Skandapurāṇa Adhyāya 90 E-text generated on February 12, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018. SP0900010: sanatkumāra uvāca| SP0900011: tadeva sainyaṃ saṃdṛśya daityadānavayūthapaiḥ| SP0900012: vadhyamānaṃ bhṛśaṃ vyāsa vyādhairiva mṛgānvane|| 1|| SP0900021: timirārirmahātejāḥ somaḥ praharatāṃ varaḥ| SP0900022: sitavarmā suśītārciḥ svayaṃ pavanasārathiḥ|| 2|| SP0900031: tau baddhakavacau samyakśarāsanadharāvubhau| SP0900032: baddhagodhāṅgulitrau ca tathā baddheṣudhī ca tau|| 3|| SP0900041: sakhaḍgau ca saghaṇṭau ca sapatākau gajāviva| SP0900042: ubhau vīrau mahāvīryau yoddhuṃ daityānvyavasthitau|| 4|| SP0900051: somastu daśabhistīkṣṇaiḥ sāyakairmarmabhedibhiḥ| SP0900052: vivyādha hṛdaye daityaṃ hiraṇyākṣaṃ mahāsuram|| 5|| SP0900061: sa bhinnahṛdayo daityaḥ somena dṛḍhamuddhataḥ| SP0900062: mohaṃ samāviśadvyāsa krauñcaḥ śaktyeva parvataḥ|| 6|| SP0900071: taṃ tathābhisamīkṣyaiva rathayantā mahāsuram| SP0900072: apovāha mahāmāyaṃ dhaneśaṃ nidhayo yathā|| 7|| SP0900081: tato hāhākṛtaṃ daityairdevataiḥ sādhu sādhviti| SP0900082: gṛhṇa gṛhṇeti daityaiśca mā gṛhṇeti ca devataiḥ|| 8|| SP0900091: tato bheryaśca śaṅkhāśca paṇavā goviṣāṇikāḥ| SP0900092: avādyanta surāṇāṃ vai harṣarāgapravartanāḥ|| 9|| SP0900101: athāndhakaśca tāraśca tārako namucistathā| SP0900102: vipracittiḥ śambaraśca mahāmāyaśca dānavaḥ|| 10|| SP0900111: dhundhuḥ kārtasvanaścaiva rāhuścaiva mahāsvanaḥ| SP0900112: śataketuḥ śatāvartaḥ pulomā pilvalastathā|| 11|| SP0900121: vātāpī kālanemiśca śatāvartaḥ śatodaraḥ| SP0900122: mahāpārśvo hradaścaiva muṣuṇḍaḥ suṇḍa eva ca|| 12|| SP0900131: durlomā ca kabandhaśca virādho rādha eva ca| SP0900132: marīcaśca subāhuśca śvetakuṇḍalireva ca|| 13|| SP0900141: vṛṣaparvātikāyaśca śarabhaḥ siṃha eva ca| SP0900142: narāntako devahanastathā yajñahanaśca yaḥ|| 14|| SP0900151: daityau sundanisundau ca śakratāpana eva ca| SP0900152: prahlādaścānuhlādaśca śinirbāṣkala eva ca|| 15|| SP0900161: virocano balirbāṇo vātaśca sumahābalaḥ| SP0900162: mayo 'tha tārakākṣaśca vidyunmālī prabhākaraḥ|| 16|| SP0900171: dundubhirmahiṣaścaiva ariṣṭo riṣṭa eva ca| SP0900172: keśī ca dhenukaścaiva ajako vyaṃsa eva ca|| 17|| SP0900181: tathā gaganamūrdhnā ca asilomā ca dānavaḥ| SP0900182: sūcīlomā tuhuṇḍaśca huṇḍaśca paratāpanaḥ|| 18|| SP0900191: hastī duryodhanaścaiva vipākaḥ pāka eva ca| SP0900192: valo muro 'tha narako mūkendradamanāvapi|| 19|| SP0900201: aśvagrīvaḥ śambaraśca tathāyaḥ kālaśambaraḥ| SP0900202: sālvaḥ śatabhujaścaiva drumo vyāghraśca dānavaḥ|| 20|| SP0900211: madhuśca kaiṭabhaścaiva mahākavaca eva ca| SP0900212: chāyāgrāhaśca vikhyātaḥ saiṃhikeyāśca viśrutāḥ|| 21|| SP0900221: hālāhalāśca te sarve baliputrāśca viśrutāḥ| SP0900222: tathā mayasutāḥ sarve nivātakavacāśca ye| SP0900223: paulomāḥ kālakeyāśca vipracittisutāstathā|| 22|| SP0900231: ete cānye ca bahavo daityadānavasaṃmatāḥ| SP0900232: sarve candramasaṃ devaṃ prati vegaṃ pracakrire|| 23|| SP0900241: mahiṣā iva śārdūlaṃ hastinaḥ śarabhaṃ yathā| SP0900242: vighnā yatavrataṃ yadvatkāmā mokṣāśritaṃ yathā|| 24|| SP0900251: indriyārthā yathā yogamanarthā iva duḥkhitam| SP0900252: nāgā iva garutmantaṃ bhramarā iva pādapam|| 25|| SP0900261: tathā te dānavāḥ sarve pragṛhītavarāyudhāḥ| SP0900262: dudruvuḥ śaśinaṃ devaṃ mahājaladanisvanāḥ|| 26|| SP0900271: teṣāmāpatatāṃ vyāsa timirārirhasanniva| SP0900272: udyatānyāyudhāni sma śaraiściccheda sarvaśaḥ|| 27|| SP0900281: tata enānpunardevaḥ sarvāneva ruṣānvitaḥ| SP0900282: hṛdayeṣu śaraistīkṣṇairbibheda ca rarāsa ca|| 28|| SP0900291: tuṣāreṇa ca śītena tārādhipatiravyayaḥ| SP0900292: ājaghānāsurānsarvānkrodhasaṃraktalocanaḥ|| 29|| SP0900301: te śaraiśca vinirbhinnāḥ śītena ca bhṛśārditāḥ| SP0900302: sthitāstatraiva daityendrāścitrapaṭṭārpitā iva|| 30|| SP0900311: candro 'pi devaḥ samare maṇḍalīkṛtakārmukaḥ| SP0900312: bibheda sarvāndaityendrānnardamānaḥ payodavat|| 31|| SP0900321: yaḥ kaściddānavo vāpi daityo vā munisattama| SP0900322: sarva eva śarāṃstasya dadhire śaśinastathā|| 32|| SP0900331: yatkiṃciccālayatyaṅgaṃ tatra daityaḥ kadācana| SP0900332: tattattīkṣṇaiḥ śarairdevo bibheda ca rarāsa ca|| 33|| SP0900341: bruvato daityayodhasya yatra kvacana saṃyuge| SP0900342: nicakhāna śarānaṣṭau mukhe tasyāpi candramāḥ|| 34|| SP0900351: niṣpandāste sthitāḥ sarve mūkavaccāsurottamāḥ| SP0900352: śaranirbhinnasarvāṅgāścitrapaṭṭārpitā iva|| 35|| SP0900361: yathā sa bhagavāndevaścandramā dānavārdanaḥ| SP0900362: tathaiva bhagavānvahnirardayaddānavānyudhi|| 36|| SP0900371: tadrathāśvagajayodhasaṃkulaṃ prakṣaradrudhirabinduvihvalam| SP0900372: sīdate gajakulopamaṃ balaṃ paṅkalagnamiva sarvamulbaṇam|| 37|| SP0909999: iti skandapurāṇe navatitamo 'dhyāyaḥ||