Skandapurāṇa Adhyāya 93 E-text generated on February 12, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018. SP0930010: sanatkumāra uvāca| SP0930011: athāsau tena kālena keturagneḥ samutthitaḥ| SP0930012: vāyunābhihataścaiva agacchadvilayaṃ bhṛśam|| 1|| SP0930021: tataḥ samabhavadvyoma vimalaṃ sarvameva ha| SP0930022: apaśyanta surāḥ sarve daityāścaiva parasparam|| 2|| SP0930031: tataḥ śaṅkhāśca bheryaśca paṭahāḍambarāstathā| SP0930032: sughoṣakā ḍiṇḍimāśca bhambhāḥ pepvaśca sarvaśaḥ| SP0930033: baladvaye 'pyavādyanta śataśo 'tha sahasraśaḥ|| 3|| SP0930041: atha śakraśca devendro yamo vaiśravaṇastathā| SP0930042: pūṣā bhagaśca dvāvetāvaryamā mitra eva ca|| 4|| SP0930051: jayanto marutaścaiva rudrādityāśca sarvaśaḥ| SP0930052: vegena sumahāvegā mamṛdurdānavaṃ balam|| 5|| SP0930061: tatra cāmīkarābhāsaṃ pragṛhya balavaddhanuḥ| SP0930062: yamaḥ puṇḍreṇa daityendrānanayadyamasādanam|| 6|| SP0930071: sa pañcabhiḥ śarairviddhvā hiraṇyākṣaṃ mahābalam| SP0930072: anyāṃścaikaikaśaḥ sarvāñjahāsa ca nanāda ca|| 7|| SP0930081: tasya sarve tadāyastā daityadānavasattamāḥ| SP0930082: śarānāśīviṣākārānvyasṛjanvikṛtānanāḥ|| 8|| SP0930091: tānsa ciccheda samare tridhaikaikaṃ laghukriyaḥ| SP0930092: punaśca niśitairghorairardayatprahasanniva|| 9|| SP0930101: tato 'ndhakasya yantāraṃ rathaṃ ca saha vājibhiḥ| SP0930102: kiṃkareṇa mahāvīryo yamo ninye svakaṃ puram|| 10|| SP0930111: tato 'ndhako gadāpāṇiryugāntāmbudavannadan| SP0930112: abhyadhāvadyamaṃ tūrṇaṃ tiṣṭha tiṣṭheti cābravīt|| 11|| SP0930121: tasya vajreṇa devendro gadāṃ hemapariṣkṛtām| SP0930122: bibheda śatadhā vyāsa sāpatadbhuvyasuprabhā|| 12|| SP0930131: taṃ viśastraṃ vikavacaṃ kṛtvā te devasattamāḥ| SP0930132: yugapacchastravarṣeṇa tāḍayāmāsurāhave|| 13|| SP0930141: yamo daṇḍena taṃ mūrdhni śakro vajreṇa cāhanat| SP0930142: vittado 'śaninā caiva pāśena varuṇastathā|| 14|| SP0930151: anye cānyaistathā devā amoghairāyudhottamaiḥ| SP0930152: abhyadhāvanta saṃrabdhā hatastvamitivādinaḥ| SP0930153: na caiva tasya daityasya duḥkhaṃ tatrābhavattadā|| 15|| SP0930161: so 'pi daityastadotpatya puṇḍrasyāsthāya pṛṣṭhataḥ| SP0930162: yamaṃ muṣṭiprahāreṇa puṇḍrādbhūmāvapātayat|| 16|| SP0930171: tathendrasya gajaṃ bhūyo pucche saṃgṛhya vegavān| SP0930172: bhrāmayitvākṣipaddūraṃ naṣṭastvamiti cābravīt|| 17|| SP0930181: tato dhaneśasya punaḥ śibikāṃ kāmagāminīm| SP0930182: ākṣipya bahudhā daityo vyadhamatkrodhamūrchitaḥ|| 