Skandapurāṇa Adhyāya 167: R and A recensions, sub-chapter 4 E-text generated on February 22, 2017 from the original TeX files of: Peter C. Bisschop, Early Śaivism and the Skandapurāṇa. Sects and Centres. Groningen: Egbert Forsten, 2006. SPra167.4.0010: sanatkumāra uvāca| SPra167.4.0011: vārāṇasī tu yā ramyā gaṅgātīrāśritā purī| SPra167.4.0012: śmaśānaṃ tatsamākhyātamavimuktakamuttamam|| 1|| SPra167.4.0021: eṣu triṣvapi lokeṣu nādhikaṃ nāpi tatsamam| SPra167.4.0022: siddhikṣetraṃ tapaḥkṣetraṃ yathā vārāṇasī dvija|| 2|| SPra167.4.0031: tasyāṃ puryāṃ śmaśānāgryaṃ vikhyātamavimuktakam| SPra167.4.0032: dvijaiḥ samadhikairjuṣṭaṃ siddhagandharvasevitam|| 3|| SPra167.4.0041: yatra bhūtapatirdevo gopatiḥ so 'mbikāpatiḥ| SPra167.4.0042: nityaṃ saṃnihito rudro bhīmairbhūtagaṇairvṛtaḥ|| 4|| SPra167.4.0051: avimukteśvaraṃ nāma tacchmaśāne 'vimuktake| SPra167.4.0052: jaigīṣavyeṇa muninā yatra rudro 'bhirādhitaḥ|| 5|| SPra167.4.0061: yatra sandhyāmupāsitvā brāhmaṇaḥ sakṛdeva tu| SPra167.4.0062: †sandhyāmupāstavānso hi ṣaṭpadākhyaḥ samāḥ samāḥ†|| 6|| SPra167.4.0071: purīṃ vārāṇasīṃ tāṃ ca śmaśānaṃ cāvimuktakam| SPra167.4.0072: avimukteśvaraṃ taṃ ca dṛṣṭvā gaṇapatirbhavet|| 7|| SPra167.4.0081: padatraye 'pyasau pūrṇo †varamebhiśca vāritaḥ†| SPra167.4.0082: lokāntaragataścandro yathā saṃpūrṇamaṇḍalaḥ|| 8|| SPra167.4.0091: devo devī nadī gaṅgā miṣṭamannaṃ gatiḥ parā| SPra167.4.0092: vārāṇasyāṃ mahāpuryāṃ kasya vāso na rocate|| 9|| SPra167.4.0101: tapaḥkṣetre kurukṣetre dharmakṣetre sanātane| SPra167.4.0102: dadhīcena mahaddivyaṃ puṇyamāyatanaṃ kṛtam| SPra167.4.0103: dadhīcasyālayaḥ khyātaḥ sarvapāpaharaḥ paraḥ|| 10|| SPra167.4.0111: dadhīcena purā yatra kuśamuṣṭau praveśitāḥ| SPra167.4.0112: nirjitya devatāḥ sarvā viṣṇupakṣasamāśritāḥ|| 11|| SPra167.4.0121: nirjitaśca ripuryatra viṣṇuṃ toṣitavāṃstataḥ| SPra167.4.0122: nārāyaṇo dadhīcena yatra vigrahamāsthitaḥ|| 12|| SPra167.4.0131: yatra vigrahayantośca nārāyaṇadadhīcayoḥ| SPra167.4.0132: †patitā vadanonmuktāstvaṅgeṣu hṛdayeṣu ca†|| 13|| SPra167.4.0141: pādena ca dadhīcena vakṣasyabhihataḥ kṣupaḥ| SPra167.4.0142: pādaprahāraṃ kṛtavāñchrīvṛkṣādvṛkṣagaḥ prabhuḥ|| 14|| SPra167.4.0151: śriyo vāso †guhāpuṇyaṃ† tadāprabhṛti keśavaḥ| SPra167.4.0152: śrīvṛkṣe 'vasthito bhāti indormadhye mṛgo yathā|| 15|| SPra167.4.0161: na śaknoti yadā viṣṇurdadhīcaṃ jetumudyatam| SPra167.4.0162: †dadhīceva dharmaḥ satyaṃ tasminyuddhe puraḥsaraḥ†|| 16|| SPra167.4.0171: taṃ dṛṣṭvā vikṛtaṃ ghoramadharmaṃ lokabhīṣaṇam| SPra167.4.0172: gāthāṃ dadhīco dattvemāṃ dudrāvādharmabhīṣitaḥ|| 17|| SPra167.4.0181: kuśamuṣṭau surā nyastāḥ kṣupaścaiva vinirjitaḥ| SPra167.4.0182: †śāpāgramiva† cānītāḥ prāṇāḥ nārāyaṇasya ca|| 18|| SPra167.4.0191: asau ghoraḥ sudurdṛśyo lokānāmapi bhīṣaṇaḥ| SPra167.4.0192: nānena saha sthāsyāmi ityuktvā prādravanmuniḥ| SPra167.4.0193: stambhitaṃ tatra tadvairaṃ dadhīcakṣupayostayoḥ|| 19|| SPra167.4.0201: nārāyaṇadadhīcābhyāṃ kalaho yatra vai sthitaḥ| SPra167.4.0202: dadhīcena yatastatra kṛtamāyatanaṃ śubham| SPra167.4.0203: sthāneśvaramiti khyātaṃ tena lokeṣu triṣvapi|| 20|| SPra167.4.0211: ye vai sthāneśvaraṃ prāpya visṛjanti priyānasūn| SPra167.4.0212: narāste suranārībhiḥ saha krīḍanti nandane|| 21|| SPra167.4.0221: takṣakena bhujaṃgena kāritastakṣakālayaḥ| SPra167.4.0222: takṣeśvaramiti khyātaṃ sthāpitaṃ jāhnavītaṭe|| 22|| SPra167.4.0231: sarpāṇāmadhipo yatra takṣakaḥ †sośvatakṣakaḥ †| SPra167.4.0232: viśālanetraḥ kṛtavānsamārādhanamaṇḍajaḥ|| 23|| SPra167.4.0241: tasmiṃstaptvā tapo ghoraṃ †dhūmodhvastākṣarātmajaḥ| SPra167.4.0242: nṛśaṃsaṃ yogamāsādya nṛpaśaṅkarabhāvana†|| 24|| SPra167.4.0251: sāmbikasya tu rudrasya yatra sāṃnidhyamuttamam| SPra167.4.0252: tatraitya devagandharvā yayuḥ somamumāpatim|| 25|| SPra167.4.0261: kapilānāṃ savatsānāṃ dogdhrīṇāṃ yatphalaṃ smṛtam| SPra167.4.0262: śatasya tatphalaṃ puṇyaṃ takṣakeśvaradarśanāt|| 26|| SPra167.4.0271: †napamvīpettamīpāttaṃ† bhavasyāyatanaṃ śubham| SPra167.4.0272: sthāpitaṃ tapasā svena vindhyaprasthe mahātmanā|| 27|| SPra167.4.0281: ārādhya tu sureśānaṃ yatrāgastyena dhīmatā| SPra167.4.0282: daṇḍakāvanamuddiśya devo varṣāpitaściram|| 28|| SPra167.4.0291: āsīddhemaphalo yatra āmrātakatarurmahān| SPra167.4.0292: devadānavagandharvaiḥ phalārthibhirupāsitaḥ|| 29|| SPra167.4.0301: †praskande yatra maryādāṃ kṛtvā dhṛtimatāṃ varaḥ†| SPra167.4.0302: naktaṃ ca candrikā nityaṃ candrādiva mahātapaḥ|| 30|| SPra167.4.0310: vyāsa uvāca| SPra167.4.0311: kathaṃ nāma vinā candraṃ candrikāsambhavo bhavet| SPra167.4.0312: mahadāścaryametanme kathayānagha dhātṛja|| 31|| SPra167.4.0320: sanatkumāra uvāca| SPra167.4.0321: pārāśarya mahābhāga śṛṇu satyavatīsuta| SPra167.4.0322: āmrātakeśvaro nāma candrikābhirato yathā|| 32|| SPra167.4.0331: kṛto nandī yadā devyā kapīndrasadṛśānanaḥ| SPra167.4.0332: tadā jahāsa nandī ca bhavo 'mbā ca gireḥ sutā|| 33|| SPra167.4.0341: trikālaṃ yodbhavā hāsyā militvā sāṅganā sthitā| SPra167.4.0342: sā nātidūre rudrasya pūrṇacandranibhānanā|| 34|| SPra167.4.0351: athotphullāravindākṣī