Skandapurāṇa Adhyāya 95 E-text generated on February 12, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018. SP0950010: sanatkumāra uvāca| SP0950011: atha laṅkāṃ samāsādya dhaneśasya purīṃ śubhām| SP0950012: adūre tasthuruddhūtāḥ saṃnaddhakavacāyudhāḥ|| 1|| SP0950021: avasthitāṃstathā dṛṣṭvā dānavānbaladarpitān| SP0950022: laṅkānivāsinaḥ sarve nidhipālāstathaiva ca|| 2|| SP0950031: nidhayaḥ śaṅkhapadmādyā ṛṣayaśca tapodhanāḥ| SP0950032: arghaṃ ratnāni cādāya dānavāya nyavedayan|| 3|| SP0950041: ūcuśca tava daityendra vayaṃ vaśyā na saṃśayaḥ| SP0950042: kiṃkarāśca praśādhyasmānyathā devo nareśvaraḥ|| 4|| SP0950050: hiraṇyākṣa uvāca| SP0950051: mā bhīrbhavatu vo yakṣā mama yūyaṃ na saṃśayaḥ| SP0950052: ayaṃ rājā hi vaḥ śreṣṭho hiraṇyakaśipoḥ sutaḥ| SP0950053: prahlādo devasaṃghānāṃ sarveṣāṃ viprabādhanaḥ|| 5|| SP0950061: tatastaṃ tatra saṃsthāpya dhaneśaṃ daityapuṃgavaḥ| SP0950062: anyeṣāṃ devasaṃghānāṃ sthānānyāpūrayatpunaḥ|| 6|| SP0950071: saṃsthāpya sarvasthāneṣu sthānino dānaveśvarān| SP0950072: andhakaṃ tvamarāvatyāmindratvenābhyaṣecayat| SP0950073: bhūrlokaṃ cākhilaṃ daityaḥ svayamevānvaśāsata|| 7|| SP0950081: bhūyaśca dhanurādāya saśaraṃ sūryasaṃnibham| SP0950082: daityendro medinīṃ prāha mamātmānaṃ vidarśaya|| 8|| SP0950091: sā bhītā tasya daityasya vepamānā kṛtāñjaliḥ| SP0950092: jayetyuktvāgratastasthau kule lakṣmīrivāparā|| 9|| SP0950101: tāṃ mṛgīmiva śārdūlo bhujaṃgīmiva pakṣirāṭ| SP0950102: śārdūlīṃ siṃha iva ca siṃhīṃ śarabharāḍiva|| 10|| SP0950111: haṃsīṃ kāka iva kṣudro mayūrīṃ madgurāḍiva| SP0950112: tathā tāṃ sa diteḥ putro jagrāha ruṣitānanaḥ|| 11|| SP0950121: uvāca cedaṃ saṃrabdhastāṃ devīṃ bhayavihvalām| SP0950122: tavāhaṃ vasudhe bhartā brahmaṇā prakṛtaḥ śubhe| SP0950123: mānyaṃ patiṃ tvamicchethā rakṣiṣye 'haṃ tato hi te|| 12|| SP0950130: sanatkumāra uvāca| SP0950131: tato rasātalaṃ gatvā svapurasya samīpataḥ| SP0950132: babandha nāgapāśaistāṃ duṣṭāmiva yathāṅganām|| 13|| SP0950141: tato 'calena daityendraḥ śaṅkhena sumahābalaḥ| SP0950142: ākramadrājā duṣṭasya kartāramiva vīryavān|| 14|| SP0950151: tato 'syā rakṣaṇe nityamudyuktānrakṣiṇo dadau| SP0950152: kiṃkarānnāma daityendrānsahasrāṇi caturdaśa|| 15|| SP0950161: sa tathā tadvidhāyaiva daityendrastuṣṭimānbabhau| SP0950162: kṛṣīvala iva kṣetraṃ suniṣpannaṃ samīkṣya ha|| 16|| SP0950171: kṛtakṛtyo 'hamityeva buddhiṃ cakre sa pārthivaḥ| SP0950172: saṃyujya svasutaṃ jyeṣṭhaṃ dāraiḥ sādhurivātmavān|| 17|| SP0950181: antaraṃ na ca tasyānyaḥ kaścitprāpnoti suvrata| SP0950182: susahāyasya viprasya yathādambhena vartataḥ|| 18|| SP0950191: yajadhvaṃ dānavāḥ sarve viprānpūjayateti ca| SP0950192: devaṃ ca śūlinaṃ samyaṅnamasyata punaḥ punaḥ| SP0950193: dharmameva niṣevadhvamiti so 'jñāpayattadā|| 19|| SP0950201: na tasyādhārmikaḥ kaściddaityo vā dānavo 'pi vā| SP0950202: rājye 'bhavaddurācāra iti rājyaṃ praśāsati|| 20|| SP0950211: svayameva sa vāyuśca candramāḥ sūrya eva ca| SP0950212: abhavadvyāsa lokeṣu tapobalasamanvitaḥ|| 21|| SP0950221: oṣadhyaḥ svayamudbhūtāstasminrājani śāsati| SP0950222: vinā vṛṣṭiṃ saṃbhavanti sarvalokasya sādhikāḥ|| 22|| SP0950231: sa eva tāḥ samādāya khalaṃ nayati daityarāṭ| SP0950232: sa evāmardayaccāpi nināya ca punargṛhān|| 23|| SP0950241: sa eva daṇḍiko 'bhūcca daṇḍaścaiva sa eva hi| SP0950242: sa eva yogātsarvatra caurādrakṣati nityadā|| 24|| SP0950251: na tasya vyādhitaḥ kaścinmriyate vāpi kaścana| SP0950252: paradāraprasakto vā piśuno vāpi karhicit| SP0950253: hiṃsakā na ca tasyāsanna cāpyādhārmikāḥ kvacit|| 25|| SP0950261: palvalāni taḍāgāni saritprasravaṇāni ca| SP0950262: vinā vṛṣṭyā bhavantyete sarvatraiva ca susthitam|| 26|| SP0950271: na santi tasya rakṣāṃsi na piśācāśca hiṃsriṇaḥ| SP0950272: ītayaśca na santyasya na dvandvāni ca kānicit|| 27|| SP0950281: na juhvate tadā vahniṃ viprāstasmiṃstu rājani| SP0950282: nādhīyate yajante vā ekavarṇamabhūttadā|| 28|| SP0950291: bhṛgavo ye 'bhavanviprā dānavānāṃ mudāvahāḥ| SP0950292: adhīyate yajante ca ta eva vyāsa sarvaśaḥ|| 29|| SP0950301: hṛṣṭapuṣṭamabhūtsarvaṃ vyādhiduḥkhavivarjitam| SP0950302: karmāśramaparityaktaṃ svargalokasamaṃ jagat|| 30|| SP0950311: tannṛttagītotsavanityayuktaṃ sukhaprasuptaṃ ratikāryayuktam| SP0950312: jagadbabhau rājani daityadeve hiraṇyanetre ditidānavendre|| 31|| SP0959999: iti skandapurāṇe pañcanavatitamo 'dhyāyaḥ||