Skandapurāṇa Adhyāya 87 E-text generated on February 12, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018. SP0870010: sanatkumāra uvāca| SP0870011: mayaścandramasaṃ devamardayatkrodhamūrchitaḥ| SP0870012: śarairāśīviṣākārairnardamāna ivāmbudaḥ|| 1|| SP0870021: tasyāsyatastato bāṇaiścandramāḥ prahasanniva| SP0870022: ekaikaṃ saptadhā kṛtvā mayaṃ vivyādha pañcabhiḥ|| 2|| SP0870031: tata enaṃ pṛṣatkena lalāṭe samavidhyata| SP0870032: jahāsa ca punardevastasya lajjāṃ samādadhat|| 3|| SP0870041: sa tasya hasataḥ śīghraṃ lalāṭaṃ kaṅkapatriṇā| SP0870042: vivyādha bhṛśamāyasto yathā vighno yatavratam|| 4|| SP0870051: tato 'sya deva uddiśya dhvajaṃ ciccheda nādayan| SP0870052: cakrarakṣāṃśca niśitairanayadyamasādanam|| 5|| SP0870061: tasya taccāpalaṃ vīkṣya mayo dānavasattamaḥ| SP0870062: māyāṃ divyāṃ samāsthāya rāhuḥ samabhavattadā|| 6|| SP0870071: sa rāhubhūto daityendrastaṃ devaṃ śaśalakṣaṇam| SP0870072: abhyadravadyathā rāhū rathenāmbudanādinā|| 7|| SP0870081: sa tāṃ māyāṃ tadā jñātvā devo hyamṛtasaṃbhavaḥ| SP0870082: āpūrayadviyatsthaṃ vai taṃ śaraistimirāśayam|| 8|| SP0870091: so 'pi daityo mahāmāyastāñcharānmāyayaiva tu| SP0870092: vārayāṇo 'bhidudrāva śītaraśmiṃ mahābalaḥ|| 9|| SP0870101: tato 'sya syandanaṃ divyaṃ nāgayantṛ mahāprabham| SP0870102: gṛhītvā kūbare daityaścikṣepa ca rarāsa ca|| 10|| SP0870111: ahirbudhnaḥ samāsādya rāhuṃ candramaso graham| SP0870112: viśikhaiḥ pañcabhirviddhvā dhvajamasya nyapātayat|| 11|| SP0870121: tasyāprutya rathādrāhurgadayā bhīmarūpayā| SP0870122: dhanurdhvajaṃ hayāṃścaiva samacūrṇayadavyayaḥ|| 12|| SP0870131: ahirbudhnastadā tena graheṇa bhṛśamārditaḥ| SP0870132: aśaniṃ śataghaṇṭānāṃ dīptāṃ mṛtyoriva svasām| SP0870133: jagrāha bhṛśamāyastaḥ pāśaṃ mṛtyurivāntakaḥ|| 13|| SP0870141: bhrāmayitvā sa tāmugrāṃ yamadaṇḍanibhāṃ balāt| SP0870142: cikṣepa rāhumuddiśya vidyutaṃ megharāḍiva|| 14|| SP0870151: sā jvalantī maholkeva meghāśanirivojjvalā| SP0870152: papāta rāhoḥ śirasi yathā vajraṃ śiloccaye|| 15|| SP0870161: atha tena prahāreṇa nārtimānabhavatsa vai| SP0870162: sa prahasya bhṛśaṃ rāhurvegaṃ cakre mahābalaḥ| SP0870163: ahirbudhnaṃ prati kruddho nāgānāmiva pakṣirāṭ|| 16|| SP0870171: āpatantaṃ ca vīkṣyaiva bhagavāndevasattamaḥ| SP0870172: jagāma tasya panthānaṃ muktvānyena yathoragaḥ|| 17|| SP0870181: - - - - - - - - - - - - - - - -| SP0870182: - - - - - - - - - - - - - - - -|| 18|| SP0870191: śataketuśca taṃ vīro rathenāmbudanādinā| SP0870192: abhyadravadraṇe kruddhastiṣṭha tiṣṭheti cābravīt|| 19|| SP0870201: ādhāvato 'sya kāpālī hṛdayaṃ kaṅkapatriṇā| SP0870202: bibheda kuliśaḥ kṣipto giriśṛṅgamivocchritam|| 20|| SP0870211: sa bhinnahṛdayastena rudreṇa grahasattamaḥ| SP0870212: papāta svarathe mūḍhaḥ śakradhvaja ivocchritaḥ|| 21|| SP0870221: tato hāhākṛtaṃ daityairgṛhṇa gṛhṇeti cāpyuta| SP0870222: sādhu sādhviti devāśca vinedurjaladā iva|| 22|| SP0870231: athāndhako hiraṇyākṣo vipracittirvirocanaḥ| SP0870232: śambaraścelvalaścaiva bāṇo balirathāpi ca|| 23|| SP0870241: kālakeyāḥ sapaulomā nivātakavacāśca ye| SP0870242: anye ca bahavo daityāstaṃ rudraṃ paryavārayan|| 24|| SP0870251: te śaraiśca gadābhiśca musalaiḥ prāsatomaraiḥ| SP0870252: nyavārayanta taṃ devaṃ tarjayantaḥ punaḥ punaḥ|| 25|| SP0870261: sa hanyamānastairdevo bahubhirmunisattama| SP0870262: apāsarpata vegena samīpātsuravidviṣām|| 26|| SP0870271: ajaikapātkālanemiṃ gadinaṃ gadayā mahān| SP0870272: samāhvayata daityendraṃ madhuṃ viṣṇurivorjitaḥ|| 27|| SP0870281: tau suyuddhau gadāhastau maṇḍalāni mahābalau| SP0870282: anyonyavijaye saktau grahāviva viceratuḥ|| 28|| SP0870291: kālanemistu saṃkruddho gadāṃ hemapariṣkṛtām| SP0870292: śataghaṇṭāṭṭahāsāṃ ca mṛtyorjihvāmivādbhutām|| 29|| SP0870301: bhrāmayitvāsakṛddaityo nardamāno yathā vṛṣaḥ| SP0870302: mumoca rudramuddiśya skandaḥ śaktimivācale|| 30|| SP0870311: śakramuktamivāyāntamaśaniṃ parvatopari| SP0870312: vidyutaṃ vā mahāśabdāṃ sa rudro bhīmavikramaḥ| SP0870313: vañcayāmāsa vegena śveto mṛtyumivāgatam|| 31|| SP0870321: tiṣṭha tiṣṭheti cāpyuktvā rudraḥ praharatāṃ varaḥ| SP0870322: bhrāmayitvā gadāṃ ghorāṃ daityasyoparyapātayat|| 32|| SP0870331: sa tayā gadayā daityo dīptayā bhīmarūpayā| SP0870332: hato mūrdhni diśaḥ sarvā hāridrāḥ samapaśyata|| 33|| SP0870341: atha daityastadā samyagbhrāmayāṇo gadāṃ punaḥ| SP0870342: maṇḍalāni vicitrāṇi darśayitvā mahābalaḥ| SP0870343: ajaikapādaṃ gadayā skandhadeśe vyatāḍayat|| 34|| SP0870351: sa cāpyabhihatastena yathā vajreṇa bhūdharaḥ| SP0870352: viveśa bhūmiṃ duḥkhārtastadadbhutamivābhavat|| 35|| SP0870361: utthāya ca sa vegena rudraḥ kruddho mahābalaḥ| SP0870362: avasavyaṃcaraṃ daityaṃ savyato maṇḍalecaraḥ| SP0870363: bhrāmayitvā gadāṃ bhūyo daityasyoparyapātayat|| 36|| SP0870371: sa daityastena ghātena bhramitvā trirmahābalaḥ| SP0870372: saṃstambhya gadayā bhūyo rudraṃ kukṣāvatāḍayat|| 37|| SP0870381: sa tayā gadayā nunno yathā vāyvīrito nagaḥ| SP0870382: papāta bhūmau vegena śvetaśṛṅgo yathā purā|| 38|| SP0870391: patitaṃ taṃ tato 'bhyetya pāde jagrāha suvrata| SP0870392: bhrāmayitvā ca cikṣepa sa cāmṛtyuravasthitaḥ|| 39|| SP0870401: kārtasvanaṃ jvaraścogro rudraḥ praharatāṃ varaḥ| SP0870402: jaghāna niśitairbhallairdaśabhiḥ stanayoḥ samam|| 40|| SP0870411: kārtasvanastu bāṇena kārmukaṃ tasya dīptimat| SP0870412: ciccheda bahudhā cainaṃ punarvivyādha patribhiḥ|| 41|| SP0870421: chinne dhanuṣi rudro 'pi daṇḍaṃ sarvārthasādhakam| SP0870422: bhrāmayitvāsya cikṣepa kārtasvanarathaṃ prati|| 42|| SP0870431: taṃ yugāntānalaprakhyaṃ śatasūryānalaprabham| SP0870432: jagrāha śarajālena megho vṛṣṭyā yathācalam|| 43|| SP0870441: hanyamānaśca tairdaṇḍo haviṣeddha ivānalaḥ| SP0870442: bhūyastaraṃ prajajvāla vegavaccāpyadhāvata|| 44|| SP0870451: tamapratihataṃ daṇḍaṃ jñātvā kārtasvanaḥ sa tu| SP0870452: rathamutsṛjya vegena ākāśastho 'bhavadbalī|| 45|| SP0870461: daṇḍaśca rathamabhyetya sahayaṃ saha yantṛṇā| SP0870462: sadhvajaṃ sapatākaṃ ca bhasma kṛtvā yayau punaḥ|| 46|| SP0870471: yāvaddaṇḍo na patati rathe neti ca taṃ prati| SP0870472: tāvatkārtasvano rudraṃ śarairabhyadravadbalī|| 47|| SP0870481: chittvā dhvajaṃ dhanuścāsya tathā yoktrāṇi vājinām| SP0870482: virathaṃ taṃ jvaraṃ kṛtvā asinā mūrdhnyatāḍayat|| 48|| SP0870491: asighātaparītātmā sa rudraḥ śatrusaṃsadam| SP0870492: tyaktvānyato yayau tūrṇaṃ padātirmunisattama|| 49|| SP0870501: so 'sighātaviparītacetano raktacandanavilepanaḥ prabhuḥ| SP0870502: taṃ vihāya ripumugravikramaṃ dudruve surabalaṃ yatastataḥ|| 50|| SP0879999: iti skandapurāṇe saptāśītitamo 'dhyāyaḥ||