Skandapurāṇa Adhyāya 92 E-text generated on February 12, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018. SP0920010: sanatkumāra uvāca| SP0920011: nakṣatrādhipatiṃ dṛṣṭvā bhagavānhavyavāhanaḥ| SP0920012: vidrutaṃ dānavabhayātpadātiḥ samadhāvata|| 1|| SP0920021: sa śarairdānavarathaṃ sasūtaṃ saha vājibhiḥ| SP0920022: sadhvajaṃ sapatākaṃ ca bhasmasāyujyamānayat|| 2|| SP0920031: tato 'sya kārmukaṃ divyaṃ śareṇānataparvaṇā| SP0920032: vijyaṃ cakāra saṃkruddhastiṣṭha tiṣṭheti cābravīt|| 3|| SP0920041: athāndhakaśca rāhuśca prahlādo maya eva ca| SP0920042: anye ca dānavaśreṣṭhāḥ kṛśānuṃ paryavārayan|| 4|| SP0920051: so 'vaprutya tadā teṣāṃ dhanūṃṣi ca rathāṃstathā| SP0920052: dhvajāni ca vicitrāṇi dadāha ca rarāsa ca|| 5|| SP0920061: kavacāni vicitrāṇi śirāṃsi ca vasūttamaḥ| SP0920062: dadāha vikṛtākāro nādayansarvatodiśaḥ|| 6|| SP0920071: hāheti nadatāṃ tatra bhagavānhavyavāhanaḥ| SP0920072: jihvā dahanbabhau vyāsa guhāyāṃ dīpavatsthitaḥ|| 7|| SP0920081: keṣāṃcitpradahanbhāti dānavānāṃ mukhāni saḥ| SP0920082: paṅkajānīva phullāni timirārirmahāprabhaḥ|| 8|| SP0920091: keṣāṃcidbhujagendrābhānkarānkāñcanabhūṣitān| SP0920092: dadāha bhagavānvahnirdāvāgnirbhujagāniva|| 9|| SP0920101: śarāñcharāsanāṃścaiva tathā khaḍgaparicchadān| SP0920102: dadāha bhagavānvahnirhastyaśvamapi sarvaśaḥ|| 10|| SP0920111: te hanyamānā daityendrā viśastrā duḥkhitā bhṛśam| SP0920112: bhramanti vitanutrāśca tatra tatraiva sarvaśaḥ|| 11|| SP0920121: teṣāṃ vahnipradīptānāṃ dahyatāṃ suravidviṣām| SP0920122: hiraṇyākṣaḥ svayaṃ rājā parjanyaḥ samapadyata|| 12|| SP0920131: sa meghabhūto daityendrastamagniṃ vṛṣṭibhistadā| SP0920132: aśāmayata vegena saṃvartaka ivāmbudaḥ|| 13|| SP0920141: taṃ praśāntaṃ tadālakṣya vidhuraṃ havyavāhanam| SP0920142: vipracittiḥ śaraistīkṣṇairlalāṭe samavākirat|| 14|| SP0920151: tato 'sya nadato bhūyo mayo dānavasattamaḥ| SP0920152: mukhe śaraṃ mahāghoraṃ nicakhāna mahāsuraḥ|| 15|| SP0920161: tasya tena tadā vyāsa mukhe bhinnasya dāruṇaḥ| SP0920162: uttasthau vāyuvaddhūmaḥ śarīrādañjanopamaḥ|| 16|| SP0920171: tena dhūmena khaṃ caiva divaṃ bhūścaiva sarvaśaḥ| SP0920172: pūritā mahatā vyāsa na prajñāyata kiṃcana|| 17|| SP0920181: tena śabdena saṃjñābhirnāmaviśrāvaṇairapi| SP0920182: karasparśaistadānyo 'nyamanayadyamasādanam|| 18|| SP0920191: na devo jñāyate tatra na daityo dānavo 'pi vā| SP0920192: ajānantastatastatra saṃjñāmetāṃ pracakrire|| 19|| SP0920201: āṭirdaityāḥ prakurvanta baka ityeva devatāḥ| SP0920202: bakaṃ vadanti ye tatra daityāstānvyahanaṃstadā| SP0920203: āṭiṃ bruvāṇaṃ ca surā ityevaṃ tadvyavartata|| 20|| SP0920211: etadbhūtsaṃjñayā yuddhaṃ varṣāṇāṃ vai mahābhayam| SP0920212: sahasramekaṃ daityānāmandhakāre suraiḥ saha|| 21|| SP0920221: tadandhakāre sumahābhayaṃkaraṃ tadābhavadyuddhamatīva dāruṇam| SP0920222: jagadvināśāya jagaddhitaiṣiṇāṃ surāsurāṇāṃ rudhiraughanisravam|| 22|| SP0929999: iti skandapurāṇe dvinavatitamo 'dhyāyaḥ||