḥ parameśvaram|| 40|| SP1670411: kedārasalilaṃ pītaṃ yairnaraiḥ sumahātmabhiḥ| SP1670412: kathaṃ śocanti te vyāsa prāptaṃ kiṃ nu na taiḥ śubham|| 41|| SP1670421: kedāre himavanmahīdhraśikhare yattatpayaḥ prasrutaṃ SP1670422: mūrdhnaḥ somamahendraviṣṇumarutāṃ sraṣṭurvibhoḥ śūlinaḥ| SP1670423: pātuṃ yanna labhantyadharmarucayaḥ śaivaṃ vinānugrahaṃ SP1670424: tatpītvā bhavabandhanapratibhayānmuktā bhaveyuḥ prajāḥ|| 42|| SP1670431: madhyameśvaramatraiva sthānamādyamumāpateḥ| SP1670432: gatvā tamapi deveśaṃ gāṇapatyamavāpnuyāt|| 43|| SP1670441: tatrāpi svayameveśaḥ sadā saṃnihito mune| SP1670442: abhigamya tamīśānaṃ na śocenmaraṇaṃ prati|| 44|| SP1670451: trayāṇāmapi lokānāṃ pradeśo himavadgireḥ| SP1670452: eṣa śreṣṭhatamo vyāsa sarvasiddhipradaḥ śubhaḥ|| 45|| SP1670461: asyābhigamanādeva sarvayajñaphalaṃ smṛtam| SP1670462: vipannasya prasādādvā gāṇapatyā gatirvarā| SP1670463: nātaḥ puṇyatamaṃ kiṃcitsarvalokeṣu vidyate|| 46|| SP1670471: trailokye cakravartitvamasminvā maraṇaṃ girau| SP1670472: cakravartipadāttasmādiha mṛtyurviśiṣyate|| 47|| SP1670481: yāti sāyujyatāṃ śambhoḥ paramaiśvaryasaṃyutaḥ| SP1670482: girāviha mṛto jantuḥ kiṃ tataḥ paramaṃ padam|| 48|| SP1670491: mahaddhimavatastvanyatkūṭaṃ siddhaniṣevitam| SP1670492: yatra devī tapastepe gauravarṇasamīpsayā|| 49|| SP1670501: gaurīśikharamityeva triṣu lokeṣu viśrutam| SP1670502: kucakuṇḍa iti khyāte tīrthe yatromayā kṛte|| 50|| SP1670511: tadgaurīśikharaṃ puṇyaṃ ye 'bhigacchanti mānavāḥ| SP1670512: aśvamedhaphalaṃ prāpya te yānti paramāṃ gatim|| 51|| SP1670521: ṛṣabhaṃ śṛṅgamaparaṃ vajrasphaṭikasaṃnibham| SP1670522: yatra nandī tapastepe varaṃ cāvāpa śaṃkarāt|| 52|| SP1670531: ṛṣabhaṃ prāpya tatkūṭaṃ sthānaṃ puṇyamumāpateḥ| SP1670532: dṛṣṭvā pāpavinirmukto rudralokamavāpnute|| 53|| SP1670541: anyaddhimagireḥ kūṭaṃ hemakūṭasamaprabham| SP1670542: yatra bhastreśvaraṃ nāma rudrasyāyatanaṃ śubham| SP1670543: rudrastasmingirau devo bhastreśvara iti smṛtaḥ|| 54|| SP1670551: taṃ namasya mahādevaṃ kiṃnaroragacāraṇāḥ| SP1670552: mṛtyubhītāśca puruṣā janmaduḥkhaistathārditāḥ|| 55|| SP1670561: tadāyatanamāsādya kāmānāpuryathepsitān| SP1670562: taṃ dṛṣṭvā manujo vyāsa rājasūyaphalaṃ labhet|| 56|| SP1670571: gaṅgādvāre śubhadvāre mahāpuṇye mahātmanā| SP1670572: dakṣeṇa sthāpitaṃ liṅgaṃ bhaktihetoḥ kapardinaḥ|| 57|| SP1670581: vṛkṣāḥ kanakhalā nāma yatrāsankanakātmakāḥ| SP1670582: mānuṣāṇāmaśīlatvātsaṃvṛttā dāravo babhuḥ|| 58|| SP1670591: viśvātmā yatra viśveśaḥ śambhurambikayā saha| SP1670592: bahurūpeśvaro nāmnā naikaprāṇivarapradaḥ|| 59|| SP1670601: mānavās yatra gacchanti janmadoṣamumukṣavaḥ| SP1670602: vājimedhaṃ daśaguṇaṃ yaṃ dṛṣṭvā prāpnute naraḥ|| 60|| SP1670611: yaṃ devavidyādharasiddhasaṃghā gandharvayakṣoragadānavāśca| SP1670612: dṛṣṭveśvaraṃ nīlapayodakaṇṭhaṃ saṃsārapaṅke na punaḥ patanti|| 61|| SP1670621: japyeśvaramiti khyātamanyadāyatanaṃ vibhoḥ| SP1670622: yatra japyaṃ purā kṛtvā liṅgaṃ sthāpitavāndvijaḥ|| 62|| SP1670631: japyeśvaraṃ tamāsādya prāṇāṃstyakṣyanti ye narāḥ| SP1670632: te janmamaraṇānmuktā vatsyanti śivasadmani|| 63|| SP1670641: anyadāyatanaṃ vyāsa śaśibimbārdhamaulinaḥ| SP1670642: mahābhairava ityeva khyātaṃ jagati yanmune|| 64|| SP1670651: yatra śūladharo devaḥ svayameva vṛṣadhvajaḥ| SP1670652: cakāra bhairavaṃ rūpaṃ nandyumāgaṇabhīṣaṇam| SP1670653: yaṃ dṛṣṭvā himavatputrī babhūva bhayavihvalā|| 65|| SP1670661: krīḍāhetorbhavo yatra trāsayitvā girīndrajām| SP1670662: saumyarūpo 'bhavadbhūyaḥ sāntvayāmāsa śailajām| SP1670663: mahābhairava ityeva tadāyatanamucyate|| 66|| SP1670671: bhairaveśvaramāgamya yaḥ paśyeta pinākinam| SP1670672: maraṇaṃ janma vā vyāsa nāsau punaravāpnuyāt|| 67|| SP1670681: yadevāśramiṇāṃ puṇyaṃ tathaiśavratacāriṇām| SP1670682: tatphalaṃ bhairavaṃ dṛṣṭvā prāpnoti narapuṃgavaḥ|| 68|| SP1670691: kumbhakāreśvare caiva tathaivotkuṭukeśvare| SP1670692: chagalaṇḍeśvare caiva mahābhairavajaṃ phalam| SP1670693: dṛṣṭairebhistribhiḥ sthānaistrilokādhipatirbhavet|| 69|| SP1670701: rudrakoṭīti cāpyanyacchivāyatanamucyate| SP1670702: rudrakoṭītrayaṃ japtvā tatra nandī varottamān|| 70|| SP1670711: avāpa śaṃkarādvyāsa gaṇeśatvaṃ tathottamam| SP1670712: yaistadāyatanaṃ dṛṣṭaṃ te yānti paramāṃ gatim|| 71|| SP1670721: devadāruvane cāpi bhavasyāyatanaṃ varam| SP1670722: devadāruvanaiśchannaṃ saralaiśca sugandhibhiḥ| SP1670723: sadā saṃsevitaṃ taddhi gandharvoragakiṃnaraiḥ|| 72|| SP1670731: yatra vaikhānasā viprāḥ śivabhaktiparāyaṇāḥ| SP1670732: bhāskarānalasaṃkāśā nivasanti tapodhanāḥ|| 73|| SP1670741: bhikṣāhetorvanaṃ tattu prāviśatkila śūladhṛk| SP1670742: sa dṛṣṭastatra deveśo munibhiḥ stabdhamehanaḥ|| 74|| SP1670751: īrṣayā munibhirliṅgaṃ tasya devasya tanmahat| SP1670752: vimūḍhaiḥ pātitaṃ vyāsa devadāruvanāśrame|| 75|| SP1670761: tasminnipatite liṅge liṅgahīnamabhūjjagat| SP1670762: sthāvaraṃ jaṅgamaṃ caiva babhau sarvaṃ napuṃsakam|| 76|| SP1670771: brahmādayastato devāste ca siddhā mumukṣavaḥ| SP1670772: jñātvā śaṃkarajaṃ sarvaṃ tadapāyaṃ sudāruṇam| SP1670773: saṃstutya vividhaiḥ stotraiḥ śaṃkaraṃ paryatoṣayan|| 77|| SP1670781: tatastadabhavalliṅgaṃ yathāpūrvaṃ pinākinaḥ| SP1670782: jagataśca