Skandapurāṇa Adhyāya 94 E-text generated on February 12, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018. SP0940010: sanatkumāra uvāca| SP0940011: tamāpatantaṃ vegena garutmantamivāhave| SP0940012: dṛṣṭvā varuṇaputrāste pitrā saha vidudruvuḥ|| 1|| SP0940021: dānavāpi hi te sarve prāpya tadvaruṇālayam| SP0940022: vyūḍhaskandhā vyatiṣṭhanta vyasṛjaṃstatpuraṃ prati| SP0940023: dūtaṃ vātāpinaṃ caiva rājāpreṣayadūrjitaḥ|| 2|| SP0940031: sa gatvā tāṃ purīṃ ramyāṃ praviśya ca mahāsuraḥ| SP0940032: pauraiḥ supūjito vyāsa prāhedaṃ tānsagarvitaḥ|| 3|| SP0940041: rājā sarvasya lokasya daityadānavanandanaḥ| SP0940042: kaśyapasya sutaḥ śrīmānhiraṇyākṣaḥ pratāpavān| SP0940043: jitvā sarvānsurānsaṃkhye ājñāpayati vaḥ sadā|| 4|| SP0940051: yūyaṃ śṛṇuta sarve me ājñāṃ kuruta caiva hi| SP0940052: ānayadhvaṃ ca ratnāni parityajata devatāḥ|| 5|| SP0940061: devapakṣo 'tra yaḥ kaścitpure prativasatyuta| SP0940062: abhayaṃ tasya yacchāmi yātu devānabhītavat|| 6|| SP0940070: sanatkumāra uvāca| SP0940071: ta evamuktā viprendra tathā cakruḥ pure janāḥ| SP0940072: arghaṃ ratnāni cādāya dadṛśurdānaveśvaram|| 7|| SP0940081: teṣāṃ yathārhataḥ pūjāṃ cakāra ditinandanaḥ| SP0940082: sthānasyādhipatiṃ cānyamadātsa varuṇālaye|| 8|| SP0940091: tato yayau punarvyāsa daityaḥ saṃyamanaṃ puram| SP0940092: tatra dharmaśca kālaśca kṛtāntaḥ kalahastathā| SP0940093: niyatirnigrahaścaiva narakāśca sakiṃkarāḥ|| 9|| SP0940101: dharmakārāstathā sarve tathā saptarṣayaśca ye| SP0940102: mantrakārāstathā ye ca vyāsa śākhākṛtaśca ye|| 10|| SP0940111: śāstrāṇāṃ ca praṇetāro rājānaścaiva sarvaśaḥ| SP0940112: mantrāśca mānavāścaiva pitaro ṛṣayastathā|| 11|| SP0940121: arghaṃ dattvātha ratnāni prayacchanta mahātmane| SP0940122: ūcuśca vaśagāste 'dya vayaṃ tvatpuravāsinaḥ|| 12|| SP0940131: tānuvāca na bhetavyaṃ yuṣmābhirmama karhicit| SP0940132: yattu vakṣyāmi tatsarvaṃ kurudhvamaviśaṅkitāḥ|| 13|| SP0940141: nārakā vipramucyantāṃ bhajyantāṃ narakāstathā| SP0940142: vadhyantāṃ vyādhayaḥ sarve yamadūtāśca sarvaśaḥ| SP0940143: naśyatāṃ cāpyayaṃ mṛtyuḥ kṛtāntaḥ kalahaiḥ saha|| 14|| SP0940151: ete hyaśivakartāro lokānāṃ duṣṭacetasaḥ| SP0940152: tasmādetānvadhiṣyāmi naibhiḥ kṛtyaṃ mamādya vai|| 15|| SP0940161: trailokyamakhilaṃ sarvaṃ mṛtyurogavivarjitam| SP0940162: yathā syātsukhasaṃsaktaṃ tathā kartāsmi sarvaśaḥ|| 16|| SP0940171: ahaṃ ca rājā sarveṣāṃ duḥkhitaśca kathaṃ hi me| SP0940172: rājye kaścidbhavedviprā etanme 'bhīṣṭikī matiḥ|| 17|| SP0940180: sanatkumāra uvāca| SP0940181: tasya tadvacanaṃ śrutvā dharmakārāḥ sahaiva tu| SP0940182: rājabhiḥ pitṛbhiścaiva śāstraśākhāpraṇetṛbhiḥ| SP0940183: ūcustaṃ madhuraṃ vyāsa sāntvayuktamidaṃ tadā|| 18|| SP0940191: rājā bhojo virāṭsamrāḍbhūpatiḥ kṣatriyo nṛpaḥ| SP0940192: ya ebhiḥ stūyate śabdaiḥ kastaṃ nārcayate budhaḥ|| 19|| SP0940201: sa tvaṃ rājā ca bhojaśca virāṭsamrāṭtathaiva ca| SP0940202: bhūpatiḥ kṣatriyaścaiva nṛpaḥ sarvaṃsahastathā|| 20|| SP0940211: nirjitāḥ sumahāvīryāstvayā devāḥ savāsavāḥ| SP0940212: kastvayā sadṛśo loke varjyaikaṃ rudramīśvaram|| 21|| SP0940221: tvaṃ dhātā sarvalokānāṃ kartā sraṣṭā tathaiva ca| SP0940222: kastavājñāṃ mahārāja pratihanyāddurātmavān|| 22|| SP0940231: vayaṃ tu sarve daityendra varamicchāma dānava| SP0940232: varadastvaṃ hi bhūtānāmasmākaṃ varado bhava|| 23|| SP0940240: sanatkumāra uvāca| SP0940241: teṣāṃ tadvacanaṃ śrutvā varado 'smīti so 'bravīt| SP0940242: athaivamuktā daityena ṛṣayaste tapodhanāḥ| SP0940243: ūcuste daityarājaṃ vai tadā vacanakovidāḥ|| 24|| SP0940250: ṛṣaya ūcuḥ| SP0940251: yadetaduktaṃ bhavatā narakavyādhimṛtyuṣu| SP0940252: na tathā tadbhaveddaitya eṣa no dīyatāṃ varaḥ|| 25|| SP0940260: daitya uvāca| SP0940261: mama pratijñā viprendrāḥ pūrvameva tapodhanāḥ| SP0940262: lokānāṃ sukhamedheyaṃ rājā lokasya yadyaham|| 26|| SP0940271: na tathā tatkariṣyāmi yadyahaṃ ṛṣisattamāḥ| SP0940272: mithyāpratijñaḥ syāṃ cāhamasatyaśca durātmavān|| 27|| SP0940281: tasmādanyadbhavanto māṃ varaṃ yācantu supriyam| SP0940282: kartāsmi taṃ tathā sarvaṃ yāceyaṃ śirasā hi vaḥ|| 28|| SP0940290: sanatkumāra uvāca| SP0940291: tasya tadvacanaṃ śrutvā ṛṣayaḥ sarva eva te| SP0940292: hiraṇyākṣamidaṃ vyāsa punarevābruvanvibhum|| 29|| SP0940300: ṛṣaya ūcuḥ| SP0940301: lokadharmapravṛttyarthaṃ brahmaṇā daityapuṃgava| SP0940302: kṛtametatpurā sarvaṃ dharmaścābhipravartitaḥ|| 30|| SP0940311: samīkṣya caitallokasya dharmo 'smābhiḥ pravartitaḥ| SP0940312: nānṛtaṃ tadbhaveddaitya iti no varado bhava|| 31|| SP0940321: pratijñā bhavataścaiva lokānāṃ duḥkhavarjanam| SP0940322: tattvaṃ syānna ca naśyeta brahmaṇaḥ kṛtiravyayā|| 32|| SP0940331: yāvattvaṃ daitya lokasya rājā svāmī prabhuśca ha| SP0940332: tāvanna mṛtyurlokānāṃ vyādhayo vā bhavantyuta|| 33|| SP0940341: mā caiva narakānsarvāngacchantu manujāstava| SP0940342: evaṃ tavānṛṇatvaṃ ca brahmaṇaśca kṛtirbhavet|| 34|| SP0940350: sanatkumāra uvāca| SP0940351: teṣāṃ sa vacanaṃ śrutvā dhiyā niścitya caiva ha| SP0940352: evamastviti tāṃścoktvā yātanāmokṣamādiśat|| 35|| SP0940361: sa muktvā nārakānsarvāndadau sthānasya rakṣaṇam| SP0940362: pitṛrājatvamanaghaṃ vipracittiṃ mahābalam|| 36|| SP0940371: tato 'vaghuṣya sa jayaṃ pūjayitvā ca tāndvijān| SP0940372: jagāma dhanadāvāsaṃ hiraṇyākṣo mahābalaḥ|| 37|| SP0940381: te tāṃ dhaneśasya purīṃ mahābalā vinādayanto 'ndhakabāhupālitāḥ| SP0940382: hiraṇyanetraṃ parivārya dānavāstadābhijagmurjaladā ivācalam|| 38|| SP0949999: iti skandapurāṇe caturṇavatitamo 'dhyāyaḥ||