Skandapurāṇa Adhyāya 167: R and A recensions, sub-chapter 5 E-text generated on February 22, 2017 from the original TeX files of: Peter C. Bisschop, Early Śaivism and the Skandapurāṇa. Sects and Centres. Groningen: Egbert Forsten, 2006. SPra167.5.0010: sanatkumāra uvāca| SPra167.5.0011: narmadāprabhavo yo 'sti giriḥ kṛṣṇaśilātalaḥ| SPra167.5.0012: yatra kālaṃ jaritavānkālānvītasya śaṃkaraḥ|| 1|| SPra167.5.0021: devasyāyatanaṃ tatra †uttarāyasamaṃprabham†| SPra167.5.0022: kṛtaṃ kṛtimatāṃ śreṣṭha śvetena paramarṣiṇā|| 2|| SPra167.5.0031: śvetenābhyarcya vai yatra devatārtiharaṃ haram| SPra167.5.0032: avaruddhamanuprāptaṃ yamarājasya mardanam|| 3|| SPra167.5.0041: †śvetārthaṃ yatra rūpeṇa mṛtastriṣu puraṅgavaḥ| SPra167.5.0042: mātāpitroḥ sapraṇāmo dehabandhapuraḥkṛtaḥ†|| 4|| SPra167.5.0051: kālaṃ jaritavāṃstatra tasmiñchaile trilocanaḥ| SPra167.5.0052: tena kālañjara iti sa khyātaḥ parvatottamaḥ|| 5|| SPra167.5.0061: ihaityāmaralokācca devagandharvacāraṇāḥ| SPra167.5.0062: †ramaṇīye tu santi sma sāpsarovarasaṃbhṛtāḥ†| SPra167.5.0063: gatāste cāpi modante rudralokaṃ yathāmarāḥ|| 6|| SPra167.5.0071: †svāryayā yatphalaṃ proktaṃ yacca svāgatavādiṣu†| SPra167.5.0072: tadevāpnoti puruṣo dṛṣṭvā kālañjaraṃ haram|| 7|| SPra167.5.0081: puṣpabhadramiti khyātaṃ vindhyaprasthe drumāvṛtam| SPra167.5.0082: bhavasyāyatanaṃ puṇyaṃ devagandharvasevitam|| 8|| SPra167.5.0091: yattadrāvaṇaputreṇa meghanādena rakṣasā| SPra167.5.0092: sthāpitaṃ toṣayāmāsa sarvabhūtapatiṃ patim|| 9|| SPra167.5.0101: yatra mandodarīputraḥ śūlinā candramaulinā| SPra167.5.0102: māyārathapradānena toṣito † vara† rākṣasaḥ|| 10|| SPra167.5.0111: yaṃ dṛṣṭvā cābhigatvā ca praṇamya ca śivaṃ śivam| SPra167.5.0112: puruṣāḥ svargamāyānti tīrtvā caiva yamakṣayam|| 11|| SPra167.5.0121: andhreṣvāyatanaṃ cāsti rudrasya paramātmanaḥ| SPra167.5.0122: nāmnā citrarathaṃ nāma †iha tāvanmanobhava†|| 12|| SPra167.5.0131: sṛṣṭvā †tu te yathāvacca tasya† devasya dhīmataḥ| SPra167.5.0132: citrito †numitātmānaḥ† tārācandradivākaraiḥ|| 13|| SPra167.5.0141: †yatrāgatyā babhūvuśca nāgā yatrālipāṇayaḥ†| SPra167.5.0142: babhūva sārathiryatra brahmā lokapitāmahaḥ|| 14|| SPra167.5.0151: samyagiṣṭe tu yatproktamaśvamedhe phalaṃ budhaiḥ| SPra167.5.0152: taccitrarathamāsādya phalaṃ bhavati śāśvatam|| 15|| SPra167.5.0161: yadā ca puruṣo martyo yujyate kāladharmaṇā| SPra167.5.0162: tadā sarveṣu lokeṣu carate devarāḍiva|| 16|| SPra167.5.0171: anyadyuktarathaṃ nāma bhavasyāyatanaṃ śubham| SPra167.5.0172: naracāraṇasiddhaughai ramaṇīyamalaṃkṛtam|| 17|| SPra167.5.0181: yantā yatra kṛto brahmā śarveṇa sapuraṃdaraḥ| SPra167.5.0182: dṛṣṭvā brahmā svayaṃ vāhānsaṃyojayati śūlinaḥ|| 18|| SPra167.5.0191: ratho devātidevasya udyukto brahmaṇā svayam| SPra167.5.0192: tena yuktarathaṃ nāma tadāyatanamucyate|| 19|| SPra167.5.0201: dṛṣṭaṃ yuktarathaṃ yaistu manorathakaraṃ nṛṇām| SPra167.5.0202: †nārīgītaravaistārairvasantīndrasadogatāḥ†|| 20|| SPra167.5.0211: anyacchrīparvato nāma parvataḥ śrīniketanaḥ| SPra167.5.0212: siddhagandharvaruciraḥ siddhakṣetramanuttamam|| 21|| SPra167.5.0221: yatra sthāṇorbhagavato liṅgānāṃ dharmabhūtinām| SPra167.5.0222: sahasraṃ sthāpitaṃ vyāsa śilādena mahātmanā|| 22|| SPra167.5.0231: ardhāni dāravānyatra svarṇānyarddhāni kālija| SPra167.5.0232: dāravānyatra dṛśyante svarṇāni tu na mānuṣaiḥ|| 23|| SPra167.5.0241: ye tu bhaktāḥ sadeśānaṃ tatra siddhimupāgatāḥ| SPra167.5.0242: te tāni svarṇaliṅgāni paśyantyahatacakṣuṣā| SPra167.5.0243: manasāpyabhigacchanti †na toreva svata kṣayam†|| 24|| SPra167.5.0251: tato dakṣiṇagokarṇaṃ samudre dakṣiṇe kṛtam| SPra167.5.0252: varṣaṃ yatra tapaścīrṇaṃ rākṣasaiḥ kṛtajāgaraiḥ || 25|| SPra167.5.0261: rāvaṇena ca śūreṇa kumbhakarṇena tena ca| SPra167.5.0262: vibhīṣaṇena śāntena śūrpaṇakhyā ca kālija|| 26|| SPra167.5.0271: †yatra dharmavrataṃ cittaṃ labdharakṣo vibhīṣaṇaḥ| SPra167.5.0272: durllabhañcāmaratvamme brāhmācārastamadyutam†|| 27|| SPra167.5.0281: tasyottare ca kāleya gokarṇasya samaṃ hitam| SPra167.5.0282: nāmnā gokarṇamityevaṃ sthāpitaṃ rāvaṇena yat|| 28|| SPra167.5.0291: yadrākṣasaśatairnūtaṃ siddhikāmaiḥ samāhitaiḥ| SPra167.5.0292: puṣpopahārairannādyairnamobhiśca mahārcanaiḥ|| 29|| SPra167.5.0301: spṛkkayā jātayā tatra laṅkāsu malayādriṣu| SPra167.5.0302: arcyate bhagavāndevo †nirmālyaṃ tadapaiti saḥ†|| 30|| SPra167.5.0311: etya rākṣasaśārdūlo yatrādyāpi vibhīṣaṇaḥ| SPra167.5.0312: sarvadā niyamādīni kurute bhavabhaktimān|| 31|| SPra167.5.0321: martyā ye tvabhigacchanti gokarṇāyatanāśramam| SPra167.5.0322: aśvamedhāvabhṛthavattathā te yānti pūtatām|| 32|| SPra167.5.0331: jambudvīpāvakāśe tu tasminneva tapodhana| SPra167.5.0332: hariścandra iti khyāto asti parvatapuṅgavaḥ|| 33|| SPra167.5.0341: bhṛguvaṃśaprasūtena yatra rāmeṇa dhīmatā| SPra167.5.0342: