Skandapurāṇa Adhyāya 89 E-text generated on February 12, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018. SP0890010: sanatkumāra uvāca| SP0890011: teṣāṃ tadveganunnānāṃ prabhagnānāṃ naśiṣyatām| SP0890012: trāṇārthamatidīptākṣo hiraṇyākṣo 'grahītpadam|| 1|| SP0890021: andhakaśca mahāmāyo bhrātaraścāsya tatsamāḥ| SP0890022: śataṃ rathasahasrāṇāṃ sarveṣāmapalāyinām|| 2|| SP0890031: prahlādaśca sahabhrātā hiraṇyakaśipoḥ sutaḥ| SP0890032: vipracittiḥ sahabhrātā saiṃhikeyaiśca taiḥ saha| SP0890033: gṛhṇa gṛhṇeti nardanto devānpratyudyayustadā|| 3|| SP0890041: teṣāṃ teṣāṃ ca saṃgrāmaḥ sughoraḥ samapadyata| SP0890042: grahāṇāmiva kālānte gajānāmiva cājane|| 4|| SP0890051: indrastvaṣṭā ca pūṣā ca hiraṇyākṣaṃ mahābalam| SP0890052: saṃgatya sāyakaistīkṣṇaiḥ sarvamarmasvatāḍayan|| 5|| SP0890061: teṣāṃ dhanūṃṣi citrāṇi asyatāṃ tu divaukasām| SP0890062: māyābalena daityendro vyaṣṭambhayata dīptimān|| 6|| SP0890071: tāni viṣṭambhitāni sma tadā daityena māyayā| SP0890072: nānamanti yathāpūrvaṃ tataste hyākulābhavan|| 7|| SP0890081: so 'pi daityo mahāmāyo naditvā meghanisvanam| SP0890082: babandha teṣāṃ gātrāṇi samantādastramāyayā|| 8|| SP0890091: tānbaddhānprasamīkṣyaivamakarmaṇyānmahābalān| SP0890092: yantāro vāhanaiḥ kṣipraṃ jahrustasmādraṇājirāt|| 9|| SP0890101: atha kālo yamaścaiva dhaneśo mitra eva ca| SP0890102: varuṇo vasavaḥ sarve aśvinau ca mahābalau|| 10|| SP0890111: pragṛhītāyudhāḥ kruddhāstiṣṭha tiṣṭhetivādinaḥ| SP0890112: abhyadravanta vegena hiraṇyākṣaṃ mahāsuram|| 11|| SP0890121: teṣāmāpatatāṃ saṃkhye sa daityaḥ krodhamūrchitaḥ| SP0890122: sarveṣāṃ sāyakaistīkṣṇairbibheda kavacānyudhi|| 12|| SP0890131: te bhinnakavacāḥ sarve krodhātprajvalitānanāḥ| SP0890132: sasarjurastramukhyāni tadāpratihatānyuta|| 13|| SP0890141: yamo daṇḍaṃ sasarjāsya tathā kālaśca kiṃkaram| SP0890142: dhaneśaścāśaniṃ ghoraṃ varuṇaḥ pāśameva ca| SP0890143: bhagaśca musalaṃ ghoramanye cānyāṃstathā śarān|| 14|| SP0890151: tānsa daityo hasanneva sāyakairmarmabhedibhiḥ| SP0890152: vyaṣṭambhayadadīnātmā śakrahastaṃ yathā bhavaḥ|| 15|| SP0890161: sādhuvādāṃstato hṛṣṭā dānavānāṃ mahārathāḥ| SP0890162: samaṃ cakruśca saṃpūjya hiraṇyākṣāya sarvataḥ|| 16|| SP0890171: apare naitadāścaryaṃ ditiputrasya saṃyuge| SP0890172: kaśyapena prasūtasya rājño 'smākaṃ ca svāminaḥ|| 17|| SP0890181: apare siṃhanādāṃśca bāhuśabdāṃśca puṣkalān| SP0890182: cakrurhṛṣṭāśca vādyāni tadā sarvāṇyavādayan|| 18|| SP0890191: evaṃ teṣāṃ prahṛṣṭānāṃ dānavānāṃ mahāhave| SP0890192: pārāśarya giro bahvyaḥ śrūyante stutisaṃhitāḥ|| 19|| SP0890201: teṣāṃ praharṣaṃ jñātvā taṃ devabhaṅgaṃ ca taṃ tadā| SP0890202: sarvaprāṇicaro vāyurasurānabhidudruve|| 20|| SP0890211: sahasranalvamātreṇa sa rathena prabhañjanaḥ| SP0890212: samantāddhvajayuktena patākāśatamālinā|| 