18|| SP0930191: tato gajairgajānnighnanpadātīṃśca padātibhiḥ| SP0930192: rathaṃ rathena ca raṇe hayāṃśca hayasādibhiḥ|| 19|| SP0930201: punargajaṃ mahendrasya hanyamāno 'pi saṃyuge| SP0930202: avaprutya tadā śakraṃ gajaskandhānnyapātayat|| 20|| SP0930211: tasya tatkarma saṃvīkṣya dānavendrasya saṃyuge| SP0930212: sarve devā diśaḥ sarvāḥ pranaṣṭā jīvitārthinaḥ|| 21|| SP0930221: pūrveṇa bhagavānindraḥ sahādityaiḥ salokapaḥ| SP0930222: dakṣiṇena tathā rudrā vasavaścāśvināvapi|| 22|| SP0930231: pratīcīṃ yakṣarakṣāṃsi piśācāḥ pannagaiḥ saha| SP0930232: uttareṇa tathānye ca prapadyanta yathā mṛgāḥ|| 23|| SP0930241: teṣu bhagneṣu daityendrāḥ pṛṣṭhato vikṛtāyudhāḥ| SP0930242: abhyadhāvanta garjanto bhayaṃ teṣāṃ vyadarśayan|| 24|| SP0930251: tato muhūrtaṃ te gatvā hiraṇyākṣeṇa vāritāḥ| SP0930252: nivṛttāḥ samatiṣṭhanta sarve 'marṣavaśaṃgatāḥ|| 25|| SP0930261: athovāca tadā kruddhānhiraṇyākṣo hasanniva| SP0930262: daityadānavanāthāṃstānidaṃ vacanakovidaḥ|| 26|| SP0930271: kimebhirabalairadya yuṣmākaṃ daityadānavāḥ| SP0930272: avabaddhaiśca ruddhaiśca mṛtasaṃjñairdurātmabhiḥ|| 27|| SP0930281: hatāste nātra saṃdeho yeṣāṃ rājyamidaṃ hṛtam| SP0930282: naiṣāṃ jīvitamastyadya mā tvaradhvaṃ subāliśāḥ|| 28|| SP0930291: abalā api saṃrabdhā nirāśā jīvite 'pi ca| SP0930292: bhavantyatibalāścaiva durjayāśca na saṃśayaḥ|| 29|| SP0930301: sahasotpatitānāṃ ca nirāśānāṃ ca jīvite| SP0930302: na śakyamagrataḥ sthātumityuvāca sadośanā|| 30|| SP0930311: yadetadrājyamityāhuḥ prāṇā hyete mahātmanām| SP0930312: sa teṣāṃ harati prāṇānyasteṣāṃ rājyamāharet|| 31|| SP0930321: teṣāmadya hṛtaṃ rājyaṃ kiṃ tairmṛtasamaiḥ suraiḥ| SP0930322: āpūrayāma sthānāni devānāṃ dānaveśvarāḥ|| 32|| SP0930330: sanatkumāra uvāca| SP0930331: tataste sahiraṇyākṣāḥ prāviśannamarāvatīm| SP0930332: ratnāni jagṛhurvyāsa vijayaṃ cāvaghoṣayan|| 33|| SP0930341: ārakṣamātmanastatra cakrurāptaiśca te 'surāḥ| SP0930342: āśvāsayanta paurāṃśca tathā prakṛtayaśca ha|| 34|| SP0930351: paurāpi hi tadārgheṇa tathaivopāyanairvaraiḥ| SP0930352: āśīrbhiścāsuraśreṣṭhaṃ hiraṇyākṣaṃ praṇemire|| 35|| SP0930361: tānsamāśvāsya daityendro hyadhyāsya ca varāsanam| SP0930362: kāryāṇi kṛtvā sarveṣāmagacchadvaruṇālayam|| 36|| SP0930371: te siṃhanādairvividhaiśca vādyaiḥ pravalganāsphoṭitakūjitaiśca| SP0930372: mahāsurā dānavarājasiṃhaṃ jagmuḥ samantātparivārya sarve|| 37|| SP0939999: iti skandapurāṇe triṇavatitamo 'dhyāyaḥ||