puṇyamāyatanaṃ raudraṃ sarvato 'laṃkṛtaṃ kṛtam|| 34|| SPra167.5.0351: yatrāraṇyaṃ śaraṇyaṃ ca mṛgādhipatanūbhṛtām| SPra167.5.0352: tāpasāvāsabahulaṃ varavāraṇasaṃkulam|| 35|| SPra167.5.0361: kṣatriyāntakaro yatra rāmo bhṛgurivāparaḥ| SPra167.5.0362: rādhya varṣaśataṃ somamāste kṛtsnāstrapāragaḥ|| 36|| SPra167.5.0371: yatra devāśca siddhāśca surāścāpsarasāṃ gaṇāḥ| SPra167.5.0372: vratinaḥ sopavāsāśca cerurnemuśca śaṃkaram|| 37|| SPra167.5.0381: hariścandrasya tacchṛṅgamākūṭaṃ yairnirīkṣitam| SPra167.5.0382: teṣāṃ mukhāravindāni nirīkṣante 'psarovarāḥ|| 38|| SPra167.5.0391: uttare narmadātīre †yojanadvayiketara†| SPra167.5.0392: kārohaṇamiti khyātaṃ trinetrāyatanaṃ mahat| SPra167.5.0393: yatra kaḥ kāṃ tapasyantīmāruroha prajāpatiḥ|| 39|| SPra167.5.0401: †ṛṣibhūto mahānūce kaśyapaḥ kaśyapastadā†| SPra167.5.0402: strīrūpadhāriṇo bhūtvā tapaścarati so 'vyayam|| 40|| SPra167.5.0411: ke tapantīti saṃpṛṣṭaḥ siddhairāśramamaṇḍale| SPra167.5.0412: āruroha divaṃ tāta tasmindeśe sa kaśyapaḥ|| 41|| SPra167.5.0421: pitāmaho mahātmā vai kaśyapāya dadau varam| SPra167.5.0422: putraṃ vaṃśakaraṃ śreṣṭhaṃ rājavaṃśakaraṃ tathā|| 42|| SPra167.5.0431: janayiṣyasi dhātāraṃ tvaṣṭāraṃ dvādaśātmakam| SPra167.5.0432: sa deśaḥ paramaḥ puṇyaḥ sarvadeśādviśiṣyate|| 43|| SPra167.5.0441: tatra brahmāsṛjatsargaṃ yugamanvantarāṇi ca| SPra167.5.0442: kāṣṭhāṃ kalāṃ muhūrtaṃ ca lavaṃ saṃvatsaraṃ ritum|| 44|| SPra167.5.0451: māsānpakṣānahorātrāniti saṃsṛṣṭavānprabhuḥ | SPra167.5.0452: puṇyāyatanatīrthāni sasarja bhagavāṃstadā| SPra167.5.0453: divā jāgrati bhūtāni supte kṣayamupaiti ca|| 45|| SPra167.5.0461: evaṃ saṃsṛṣṭavāndevaḥ parameṣṭhī prajāpatiḥ| SPra167.5.0462: †sa deśe puṇyabhūttatra† tadekāgramanāḥ śṛṇu|| 46|| SPra167.5.0471: kṣīṇe kṛtayuge vyāsa tretāyuga upasthite| SPra167.5.0472: tasmindeśe 'tyajatpādaṃ dharmo dharmabhṛtāṃ vara| SPra167.5.0473: dvitīyaṃ dvāpare prāpte tṛtīyaṃ ca kalau yuge|| 47|| SPra167.5.0481: caturthenāvatasthe ca yataḥ sa bhagavānprabhuḥ| SPra167.5.0482: dharmapādanipātena sa deśo deśināṃ vara| SPra167.5.0483: puṇyaḥ pavitraḥ sevyaśca devānāmapi dustyajaḥ|| 48|| SPra167.5.0491: bhārabhūtiḥ kṛte bhūtvā tasmindeśe tadā prabhuḥ| SPra167.5.0492: bhāraṃ baddhvā dvijātīnāṃ narmadāyāṃ vicikṣipe|| 49|| SPra167.5.0501: tretāyāṃ diṇḍimuṇḍaśca śirāṃsi vinikṛttavān| SPra167.5.0502: dvāpare cāṣaḍhirbhūtvā nṛtyenānugṛhītavān|| 