punaḥ puṃstvaṃ tatkṣaṇātsamapadyata|| 78|| SP1670791: tatra taiḥ sthāpitaṃ liṅgaṃ parameśasya bhaktitaḥ| SP1670792: taṃ dṛṣṭvā vājimedhānāṃ daśānāṃ prāpnute phalam|| 79|| SP1670801: devadāruvanaṃ puṇyamīśasya sumahātmanaḥ| SP1670802: abhigamya narāḥ kṣipraṃ mucyante sarvapātakaiḥ|| 80|| SP1670811: dadhīcena mahaddivyaṃ puṇyamāyatanaṃ kṛtam| SP1670812: sthāneśvaramiti khyātaṃ lokeṣu triṣu viśrutam|| 81|| SP1670821: naraḥ sthāneśvaraṃ prāpya yastyajeta kalevaram| SP1670822: yogaiśvaryamanuprāpya svargaloke sa modate|| 82|| SP1670831: takṣakena bhujaṃgena dṛḍhabhaktena śaṃkare| SP1670832: takṣakeśvaramityevaṃ sthāpitaṃ jāhnavītaṭe|| 83|| SP1670841: devadevasya rudrasya yatra sāṃnidhyamuttamam| SP1670842: taṃ dṛṣṭvā puruṣo devamaśvamedhaphalaṃ labhet|| 84|| SP1670851: agastyena kṛtaṃ cānyatpuṇyamāyatanaṃ mahat| SP1670852: āmrāteśvaramityeva khyātaṃ jagati suprabham|| 85|| SP1670861: dṛṣṭvā paramayā bhaktyā puruṣastaṃ śucivrataḥ| SP1670862: dehabhedamanuprāpya śarvalokamavāpnuyāt|| 86|| SP1670871: girau kālañjare liṅgaṃ dṛṣṭvā sthānamumāpateḥ| SP1670872: aśvamedhaphalaṃ prāpya rudralokamavāpnuyāt|| 87|| SP1670881: puṣpabhadramiti khyātaṃ vindhyaprasthe drumāvṛtam| SP1670882: bhavasyāyatanaṃ puṇyaṃ devagandharvasevitam|| 88|| SP1670891: yattadrāvaṇaputreṇa meghanādena rakṣasā| SP1670892: sthāpitaṃ toṣayānena sarvabhūtapatiṃ bhavam|| 89|| SP1670901: yatra mandodarīputraḥ sthāṇunā śaśimaulinā| SP1670902: māyārathapradānena kṛtaḥ prāptamanorathaḥ|| 90|| SP1670911: taṃ dṛṣṭvā cābhigatvā ca praṇamya jagataḥ patim| SP1670912: puruṣāḥ svargamāyānti divyayogasamanvitāḥ|| 91|| SP1670921: andhreṣvāyatanaṃ cānyaccharvasya paramātmanaḥ| SP1670922: nāmnā citrarathaṃ nāma yogasiddhivarapradam|| 92|| SP1670931: tripurasya vadhe yatra ratho devasya dhīmataḥ| SP1670932: amaraiścitrito vyāsa somādityayamādibhiḥ|| 93|| SP1670941: samyagiṣṭe tu yatproktamaśvamedhe phalaṃ budhaiḥ| SP1670942: taccitrarathamāsādya phalaṃ labhati mānavaḥ|| 94|| SP1670951: anyaduktarathaṃ nāma bhavasyāyatanaṃ śubham| SP1670952: surakiṃnaragandharvaiḥ sadā saṃsevitaṃ śubham|| 95|| SP1670961: tatra śrīparvataṃ nāma parvataḥ śrīniketanaḥ| SP1670962: siddhāmaraśatākīrṇaṃ siddhikṣetraṃ taduttamam|| 96|| SP1670971: śūlino yatra liṅgānāṃ puṇyānāṃ varadāyinām| SP1670972: sahasraṃ sthāpitaṃ vyāsa śilādena mahātmanā|| 97|| SP1670981: ye paśyanti tamīśānaṃ śrīparvatanivāsinam| SP1670982: janmamṛtyubhayaṃ teṣāṃ nāsti puṃsāṃ kadācana|| 98|| SP1670991: anenaiva śarīreṇa tasminkṣetre bhavātmake| SP1670992: yogābhyāsaparā viprāḥ siddhiṃ yānti yathepsitām|| 