Skandapurāṇa Adhyāya 107 E-text generated on July 20, 2022 from the original TeX files of: Bisschop, Peter C. and Yuko Yokochi, eds. The Skandapurāṇa. Vol. V. Adhyāyas 96-112. The Varāha Cycle and the Andhaka Cycle Continued. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Sanne Dokter-Mersch and Judit Törzsök. Leiden: Brill, 2021. (SP V) https://brill.com/view/title/59532 SP1070010: sanatkumāra uvāca| SP1070011: tamāpatantaṃ vegena na śūlaṃ dṛṣṭavānmṛgaḥ| SP1070012: daityaiḥ sarvaiḥ samāsaktaḥ sarvaprāṇibhayaṃkaram|| 1|| SP1070021: alakṣitena tenāsau śūlenāditinandanaḥ| SP1070022: vibhinno hṛdaye vyāsa mṛtakalpaḥ papāta ca|| 2|| SP1070031: tato hāhākṛtaṃ bhūtairadṛśyairmunisattama| SP1070032: udvelāḥ sāgarāścāsanbhāskaraścāprabho 'bhavat|| 3|| SP1070041: ulkāḥ petuśca sarvatra mlānamālyāḥ surābhavan| SP1070042: grahāṇāmabhavadyuddhaṃ vimānāni ca petire|| 4|| SP1070051: jajapurmunayaḥ sarve varāhe patite tadā| SP1070052: mahādevaṃ namaskṛtya brahmā sasmāra taṃ tadā|| 5|| SP1070061: tato vitimiraṃ sarvamabhavatpūrvavacchubham| SP1070062: prakṛtisthaṃ jagaccābhūdvarāhaścodatiṣṭhata| SP1070063: tejo māheśvaraṃ divyaṃ viveśa madhusūdanam|| 6|| SP1070071: so 'pyāyitatanustena śūlaṃ niṣkṛṣya mādhavaḥ| SP1070072: sahasrānalasaṃkāśo babhūva sa mahābalaḥ|| 7|| SP1070081: tatastenaiva śūlena taṃ daityaṃ devanandanaḥ| SP1070082: jaghāna hṛdaye kruddhaḥ krauñcaṃ śaktyā yathā guhaḥ|| 8|| SP1070091: sa bhinnahṛdayastena varāheṇa mahāsuraḥ| SP1070092: nārtimānabhavadvyāsa kṛcchre vidvāniva sthitaḥ|| 9|| SP1070101: madhyebhinnaḥ sa taṃ śūlaṃ niṣkṛṣya ca visṛjya ca| SP1070102: khaḍgaṃ niṣkṛṣya vegena varāhaṃ mūrdhnyatāḍayat|| 10|| SP1070111: sa tena suprahāreṇa varāho nandivardhanaḥ| SP1070112: nārtimānabhavadvyāsa babhūva rudhiraplutaḥ|| 11|| SP1070121: nānādhātuvicitro 'sau himavāniva parvataḥ| SP1070122: babhau varāho devātmā sarvāsuravimardanaḥ|| 12|| SP1070131: punarāhantukāmasya tasya daityasya suvrata| SP1070132: apāhastaprahāreṇa khaḍgaṃ hastādapātayat|| 13|| SP1070141: akurvatāṃ tato yuddhaṃ niyuddhakuśalāvubhau| SP1070142: tau gajāviva saṃkruddhau mahiṣāviva darpitau|| 14|| SP1070151: siṃhāviva ca nardantau saṃkruddhau vṛṣabhāviva| SP1070152: śarabhāviva cāyastau śārdūlāviva nirghṛṇau|| 15|| SP1070161: parasparamayudhyetāṃ parasparajayaiṣiṇau| SP1070162: aṅkuśairhastayoktraiśca kṣepaṇairapasarpaṇaiḥ| SP1070163: maṇḍalaiśca punaścitraiḥ karṣaṇairapakarṣaṇaiḥ|| 16|| SP1070171: talaiśca muṣṭibhiścaiva bhujaiḥ sacaraṇairapi| SP1070172: nakhaiśca daśanaiścaiva tathānyaiśca mahābalau|| 17|| SP1070181: tayorevamabhūdyuddhamubhayordevadaityayoḥ| SP1070182: ahāni daśa cāṣṭau ca tathānyāni caturdaśa|| 18|| SP1070191: anyatsahasramevāsīdvarṣāṇāṃ tacca mānuṣam| SP1070192: eṣa kālo bhavettatra tato daityo 'balo 'bhavat|| 19|| SP1070201: taṃ hīyamānamālakṣya daityādhipatimūrjitam| SP1070202: ākāśe vāguvācedamaśarīrātisusvarā|| 20|| SP1070211: śṛṇu