21|| SP0890221: javena yantṛṇā yatnānnigṛhītena śabdavān| SP0890222: prapūrayandiśaḥ sarvāḥ sahasā pratyadṛśyata|| 22|| SP0890231: sa pañcabhiḥ śaraistīkṣṇairdaityarājānamavyathaḥ| SP0890232: āhatya yojane tasmāddeśātkṣipramavāsṛjat|| 23|| SP0890241: andhakaṃ ca tataḥ ṣaṣṭyā vipracittiṃ ca saptabhiḥ| SP0890242: mayaṃ pañcāśatā viddhvā saptabhiḥ saptabhiḥ punaḥ|| 24|| SP0890251: daityāṃśca dānavāṃścaiva sarvānvivyādha tatkṣaṇāt| SP0890252: punaḥ pulomaputrāṃśca nivātakavacānapi|| 25|| SP0890261: te tena bahubhirviddhāḥ śarairasurapuṃgavāḥ| SP0890262: dikṣu sarvāsu vikṣiptā yojanāntaritāḥ sthitāḥ|| 26|| SP0890271: yānyāṃśca te vimuñcanti gadāmusalapaṭṭasān| SP0890272: tānsarvānbhagavānvāyurdānavoparyapātayat|| 27|| SP0890281: te hatā hanyamānāśca svamuktairāyudhairbhṛśam| SP0890282: ārtanādānprakurvāṇāḥ prādravanta diśo daśa|| 28|| SP0890291: so 'pi vāyurmahāvego babhañja rathasattamān| SP0890292: pāṃsuvarṣeṇa ca punaścakṣūṃṣyeṣāmapūrayat|| 29|| SP0890301: tathā sma bhayasaṃtrastā notsasarjustadā śarān| SP0890302: śastrāṇi ca tathānyāni puñjaśaścāvatasthire|| 30|| SP0890311: tasya tatkarma saṃvīkṣya hiraṇyākṣaḥ pratāpavān| SP0890312: uvāca dānavānsarvāngarhayanditinandanaḥ|| 31|| SP0890321: dhigvo daityā balaṃ sarvaṃ dhiṅmāyāṃ dhikparākramam| SP0890322: visṛjya raṇamavyagrā yāta strīkarmasevinaḥ|| 32|| SP0890331: ye yūyaṃ raṇamadhyasthā jīvite sati bāliśāḥ| SP0890332: ekena vāyunā bhagnā dhigvastanmantritaṃ purā|| 33|| SP0890341: athavā yanmayā proktaṃ yūyaṃ bālā iti kramāt| SP0890342: tattathā nāsti saṃdeho bālairiva hi vaḥ kṛtam|| 34|| SP0890351: tiṣṭhadhvaṃ bālavatsarve rakṣanto jīvitaṃ svakam| SP0890352: ahameko vijeṣyāmi vāyumenaṃ prapaśyata|| 35|| SP0890361: tataḥ sa parvato bhūtvā ditiputraḥ pratāpavān| SP0890362: samantādvāyuvegaṃ taṃ samavārayadavyathaḥ|| 36|| SP0890371: vāyuṃ nivāritaṃ jñātvā parvatena tadā vibhum| SP0890372: andhako bāhupāśena avaprutyābabandha tam|| 37|| SP0890381: sa baddho bāhupāśena jagadāyuḥ pratāpavān| SP0890382: saṃpragṛhyāndhakaṃ śīghramutpapāta vihāyasā|| 38|| SP0890391: tasyotpatitamātrasya pragṛhyāndhakadānavam| SP0890392: rāhurgadāṃ mahāraudrīṃ kṣipraṃ mūrdhnanyapātayat|| 39|| SP0890401: abhyetya pādayoścaiva vipracittirmahābalaḥ| SP0890402: jagrāha sumahāgrāho matsāniva mahārṇave|| 40|| SP0890411: sa tena suprahāreṇa vihvalaḥ prāṇigocaraḥ| SP0890412: andhakenābhisaṃyukto bhrāmito vipracittinā|| 41|| SP0890421: sa bhrāmyamāṇo vibabhau srastahārasragambaraḥ| SP0890422: alātamiva saṃdīptaṃ niśāyāṃ munisattama|| 42|| SP0890431: bhrāmyamāṇaṃ samālakṣya punardevāḥ savāsavāḥ| SP0890432: vegaṃ cakrurmahāvegā gṛhṇa gṛhṇetivādinaḥ|| 43|| SP0890441: vipracittistu tāndaityaḥ saṃrabdhānudyatāyudhān| SP0890442: ālakṣya subahūnsaṃkhye garjamānānpayodavat|| 44|| SP0890451: abhīkṣṇaṃ bhīmasaṃhrādaṃ vāyuṃ dānavayūthapaḥ| SP0890452: cikṣepa śakramuddiśya girau vajraṃ yathaiva saḥ|| 45|| SP0890461: sa cāpi tena vikṣipto labdhasaṃjño mahābalaḥ| SP0890462: vihāya vegaṃ devendramupatasthe kṛtāñjaliḥ|| 46|| SP0890471: tato vāyuśca devāśca sarva eva sahānugāḥ| SP0890472: abhyadravanta daityendrānpragṛhītavarāyudhāḥ|| 47|| SP0890481: teṣāṃ teṣāṃ ca saṃgrāmaḥ sughoraḥ samapadyata| SP0890482: siṃhānāmiva dṛptānāṃ vijane śarabhaiḥ saha|| 48|| SP0890491: tatra kecidvinihatāḥ suprahāreṇa mūrchitāḥ| SP0890492: sādhu sādhviti bhāṣantaḥ prāṇānūrdhvaṃ vitatyajuḥ|| 49|| SP0890501: apare devadaityendrāḥ padānmuktā mahābalāḥ| SP0890502: pareṇābhyāhataṃ śūraṃ saṃrakṣantaḥ svaputravat|| 50|| SP0890511: keciddhatvāpi subahūndevadānavasattamāḥ| SP0890512: avikṣatāḥ śitaiḥ śastrairātmānaṃ garhayantyuta|| 51|| SP0890521: aśastraṃ kecidabhyetya devadaityā mahābalāḥ| SP0890522: dharmayuddhamabhīpsantastyaktvā śastrāṇyayodhayan|| 52|| SP0890531: bahavastatra daityendrā yuyudhurbhīmavikramāḥ| SP0890532: devāśca nāhatā ye vai nābhighnanti kadācana|| 53|| SP0890541: padātayastatra sarve yodhayanti padātinaḥ| SP0890542: sādinaḥ sādibhiḥ sārdhaṃ rathino rathibhiḥ saha| SP0890543: gajino gajibhiścaiva tathā yuddhamavartata|| 54|| SP0890551: evaṃ teṣāṃ sa saṃgrāmo devānāṃ dānavaiḥ saha| SP0890552: avartata śatānyaṣṭau varṣāṇāṃ tu mahābhayaḥ|| 55|| SP0890561: atha daityo mahāmāyo gajenāmbudavarcasā| SP0890562: tomaraṃ sumahadbibhradyugāntānalavarcasam|| 56|| SP0890571: kokilāñjanameghābho viśruto yo virocanaḥ| SP0890572: so 'bhyadravattadā devānītiḥ sasyānivotthitān|| 57|| SP0890581: sa gajena prabhinnena mukhāḍambaraghoṣiṇā| SP0890582: abhidudrāva devendraṃ tiṣṭha tiṣṭheti cābravīt|| 58|| SP0890591: tasyāpatata evātha bhagavānpākaśāsanaḥ| SP0890592: jatrudeśe śaraṃ ghoraṃ nicakhāna rarāsa ca|| 59|| SP0890601: anubhūya prahāraṃ taṃ sa daityo bhīmavikramaḥ| SP0890602: tasyāsyatastomareṇa bibheda karamuddhatam|| 60|| SP0890611: athāsya tomarodbhinnāddhastāddhemavibhūṣitam| SP0890612: papāta taddhanurdivyaṃ mahāśanisamasvanam|| 61|| SP0890621: tato 'sya bhūyo daityendro vyākulasya tadā gajam| SP0890622: tomareṇa bibhedāśu kumbhadeśe mahābalaḥ|| 62|| SP0890631: sa bhinnastena daityena vane matta iva dvipaḥ| SP0890632: anaṅkuśaḥ sannamṛdnātsvaṃ balaṃ hyanivāritaḥ|| 63|| SP0890641: te tathā vadhyamānāstu ādityā daityadānavaiḥ| SP0890642: bhayārditā diśaḥ sarvā vyapālayanta sarvaśaḥ|| 64|| SP0890651: tataḥ śaṅkhāśca bheryaśca vādyāni vividhānyapi| SP0890652: siṃhanādāṃśca saṃcakrurdaityadānavasaṃmatāḥ|| 65|| SP0890661: tacchinnabhinnapravidāraṇāturaṃ gajena daityaiśca punarviloḍitam| SP0890662: balaṃ mahaddaivatapālitaṃ babhau yathārṇavo mandaramanthavikṣataḥ|| 66|| SP0899999: iti skandapurāṇa ekonanavatitamo 'dhyāyaḥ||