99|| SP1671001: manasāpyabhigacchanti ye narāḥ śrīgiriṃ mune| SP1671002: na te yānti yamāvāsaṃ mṛtyāvapi samāgate|| 100|| SP1671011: tataścottaragokarṇaṃ haraliṅgāṅkitāśrayam| SP1671012: taptaṃ yatra tapastīvraṃ rākṣasaiḥ piśitāśanaiḥ| SP1671013: rāvaṇādyairmahābhāgairlabdhaśca vara īpsitaḥ|| 101|| SP1671021: purā yatra tapaḥ kṛtvā prasādya ca pinākinam| SP1671022: trailokye cakravartitvaṃ rāvaṇaḥ samavāptavān|| 102|| SP1671031: aśvamedhaṃ daśaguṇaṃ taṃ dṛṣṭvā labhate naraḥ| SP1671032: mṛtaśca rudrasāyujyaṃ gacchate nātra saṃśayaḥ|| 103|| SP1671041: tato dakṣiṇagokarṇaṃ sthānaṃ puṇyaṃ pinākinaḥ| SP1671042: spṛkkayā jātayā yatra laṅkāmalayasānuṣu| SP1671043: arcyate bhagavāndevaḥ sarvāmaravareśvaraḥ|| 104|| SP1671051: eko rākṣasaśārdūlo yatrādyāpi vibhīṣaṇaḥ| SP1671052: samabhyarcyāmareśānaṃ bhuṅkte rājyamaśaṅkitam|| 105|| SP1671061: mānavā ye 'bhigacchanti gokarṇāyatanāśramam| SP1671062: daśānāmaśvamedhānāṃ prāpnuvanti phalaṃ śubham|| 106|| SP1671071: hariścandra iti khyāto girirnaikavinirjharaḥ| SP1671072: jāmadagnyena rāmeṇa yasminnāyatanaṃ kṛtam|| 107|| SP1671081: yatra devāśca siddhāśca yakṣaguhyakakiṃnarāḥ| SP1671082: vratino yoginaścaiva nemire vṛṣabhadhvajam|| 108|| SP1671091: hariścandragireḥ śṛṅgamākūṭaṃ yairnirīkṣitam| SP1671092: na te vasanti martyeṣu devā bhūtvā punarmune|| 109|| SP1671101: uttare narmadātīre dviyojanapathāntare| SP1671102: kārohaṇamiti khyātaṃ trinetrāyatanaṃ mahat| SP1671103: yatra kaḥ kāṃ tapasyantīmāruroha prajāpatiḥ|| 110|| SP1671111: āruroha yataḥ kāṃ tāṃ tasmindeśe prajāpatiḥ| SP1671112: tasmātkārohaṇo nāma sa deśaḥ parikīrtitaḥ|| 111|| SP1671121: tasmindeśe 'vatīrṇaśca bhagavānvṛṣabhadhvajaḥ| SP1671122: puṇyo 'sau sarvadeśebhyo deśo yena nibodha tat|| 112|| SP1671131: kṣīṇe kṛtayuge vyāsa tretāyugamukhodaye| SP1671132: tasminpādaṃ mumocaikaṃ dharmo 'dharmanipīḍitaḥ| SP1671133: dvitīyaṃ dvāpare prāpte tṛtīyaṃ ca kalau yuge|| 113|| SP1671141: caturthenāvatasthe ca yataḥ sa bhagavānprabhuḥ| SP1671142: evaṃ sa dharmasaṃvāso deśaḥ puṇyatamaḥ smṛtaḥ|| 114|| SP1671151: bhārabhūtistvasau bhūtvā tasmindeśe pinākadhṛk| SP1671152: bhāraṃ baddhvā dvijātīnāṃ narmadāyāṃ vicikṣipe| SP1671153: kāruṇyena mahādevo martyajanmamumukṣayā|| 115|| SP1671161: tretāyāṃ diṇḍimuṇḍaśca śirāṃsi vinikṛttavān| SP1671162: dvāpare cāṣaḍhirbhūtvā nṛttenānugṛhītavān| 116|| SP1671171: evaṃ pratiyugaṃ vyāsa tasmindeśe śivaḥ svayam| SP1671172: avatīrṇaścānugṛhya brāhmaṇāñchuddhamānasān|| 117|| SP1671181: teṣāmāyatanāni sma sarveṣāmeva suvrata| SP1671182: yena dṛṣṭāni devasya aiśānaṃ lokamāpnuyāt| 118|| SP1671191: vartamāne kalau cāpi jñātvā duḥkhārditaṃ jagat| SP1671192: catvāraḥ puruṣānsṛṣṭvā svasmānmukhacatuṣṭayāt| SP1671193: provāca parameśāno lokānugrahalipsayā|| 119|| SP1671201: yūyaṃ yāta mahīṃ sarve dvijā bhūtvā tapasvinaḥ| SP1671202: māmevaiṣyatha yogīśā nītvā viprānparaṃ padam|| 120|| SP1671211: te tathoktāstathā vyāsa sambabhūvuḥ pṛthakpṛthak| SP1671212: mānuṣeṣu tadā viprā mokṣadharmaparāyaṇāḥ|| 121|| SP1671221: ujjayanyāṃ gurujyeṣṭhaḥ kauśiko nāma nāmataḥ| SP1671222: dvitīyo gārgya ityeva jambumārge satāpanaḥ|| 122|| SP1671231: tṛtīyaścābhavanmitro mathurāyāṃ mahāmanāḥ| SP1671232: brahmacārī caturthastu kuruṣveva sugotrajaḥ|| 123|| SP1671241: bhagavānapi deveśaḥ paramaiśvaryasaṃyutaḥ| SP1671242: atrivaṃśaprasūtasya nāmnā vai somaśarmaṇaḥ| SP1671243: rūpaṃ kṛtvā sitāṅgaṃ tu jagāmātrigṛhaṃ śubham|| 124|| SP1671251: sa taṃ brahmavidaṃ vipramātreyaṃ sakulaṃ vibhuḥ| SP1671252: yogasiddhipradānena anujagrāha śaṃkaraḥ|| 125|| SP1671261: anugṛhya tadā vyāsa sakulaṃ dvijasattamam| SP1671262: jagāmojjayanīṃ devaḥ śmaśānaṃ ca viveśa ha|| 126|| SP1671271: sa tatra bhasmanātmānamavaguṇṭhya vṛṣadhvajaḥ| SP1671272: ulmukaṃ vāmahastena gṛhītvā samupāviśat|| 127|| SP1671281: tatra prathamamādāya śiṣyaṃ kauśikamīśvaraḥ| SP1671282: jambūmārge dvitīyaṃ ca mathurāyāṃ tato 'param|| 128|| SP1671291: kanyakubje tataścānyamanugṛhya jagatpatiḥ| SP1671292: svasiddhāntaṃ dadau yogamuvācedaṃ ca lāguḍiḥ || 129|| SP1671301: rahasyaṃ paramaṃ hīdaṃ pañcārtha iti saṃjñitam| SP1671302: viprānmocayituṃ datto yuṣmabhyaṃ martyabandhanāt| SP1671303: anayā dīkṣayā viprānprāpayadhvaṃ paraṃ padam|| 130|| SP1671311: nadītīreṣu medhyeṣu puṇyeṣvāyataneṣu ca| SP1671312: śūnyāgāreṣvaraṇyeṣu vāso vaḥ saṅgavarjitaḥ|| 131|| SP1671321: vaco bhagavataḥ śrutvā śiṣyāḥ paśupateḥ svayam| SP1671322: yathājñaptamakurvanta sarve te bhavatejasaḥ|| 132|| SP1671331: dharmapādāṅkite deśe avatīrṇo yato bhavaḥ| SP1671332: sa deśaḥ paramastasmānmahāpuṇyatamaḥ smṛtaḥ|| 133|| SP1671341: āśramo yogināṃ yatra pravṛttaḥ pāpanāśanaḥ| SP1671342: aṣṭāyatanamityevaṃ sthānaṃ tatra mahātmanaḥ| SP1671343: yaddṛṣṭvā manujā vyāsa prāpnuvanti paraṃ padam|| 134|| SP1671351: kārohaṇaṃ śivasthānaṃ ye 'bhigacchanti mānavāḥ| SP1671352: garbhaśayyābhayaṃ teṣāṃ na bhavenmunisattama|| 135|| SP1671361: mahīnarmadayormadhyaṃ sahyasya ca yaduttaram| SP1671362: etatpaśupateḥ kṣetraṃ purāṇamṛṣibhiḥ stutam|| 136|| SP1671371: tadāgatya naro vyāsa yadyapi syātsupāpakṛt| SP1671372: sarvapāpavinirmukto yatheṣṭāṃ prāpnuyādgatim|| 137|| SP1671381: kārohaṇaṃ kṣetramatīva puṇyaṃ śaivāni yatrāyatanāni dhīman| SP1671382: gatvā narāstāni mahāphalāni saṃsāragehaṃ na punarviśanti|| 138|| SP1671391: puṇyamāyatanaṃ cānyatsaptalokābhinanditam| SP1671392: vārāṇasyāṃ muniśreṣṭha yatra saṃnihito haraḥ|| 139|| SP1671401: tatra bhāgīrathī puṇyā uttarāṃ bhajate diśam| SP1671402: siddhikṣetraṃ bṛhatkṣetraṃ lokeṣu triṣu viśrutam| SP1671403: avimuktaṃ smṛtaṃ nāmnā na vimuktaṃ hareṇa tu|| 140|| SP1671411: avimukteśvaraṃ dṛṣṭvā tatra devamumāpatim| SP1671412: gāṇapatyā gatiḥ proktā mṛtyukāle mahāmune|| 141|| SP1671421: yatrāste gaṇapo dvāri vidyutkeśo mahābalaḥ| SP1671422: daṇḍapāṇirmahātejāḥ samādeśātsvayambhuvaḥ|| 142|| SP1671431: tamadṛṣṭvā na paśyanti devadeveśvaraṃ haram| SP1671432: yogino 'pi mahātmānaḥ puṇyaṃ tasyāpi darśanam|| 143|| SP1671441: daṇḍapāṇiṃ śuciṃ dṛṣṭvā haradattavaraṃ gaṇam| SP1671442: iha loke sukhaṃ prāpya yānti tasya salokatām|| 144|| SP1671451: yatra siddhā mahātmāno yogaiśvaryabalānvitāḥ| SP1671452: channāḥ pradakṣiṇaṃ kṛtvā praṇamanti svayambhuvam|| 145|| SP1671461: śakraḥ pitāmaho viṣṇurdhaneśo varuṇo yamaḥ| SP1671462: hutabhukpavanaḥ somaḥ svayaṃ caiva divākaraḥ|| 146|| SP1671471: tathā saptarṣayaḥ siddhā gandharvāḥ pannagāstathā| SP1671472: avimukteśvaraṃ devamarcayanti yatavratāḥ|| 147|| SP1671481: tataḥ puṇyatamaṃ nāsti siddhikṣetramiti śrutiḥ| SP1671482: yatra jantorvipannasya muktiḥ saṃsārabandhanāt| SP1671483: prasādājjāyate śambhorguhyametatparaṃ smṛtam|| 148|| SP1671491: gaṅgā dakṣiṇatastasminnuttareṇa varāṇasī| SP1671492: tattayormadhyataḥ kṣetramavimuktaṃ pinākinaḥ|| 149|| SP1671501: liṅge yatsthāpite śambhoḥ prāpyate phalamanyataḥ| SP1671502: tatsahasraguṇaṃ proktamavimukte niveśite|| 150|| SP1671511: sthāpayedvidhinā yoṣā pumānvā vidhipūrvakam| SP1671512: sahasraṃ sthāpitaṃ tena liṅgānāṃ bhavati prabhoḥ| SP1671513: tryakṣaḥ sa gaṇapo bhūtvā rudrasāyujyatāṃ vrajet|| 151|| SP1671521: ataḥ kṛtvā muniśreṣṭha brahmādityapuraḥsaraiḥ| SP1671522: liṅgāni sthāpitāni sma sarvaistatra surottamaiḥ|| 152|| SP1671531: tasminbhagavataḥ kṣetre kāśipuryāmanekaśaḥ| SP1671532: dṛśyantyadyāpi liṅgāni sthāpitāni mahātmabhiḥ|| 153|| SP1671541: smaraṇādavimuktasya pṛthivyante 'pi saṃsthitaḥ| SP1671542: kalmaṣairmucyate janturmṛtaśca labhate sukham|| 154|| SP1671551: brāhmaṇāstanna muñcanti vedatattvārthavedinaḥ| SP1671552: siddhāḥ pāśupatā ye ca bhavabandhamumukṣavaḥ|| 155|| SP1671561: prāpya vārāṇasīṃ puṇyāṃ siddhikṣetramanuttamam| SP1671562: punarniṣkrāntumanyatra kasya jantormatirbhavet|| 156|| SP1671571: vedeṣu gīyate vyāsa tatkṣetraṃ śaśimaulinaḥ| SP1671572: dehinastyajataḥ prāṇānmokṣasiddhigatipradam|| 157|| SP1671581: ye 'vimukte vasanti sma narā rudraparāyaṇāḥ| SP1671582: rudrasya bhavane vyāsa te vasanti na saṃśayaḥ|| 158|| SP1671591: tiṣṭhangacchansvapañjāgrankarma kurvanhasannapi| SP1671592: yo 'vimuktaṃ smareddehī tasya janmabhayaṃ kutaḥ|| 159|| SP1671601: nāvimuktātparaṃ sthānaṃ nāvimuktātparaṃ padam| SP1671602: nāvimuktātparaṃ puṇyaṃ nāvimuktātparā gatiḥ|| 160|| SP1671611: yā gatirdhyāyato nityaṃ pare brahmaṇi līyataḥ | SP1671612: saiva saṃtyajataḥ prāṇānavimukte smṛtā gatiḥ|| 161|| SP1671621: kṣetraṃ guhyamumāpateḥ suravṛṣairjuṣṭaṃ sadā siddhaye SP1671622: brahmādyairavimuktametaditi yatsaṃsevitaṃ śāntaye| SP1671623: ye sevanti tadīśabhaktiparamā martyāḥ śamaprāptaye SP1671624: muktāste bhavasāgarapratibhayādgacchanti mokṣaṃ param|| 162|| SP1671631: prayāge ca tapaḥkṣetre devasyāyatanaṃ mahat| SP1671632: taddṛṣṭvā manujaḥ samyagiṣṭāṃ gatimavāpnuyāt|| 163|| SP1671641: naimiśe devadeveśaṃ rudrasyāyatanaṃ mahat| SP1671642: dṛṣṭvā pāpavinirmuktaḥ svargalokamavāpnuyāt|| 164|| SP1671651: dharmakṣetre kurukṣetre sthānaṃ yogeśvaraṃ mahat| SP1671652: tena dṛṣṭena viprendra gāṇapatyamavāpnuyāt| SP1671653: rudralokaṃ mṛtaścāsau prāpnuyātsarvakāmikam|| 165|| SP1671661: gayāyāmanyadīśasya sthānaṃ bhagavataḥ śubham| SP1671662: gṛdhrakūṭeśvaraṃ nāmnā sarvapāpavimocanam| SP1671663: na taṃ dṛṣṭvā vimuhyanti mṛtyukāle narottamāḥ|| 166|| SP1671671: tatra bhasma samālabhya sarvapāpairvimucyate| SP1671672: dvādaśābdavratasyāpi dvijaḥ phalamavāpnuyāt|| 167|| SP1671681: anyadāyatanaṃ puṇyaṃ magadhāsu pinākinaḥ| SP1671682: nagare pāṭalīputre nāmnā prahasiteśvaram| SP1671683: vājimedhamavāpnoti abhigamya tamīśvaram|| 168|| SP1671691: magadhāsu smṛtānyaṣṭau sthānāni śaśimaulinaḥ| SP1671692: śiṣyaiḥ parivṛto yāni babhrāma laguḍīśvaraḥ | SP1671693: tāni dṛṣṭvā bhavetsadyaḥ pumānpāpavivarjitaḥ|| 169|| SP1671701: yavaneṣu smṛtaṃ sthānaṃ puṇyamanyadumāpateḥ| SP1671702: tripiṣṭapamavāpnoti taṃ dṛṣṭvā mānavaḥ prabhum|| 170|| SP1671711: aṅgadeśe paraṃ puṇyaṃ sthānaṃ proktaṃ pinākinaḥ| SP1671712: hemacūḍeśvaraṃ nāmnā taṃ dṛṣṭvā na vimuhyati|| 171|| SP1671721: bhāgīrathyāstato vyāsa sāgarasya ca saṃgame| SP1671722: brahmaṇā sthāpitaṃ liṅgaṃ tasya puṇyaṃ pinākinaḥ|| 172|| SP1671731: tasyābhigamanādeva sarvapāpairvimucyate| SP1671732: daśānāmaśvamedhānāṃ taṃ dṛṣṭvā prāpnute phalam|| 173|| SP1671741: prabhāse śūlinaṃ dṛṣṭvā dehabhede gaṇo bhavet| SP1671742: puṣkare śaṃkaraṃ dṛṣṭvā na śocenmṛtyujanmanī|| 174|| SP1671751: mahendre ca nagaśreṣṭhe