deva varāhedaṃ śrutvā caiva samācara| SP1070212: aśakyo 'yaṃ tvayā hyevaṃ hantuṃ daityo mahābalaḥ|| 21|| SP1070221: abalo 'yaṃ kṛtaḥ krūro dhruvaṃ māheśvareṇa hi| SP1070222: tejasā paśya caivainameṣa kālo 'sya vartate|| 22|| SP1070231: muktvainaṃ daityarājānaṃ cakreṇa vinisūdaya| SP1070232: māheśvareṇa vaikuṇṭha tato mṛtyumavāpsyati|| 23|| SP1070240: sanatkumāra uvāca| SP1070241: tatastamabhisaṃśrutya bhagavānnandivardhanaḥ| SP1070242: mumoca daityarājānaṃ pādenāhatya vakṣasi|| 24|| SP1070251: sa muktastena devena vibabhau daityapuṃgavaḥ| SP1070252: bhuktamukto yathā sūryaḥ saiṃhikeyena rāhuṇā|| 25|| SP1070261: bhagavānapi dīpyantaṃ śriyā daityaṃ samīkṣya tam| SP1070262: sasmāra tattadā cakraṃ namaskṛtvā pinākine|| 26|| SP1070271: tataḥ sarvā diśo vyāsa vahnikuṇḍanibhā babhuḥ| SP1070272: śabdaśca sumahānāsīdyugāntāmbudasaṃnibhaḥ|| 27|| SP1070281: siddhāḥ petuśca medinyāṃ devāṃśca bhayamāviśat| SP1070282: svastyastu sarvabhūtānāmityūcurmunayastadā|| 28|| SP1070291: sāgarāścāvaśuṣyanti vineśurnāgapakṣiṇaḥ| SP1070292: daityāśca dānavāścaiva sarve te viviśuḥ puram|| 29|| SP1070301: bhayatrastāni bhūtāni ulkāḥ peturnabhastalāt| SP1070302: āgacchati yugāntāgnikālacakre subhāsvare|| 30|| SP1070311: kṣurāntaṃ tanmahācakramabjaṃ jalacarāntakam| SP1070312: durnirīkṣyaṃ sarvaghāti abhedyamavighāti ca|| 31|| SP1070321: tathāpratihataṃ divyaṃ mohanaṃ sarvadehinām| SP1070322: karamāgādvarāhasya śatāśanisamasvanam|| 32|| SP1070331: tamāpatantaṃ saṃvīkṣya sarvabhūtāni sarvataḥ| SP1070332: peturbhūmau mahāghoramapaśyanna ca kiṃcana|| 33|| SP1070341: so 'pi devastadā kṛtvā rūpaṃ sumahadavyayam| SP1070342: trailokyavyāpi cikṣepa dānavaṃ prati nādayan|| 34|| SP1070351: tadyugāntānalaprakhyaṃ kṣurāntaṃ sphoṭayannabhaḥ| SP1070352: jagāma dānavaṃ kṣipraṃ diśaḥ sarvā dahanniva|| 35|| SP1070361: taṃ sa dānavaśārdūla upayāntaṃ mahāravam| SP1070362: jaghānāstrairbahuvidhairavyathaḥ śaktinandana|| 36|| SP1070371: tacca tāni mahācakramastrāṇyanalasaṃnibham| SP1070372: cakāra bhasmasādvyāsa jagāma ca vinādayat|| 37|| SP1070381: atha māyāṃ samāsarjattejasīṃ pārthivāmapi| SP1070382: vāyavyāṃ vāruṇīṃ caiva tāmasīmindriyātmikām|| 38|| SP1070391: tathaivotpātikīṃ māyāṃ mohanīṃ stambhanīmapi| SP1070392: nivartanīṃ jambhanīṃ ca cakārānyāśca saṃyuge|| 39|| SP1070401: tāḥ sarvāstattadā cakraṃ mahadbhīmamanāśayat| SP1070402: gatvā tasya śiraḥ kāyādunmamātha yathācalam|| 40|| SP1070411: tattena kṛttaṃ sumahacchiro 'gryaṃ vyāttānanāgnipratimogranetram| SP1070412: daṃṣṭrālamatyadbhutabhīmanādaṃ papāta meroriva śṛṅgamuccam|| 41|| SP1070421: rathāṅganiṣpītavapurvirāgaṃ na bhāti tadvaktramatīva dīnam| SP1070422: niśāprahāṇau vinivṛttaraśmi bimbaṃ yathā candramaso viśobham|| 42|| SP1070431: taddantapaṅkticchadamādaśānaṃ muhuśca dantānyapi saṃdaśānam| SP1070432: papāta daityasya śiro nikṛttaṃ yathā gireḥ śṛṅgamatipravṛddham|| 43|| SP1079999: iti skandapurāṇe saptottaraśato 'dhyāyaḥ||