50|| SPra167.5.0511: evaṃ yuge yuge vyāsa tasmindeśe śivaḥ svayam| SPra167.5.0512: avatīrṇo 'nujagrāha brāhmaṇānpuṇya ityuta|| 51|| SPra167.5.0521: †āryāya yatpramāṇaṃ tu yatra mākrāntamīśvaraḥ †| SPra167.5.0522: kṛte 'sya tatrāyatanaṃ taireva viniveśitam|| 52|| SPra167.5.0531: tatpuṇyaṃ ca pavitraṃ ca taddhāma paramaṃ mahat| SPra167.5.0532: tatra ye pañcatāṃ yānti rudraloke vasanti te|| 53|| SPra167.5.0540: vyāsa uvāca| SPra167.5.0541: kiṃ kāraṇaṃ tu bhagavāṃstasmindeśe tadā bhavaḥ| SPra167.5.0542: bhāraṃ baddhvānatānviprānnarmadāyāṃ kṣipetprabhuḥ|| 54|| SPra167.5.0550: sanatkumāra uvāca| SPra167.5.0551: brāhmaṇānugrahākāṅkṣī avatīrṇo babhūva ha| SPra167.5.0552: kulakṣaye pāṇḍavānāṃ nidhane dvāparasya ca| SPra167.5.0553: kalau ca samanuprāpte yuge hīne phalādhame|| 55|| SPra167.5.0561: caturmukhaḥ pañcamukhaḥ śatānanakarekṣaṇaḥ| SPra167.5.0562: śikṣayāmāsa varṇānāṃ śokārtānāṃ sukhaṃ haraḥ|| 56|| SPra167.5.0571: prajāpālanadharmeṇa kṣatriyāḥ svargagāminaḥ| SPra167.5.0572: kṛṣigorakṣavāṇijyairvaiśyāḥ svargamupāyayuḥ| SPra167.5.0573: brahmakṣatraviśāṃ bhaktyā śūdrāstrivarṇasevanāt|| 57|| SPra167.5.0581: anārambhānsa vai dṛṣṭvā brāhmaṇān †brāhmaṇaikaśaḥ†| SPra167.5.0582: varṇeṣu na viśeṣo 'sti varṇāste kṛtrimāḥ samāḥ|| 58|| SPra167.5.0591: akiṃcanā daridrāśca mūkāndhabadhirā jaḍāḥ| SPra167.5.0592: svādhyāyahīnā viprāśca parakīyānnabhojanāḥ|| 59|| SPra167.5.0601: parasparavivādāste parasparaviluṇṭhakāḥ| SPra167.5.0602: krodhalobhabhayopetā dambhamohānvitāstathā|| 60|| SPra167.5.0611: devārcanavihīnāśca dānamānavivarjitāḥ| SPra167.5.0612: khaṭvārūḍhāstathā cānye gāyanāḥ śilpajīvinaḥ|| 61|| SPra167.5.0621: śastrājīvāḥ parapreṣyāḥ śūdrājñākāriṇastathā| SPra167.5.0622: hīnavarṇapratigrāhā vedoṃkāravivarjitāḥ|| 62|| SPra167.5.0631: lāguḍāḥ kalahartāraḥ svalpadṛṣṭyānvitā dvijāḥ| SPra167.5.0632: †anyato bāndhavā devā anyato remire tathā†|| 63|| SPra167.5.0641: tyaktācārāḥ †spraṣṭaghṛṇā ghṛṇayā ca samanvitāḥ †| SPra167.5.0642: kāmukāḥ †pativasyākāḥ † veśyājīvāḥ parastriyaḥ || 64|| SPra167.5.0651: ye vinā brāhmaṇaṃ karma anyakarmaratā dvijāḥ| SPra167.5.0652: anyāyyamanuvartanto bādhayanti parasparam|| 65|| SPra167.5.0661: yathā nābhilaṣanti sma varṇāścāṇḍālabhojanam| SPra167.5.0662: †śūdrānnāni ca tathā tathā durmanase 'pi ca| SPra167.5.0663: nānyevaṃ bhūmidevaistu sūktāni prathamaṃ ca yā†|| 66|| SPra167.5.0671: brāhmaṇā devatā nānye