ambā girivarātmajā| SPra167.4.0352: patiṃ pativratā prāha kartāraṃ jagato 'vyayam|| 35|| SPra167.4.0361: keyaṃ pāṇḍarapadmābhā raktapadmadalekṣaṇā| SPra167.4.0362: cārurūpāṅganā deva cārurūpa nivedyatām|| 36|| SPra167.4.0371: ityevoktavatīṃ devīṃ praṇatāṃ ṣaṇmukhāraṇīm| SPra167.4.0372: smayitvā punarapyāha lokeśo lokamātaram|| 37|| SPra167.4.0381: nandīśvaramimaṃ dṛṣṭvā kapīndravadanānanam| SPra167.4.0382: asakṛtprahasantaṃ ca harṣavegaprakampitam|| 38|| SPra167.4.0391: yo mayā ca tvayā caiva nandinā ca varānane| SPra167.4.0392: hāso vai harṣajo muktaḥ saiva strīrūpamāsthitaḥ|| 39|| SPra167.4.0401: mama te 'sya nandinaśca devi candranibhānane| SPra167.4.0402: candrādiva yathā jyotsnā jātaiṣā strīranuttamā|| 40|| SPra167.4.0411: atha kāñcīravonmiśraṃ kṛtvā bhūṣaṇanisvanam| SPra167.4.0412: bhartāraṃ bhūtabhartāramāha śailādhipātmajā|| 41|| SPra167.4.0421: mama hāsyātsamutpannā iyaṃ strī divyabhāsvarā| SPra167.4.0422: kiṃ kariṣyati kā caiṣā bhavitrī deva kathyatām|| 42|| SPra167.4.0431: evaṃ bhavānyā bhagavānukto vāṇīṃ patirbhavaḥ | SPra167.4.0432: kumārajananīṃ prāha †sukumārāvarādharām†|| 43|| SPra167.4.0441: śṛṇu me nāganāsoru vare girivarātmaje| SPra167.4.0442: saiṣā bhaviṣyati śubhe sākṣātkṛtapativratā|| 44|| SPra167.4.0451: prabhāvalakṣaṇā devā manuṣyāḥ karmalakṣaṇāḥ| SPra167.4.0452: iyaṃ prabhāvajā tubhyaṃ prabhāvāttava pārvati| SPra167.4.0453: ihaiva tu sthānavare prabhāvaṃ darśayiṣyati|| 45|| SPra167.4.0461: †tārayā naya saṃpannā jyotsneyaṃ bhāvakaprabhe| SPra167.4.0462: ihaiva satataṃ kāryaṃ khe yathā candralekhayā†|| 46|| SPra167.4.0471: yo nādaṃ caiva vegaṃ ca vṛṣasyāvārayatprabhuḥ| SPra167.4.0472: prabhāvādbhavitā cāsyāḥ patiḥ patiguṇairyutaḥ|| 47|| SPra167.4.0481: anayā cihnitamidaṃ mamāyatanamuttamam| SPra167.4.0482: āmrātakeśvaramiti loke khyātaṃ bhaviṣyati|| 48|| SPra167.4.0491: ya etāṃ drakṣyati jyotsnāṃ narastvāyatane iha| SPra167.4.0492: sa dehabhedaṃ saṃprāpya bhaviṣyati gaṇeśvaraḥ|| 49|| SPra167.4.0501: pārāśarya itīhedaṃ vṛttaṃ nandivirūpaṇam| SPra167.4.0502: pada āmrātake jyotsnā candre ca vasate 'vyayā|| 50|| SPra167.4.0511: tattadāyatanaṃ prāpya mānavā manuvanditam| SPra167.4.0512: sahasravanditaṃ - - - - - - - - - -|| 51|| SPra167.4.0521: paramasukhamayaṃ śamaṃ dṛḍhaṃ śivagṛhametya vasanti nirbhayāḥ| SPra167.4.0522: iti kamalajaputrabhāṣitaṃ tadupaniśamya sa kālinandanaḥ| SPra167.4.0523: †vikaśitaśarānalātmajaḥ† praṇamati śūlapinākadhāriṇam|| 52|| SPra167.4.9999: iti skandapurāṇe āmrātakeśvarānuśaṃsanaṃ nāmādhyāyaḥ||