rudrasyāyatanaṃ śubham| SP1671752: abhigamya naro vidvānaśvamedhaphalaṃ labhet|| 175|| SP1671761: mahākāleśvaraṃ devamujjayanyāṃ mahāvrataḥ| SP1671762: abhigamyāpnuyādvidvāngaṇatvaṃ tripuradviṣaḥ|| 176|| SP1671771: drimicaṇḍeśvaraṃ devaṃ dṛṣṭvā trāyati mānavaḥ| SP1671772: kulānubhayajānsapta sarvayajñāni cāpnute| SP1671773: śaṅkukarṇeśvaraṃ dṛṣṭvā na śocenmaraṇaṃ naraḥ|| 177|| SP1671781: tathā himagireḥ śṛṅge siddhakiṃnarasevite| SP1671782: ḍiṅgeśvaramiti khyātaṃ rudrasyāyatanaṃ mahat|| 178|| SP1671791: abhigamya ca dṛṣṭvā ca taṃ devaṃ jagataḥ prabhum| SP1671792: śivabhaktiparo vyāsa sarvakāmānavāpnuyāt| SP1671793: mṛtasya ca gatiḥ proktā gāṇapatyā mahātmanaḥ|| 179|| SP1671801: suvarṇākṣe paraṃ sthānaṃ devadevasya saṃsmṛtam| SP1671802: taṃ dṛṣṭvā manujo bhaktyā rājasūyaphalaṃ labhet|| 180|| SP1671811: saptagodāvare sthānaṃ dṛṣṭvā puṇyaṃ kapardinaḥ| SP1671812: aśvamedhaphalaṃ prāpya svargaloke vasennaraḥ|| 181|| SP1671821: sthānaṃ puṇyatamaṃ cānyacchreṣṭhaṃ jagati kīrtitam| SP1671822: nāmnā bhadreśvaraṃ khyātaṃ devagandharvasevitam| SP1671823: taṃ vīkṣya mānavo vyāsa sarvayajñaphalaṃ labhet|| 182|| SP1671831: janmaprabhṛti yatkiṃcitkṛtaṃ karmāśubhaṃ mahat| SP1671832: tatkṣaṇānnaśyate sarvaṃ dṛṣṭvā bhadreśvaraṃ haram| SP1671833: yatra tatra mṛtaścāpi gāṇapatyaṃ labhennaraḥ|| 183|| SP1671841: dhanyāste mānavā vyāsa rudrabhaktā mahaujasaḥ| SP1671842: ye prapaśyanti bhadreśaṃ janmamṛtyubhayāpaham|| 184|| SP1671851: ekāmre ca vibhoḥ sthānaṃ dṛṣṭvā svargamavāpnuyāt| SP1671852: virajāyāṃ haraṃ dṛṣṭvā vājimedhamavāpnuyāt|| 185|| SP1671861: nepāleṣu ca deveśaṃ dṛṣṭvā paśupatiṃ prabhum| SP1671862: daśāśvamedhānāpnoti rudralokaṃ ca gacchati| SP1671863: dehabhedaṃ ca samprāpya paśutvādvipramucyate|| 186|| SP1671871: anyaddhimagirau sthānaṃ naikatuṅgādhipeśvaram| SP1671872: taṃ dṛṣṭvā na punarmartyo jāyate munisattama| SP1671873: bhaktānāṃ praṇatānāṃ ca sarvakāmapradaṃ smṛtam|| 187|| SP1671881: evametāni puṇyāni rudrasyāyatanāni te| SP1671882: kathitāni mayā vyāsa yairgatiḥ prāpyate śubhā|| 188|| SP1671891: ya etāni paṭhedvipraḥ prayatātmā dine dine| SP1671892: tasya sāyujyatāṃ devo dadāti vṛṣabhadhvajaḥ|| 189|| SP1671901: maṅgalyaṃ paramaṃ puṇyaṃ medhyaṃ sarvabhayāpaham| SP1671902: sthānānāṃ kīrtanaṃ śambhornityaṃ kuryācchucirnaraḥ|| 190|| SP1671911: iti girivaraputrīviṣṇugaṅgādharasya SP1671912: jagati vasatireṣā sarvakāmapradā te| SP1671913: munivarasuta śiṣṭā pāpasaṃśuddhakartrī SP1671914: vada kimaparamanyadvyāsa tubhyaṃ vadāmi|| 191|| SP1679999: iti skandapurāṇe saptaṣaṣṭyuttaraśatatamo 'dhyāyaḥ||