bhūtale saṃprakīrtitāḥ| SPra167.5.0672: ete rakṣyāḥ prayatnena devairapi savāsavaiḥ|| 67|| SPra167.5.0681: pavitrāṇi havīṃṣyeva mṛgayantyamṛtaṃ yathā| SPra167.5.0682: abhojyānnānyapi surāṃ bubhujurduṣṭamānasāḥ| SPra167.5.0683: te ca bhuktāvaśiṣṭāni devadvijahutāśanaiḥ|| 68|| SPra167.5.0691: kṣudhābhayaṃ mṛtyubhayaṃ garbhaśayyābhayaṃ tathā| SPra167.5.0692: yastrāyedbrāhmaṇāṃstebhyastasya sarvābhayaṃ bhavet|| 69|| SPra167.5.0701: tadduḥkhasaṃkulaṃ jñātvā mānuṣyaṃ budbudopamam| SPra167.5.0702: kadalīskandhaniḥsāraṃ śaradabhrabalaṃ yathā| SPra167.5.0703: jñānaplavena saṃtīrya brāhmaṇān †devadānavān†|| 70|| SPra167.5.0711: śiṣyaiḥ śiṣyapraśiṣyaiśca †kadācicchāsanāstathā†| SPra167.5.0712: nistārayiṣyanviprāṇāṃ mahādevaḥ prajāpatiḥ|| 71|| SPra167.5.0721: ityevaṃ cintayitvā tu caturaścaturānanaḥ| SPra167.5.0722: samaṃ caturbhyo vaktrebhyaḥ sṛjate puruṣāṃstadā|| 72|| SPra167.5.0731: te jvalanta ivādityāścatvāra iva cāgnayaḥ| SPra167.5.0732: catvāraḥ puruṣā devaṃ stuvanta upatasthire|| 73|| SPra167.5.0741: stūyamānastu bhagavānhūyamānaśca taiḥ sutaiḥ| SPra167.5.0742: tānuvāca mahātejāḥ śiṣyāniṣṭānmaheśvaraḥ|| 74|| SPra167.5.0751: śāsanaṃ kurute yaddhi guruḥ śāstrasamanvitam| SPra167.5.0752: gurorvacanamādṛtya śiṣyāṇāṃ tena śiṣyatā|| 75|| SPra167.5.0761: te yūyaṃ manniyogena lokānugrahakāraṇāt| SPra167.5.0762: †yathā mānuṣalokāya brāhmaṇāṃstrāyate haraḥ†|| 76|| SPra167.5.0771: †ācārādhyayanāścaiva† viprānsaṃtrātumarhatha| SPra167.5.0772: mamājñāṃ tu kurudhvaṃ vai kurutājñāṃ tu māmikām|| 77|| SPra167.5.0781: abhivādya tataḥ sarve kṛtvā caiva pradakṣiṇam| SPra167.5.0782: namaskṛtya mahātmānaṃ sarvabhūtapatiṃ patim|| 78|| SPra167.5.0791: tamūcuste tato hṛṣṭāścatvāraḥ saṃśitavratāḥ| SPra167.5.0792: yathājñāpayasītyuktvā catvāraḥ saṃśitavratāḥ || 79|| SPra167.5.0801: prathamo †vidako nāma† kauśiko nāma gotrajaḥ| SPra167.5.0802: dvitīyo gārgya ityeva jambumārge sutāpasaḥ|| 80|| SPra167.5.0811: tṛtīyaścābhavanmitro mathurāyāṃ mahāmanāḥ| SPra167.5.0812: brahmacārī caturthastu kuruṣveva sugotrajaḥ|| 81|| SPra167.5.0821: bhagavānapi deveśaḥ paramaiśvaryasaṃyutaḥ| SPra167.5.0822: atrervaṃśaprasūtasya nāmnā vai vṛddhaśarmaṇaḥ|| 82|| SPra167.5.0831: †catvāra ṛṣayo yatra caturvvaktre maheśvare| SPra167.5.0832: punaḥ praṇamya deveśaṃ sahitā vṛddhaśarmaṇaḥ| SPra167.5.0833: purā kalpa† pradānena anujagrāha bhūtapaḥ|| 83|| SPra167.5.0841: anugṛhya tadā vyāsa bhagavāṃl lokapastataḥ| SPra167.5.0842: jagāmojjayanīṃ tatra śmaśānaṃ ca viveśa ha|| 84|| SPra167.5.0851: sa tatra bhasmanā snātaḥ āstomāpatirīśvaraḥ| SPra167.5.0852: sagaṇo gaṇapastatra devo bhūtapatiḥ patiḥ|| 85|| SPra167.5.0861: tatra prathamamādāya śiṣyaṃ śiṣyavidāṃ varaḥ| SPra167.5.0862: jambumārge dvitīyaṃ ca mathurāyāṃ tathāparam|| 86|| SPra167.5.0871: kānyakubje tathā cānyaṃ sthāpayitvā mahātapāḥ| SPra167.5.0872: dharmaṃ yathārthaṃ śiṣṭvā ca uvācedaṃ tadā vibhuḥ|| 87|| SPra167.5.0881: rahasyavara eṣo me pālanīyaḥ prayatnataḥ| SPra167.5.0882: adharmaṃ dūramutsṛjya dharme ca kurutāṃ matim|| 88|| SPra167.5.0891: śrutismṛtiviruddhaṃ yattadadharmaṃ parityajet| SPra167.5.0892: †bhūtāścaivāntarā jñātvā tatra bhūtapatistadā†| SPra167.5.0893: prasārayata dharmāṃśca ādityādiva raśmayaḥ|| 89|| SPra167.5.0901: atha te vacanaṃ tasya śrutvā tu ṛṣayastadā| SPra167.5.0902: nemuḥ sāmbaṃ tadā devaṃ sagaṇaṃ tu gaṇādhipam|| 90|| SPra167.5.0911: tānuvāca tataḥ śiṣyāṃścaturaḥ sahitāṃstathā| SPra167.5.0912: dṛḍhīkaraṇameteṣāṃ punarevābhyabhāṣata|| 91|| SPra167.5.0921: dharme buddhiḥ prakartavyā dharme ca carataḥ sadā| SPra167.5.0922: adharme mā manaḥ kārṣīḥ sa ca dharmārthinaḥ pathaḥ|| 92|| SPra167.5.0931: vedoditaṃ ca yadvākyaṃ taddharmyaṃ dharmasaṃjñitam| SPra167.5.0932: †hetusiddhāntarādeva na taṃ budhyaṃ† tapodhanāḥ|| 93|| SPra167.5.0941: purā viriñcinā proktametaddharmārthasaṃhitam| SPra167.5.0942: ṣaṭkarmaniratāścaiva bhaviṣyatha samāhitāḥ|| 94|| SPra167.5.0951: †vacanaṃ sulabhaṃ teṣāmiṣṭāpūrṇṇaharādhvaram| SPra167.5.0952: idameva dinaṃ caiva idameva na cānyathā†|| 95|| SPra167.5.0961: śiṣyāṇāmupadeṣṭavyaṃ śuśrūṣaṇaparā hi ye| SPra167.5.0962: śiṣyā vai ye hitā mahyamahaṃ yuṣmānyathāpi ca| SPra167.5.0963: niṣpannānāṃ tu śiṣyāṇāṃ guhyaṃ veditumarhatha|| 96|| SPra167.5.0971: snāyanto bhasmanā martyāḥ kṣāntā dāntā jitendriyāḥ| SPra167.5.0972: †āvarttayamihendrāṇāṃ kartavyaṃ vividhottamāḥ †|| 97|| SPra167.5.0981: nadītīreṣu medhyeṣu medhyeṣvāyataneṣu ca| SPra167.5.0982: śūnyāgāreṣvaraṇyeṣu vāso vo manniyogataḥ|| 98|| SPra167.5.0991: daśakoṭisahasrāṇi daśakoṭiśatāni ca| SPra167.5.0992: koṭīśatasahasrāṇi viprāṇāṃ tārayiṣyatha|| 99|| SPra167.5.1001: tato dharmacayāpūrṇā jalapūrṇā ivāmbudāḥ| SPra167.5.1002: pūrvaṃ kṛtayuge prāpte māmevātha pravekṣyatha|| 100|| SPra167.5.1011: catvāra evamuktāste catvāra iva pāvakāḥ| SPra167.5.1012: †caturṇāṃ jātakā vā vai tāpasaḥ parivāritaḥ†|| 101|| SPra167.5.1021: śucayaḥ saṃyatātmānaḥ satyajñānaratāḥ sutāḥ| SPra167.5.1022: †sukhe jāto mahālasya somacihnasya dhīmataḥ†| SPra167.5.1023: agnijā iva dīpyante dvādaśārkasamaprabhāḥ|| 102|| SPra167.5.1031: †tatra taṃ† kauśiko jajñe tato gārgyastu jajñivān| SPra167.5.1032: †mitroparāddakṣiṇā ca cakravattasya ucyate†|| 103|| SPra167.5.1041: ete bhagavataḥ śiṣyā bhavatulyāḥ prabhāvataḥ| SPra167.5.1042: dharmapādāṅkite deśe avatīrṇasya jajñire|| 104|| SPra167.5.1051: sa deśo dharmapādāṅkaḥ śaśāṅka iva nirmalaḥ| SPra167.5.1052: āśrayo yogināṃ yatra pravṛttaḥ pāpanāśanaḥ|| 105|| SPra167.5.1061: †ete śiṣyā mahādeva śiṣyāyāḥ śiśurālasaḥ†| SPra167.5.1062: teṣāṃ śiṣyaiḥ praśiṣyaiśca oghaiḥ sāgararāḍiva| SPra167.5.1063: jambudvīpārṇavaḥ pūrṇo bhasmarūṣitamūrtibhiḥ|| 106|| SPra167.5.1071: †sārohaṇa pracuryataḥ saddānto hi ivādhvaram| SPra167.5.1072: gatayaścābhavatteṣāṃ labhaste nātra śaṃśayaḥ†|| 107|| SPra167.5.1081: mahīnarmadayormadhye sahyasya ca yaduttaram| SPra167.5.1082: etatprajāpateḥ kṣetraṃ purāṇamṛṣivanditam| SPra167.5.1083: sarvapāpavihīnaśca iṣṭāṃ prāpnoti vai gatim|| 108|| SPra167.5.1091: etāni divi puṇyāni bhūmau cāyatanāni ca| SPra167.5.1092: sarvāyatanaśreṣṭhāni śivaguhyāni cāmbike|| 109|| SPra167.5.1101: namaskāryāṇi sarvāṇi kathitāni mayānaghe| SPra167.5.1102: varadāni vareṇyāni varadaiḥ śobhitāni ca|| 110|| SPra167.5.1111: bhavanti yeṣāṃ puruṣāḥ pūtā nāmagrahādapi| SPra167.5.1112: kiṃ teṣāṃ tapasā bhūyaḥ kāryamasti tapodhane|| 111|| SPra167.5.1121: puṇyāyatananāmāni kīrtayiṣyanti ye narāḥ| SPra167.5.1122: pitṛmedhāśvamedheṣu naramedheṣu caiva hi| SPra167.5.1123: agniṣṭomātirātreṣu sarveṣu ca kratuṣvapi|| 112|| SPra167.5.1131: bhavāyatananāmāni pāvanāni viśeṣataḥ| SPra167.5.1132: vinītasya tu śrāvyāṇi dīkṣitasyāgra ityapi|| 113|| SPra167.5.1141: dhanadhānyasamāyuktāḥ putravantaḥ sukhānvitāḥ| SPra167.5.1142: bhavanti puruṣā bhede dehasya ca gaṇeśvarāḥ|| 114|| SPra167.5.1151: bhavapriyeṣvāyataneṣu ye narāḥ prayānti mṛtyuṃ niyamaṃ caranti vai| SPra167.5.1152: bhavapriyāste bhavalokagāmino bhavānugāste 'tra bhavanti chandataḥ|| 115|| SPra167.5.1161: †śatavaraṇābharaṇālomaka† śatanayano 'pyatidīptimūrtimān| SPra167.5.1162: sa kanakatāpanapāvakadyutirjayati jayaṃ jayabhāvakṛdbhavaḥ|| 116|| SPra167.5.9999: iti skandapurāṇe āyatanavarṇane bhaviṣyotpattiḥ||