Skandapurāṇa Adhyāya 85 E-text generated on February 12, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018. SP0850010: sanatkumāra uvāca| SP0850011: vipracittirmahāmāyo vāyuṃ bahubhirāśugaiḥ| SP0850012: avākiraddanusuto vṛṣṭyeva hi jalapradaḥ|| 1|| SP0850021: saṃchādayaṃstadā vyoma maṇḍalīkṛtakārmukaḥ| SP0850022: iṣūṃścikṣepa tīkṣṇāgrāñchalabhānsāgaro yathā|| 2|| SP0850031: dhārā balāhakādyadvajjyotsnā candramaso yathā| SP0850032: raśmayo bhāskarācceva himaṃ himagireriva|| 3|| SP0850041: tathā te śarasaṃghātā dhanuṣo maṇḍalīkṛtāt| SP0850042: vipracitterviniṣpetustīkṣṇāgrā marmabhedinaḥ|| 4|| SP0850051: bhāskaraṃ chādayānāṃstāñcharānāpatato balāt| SP0850052: bhagavānanilo vegādasureṣu nyapātayat|| 5|| SP0850061: taiḥ śaraistasya daityasya dānavā bahuśo hatāḥ| SP0850062: bhinnāśca niṣṭanantyurvyāṃ nirayasthā yathā narāḥ|| 6|| SP0850071: tāṃstathā nihatāndṛṣṭvā vipracittirmahāsuraḥ| SP0850072: avaprutya rathādvāyorbāhuyuddhamayudhyata|| 7|| SP0850081: tasya yuddhaprasaktasya vāyorbalamavardhata| SP0850082: amanyanta surāścainaṃ nigṛhītaṃ danoḥ sutam|| 8|| SP0850091: athotpatya tadā vegādgadayā pavanaṃ dṛḍham| SP0850092: atāḍayaddhiraṇyākṣo gaṇḍadeśe mahābalaḥ|| 9|| SP0850101: sa tena suprahāreṇa jaḍaḥ samabhavattadā| SP0850102: pratyapadyanna kiṃcicca tata enaṃ sa dānavaḥ| SP0850103: parityajya yayau tūrṇamanyadeśaṃ mahābalaḥ|| 10|| SP0850111: aṃśaśambarayoścāpi sumahanmunisattama| SP0850112: yuddhaṃ samabhavadghoraṃ draṣṭṝṇāṃ tuṣṭivardhanam|| 11|| SP0850121: aṃśo 'syāpatatastūrṇaṃ śambarasya mahābalaḥ| SP0850122: darśayaṃl lāghavaṃ samyagdhvajaṃ ciccheda kāñcanam|| 12|| SP0850131: dhanuśca pañcadhā kṛtvā hayānninye yamakṣayam| SP0850132: tato 'sya sāratheḥ kāyācchiro bhūmāvapātayat| SP0850133: bhūya enaṃ catuḥṣaṣṭyā sāyakānāmavidhyata|| 13|| SP0850141: sa māyāṃ tāmasīṃ ghorāṃ samāviśyāśu dānavaḥ| SP0850142: upalaiścāpi vajraiśca gadābhiḥ parighairapi|| 14|| SP0850151: kaṅkaṭaiḥ karavālaiśca bhindipālairayoghanaiḥ| SP0850152: jaghāna sarathaṃ devamaṃśaṃ vyāsa raṇājire|| 15|| SP0850161: tamadṛśya samantācca pātayānaṃ mahābhayam| SP0850162: aṃśo mūḍho raṇaṃ tyaktvā prayayāvanyato bhayāt|| 16|| SP0850171: bhago valaṃ samāsādya rathenāmbudanādinā| SP0850172: tiṣṭha tiṣṭheti taṃ daityamuktvā vivyādha patriṇā|| 17|| SP0850181: sa sāyakaṃ tamādāya valo 'suramahārathaḥ| SP0850182: bhagaṃ hastatale tūrṇaṃ nirbibheda rarāsa ca|| 18|| SP0850191: tata enaṃ samāsādya māyayā prahasanniva| SP0850192: āhatyorasi pādena svarathaṃ punarāvrajat|| 19|| SP0850201: tasya tallāghavaṃ śauryamamūḍhatvaṃ ca vīryatām| SP0850202: dṛṣṭvā devāsurāḥ sarve sādhu sādhvityapūjayan|| 20|| SP0850211: bhago 'pi lajjayāviśya padā tenāhatastadā| SP0850212: musalena hayāṃstasya rathaṃ caiva sasārathim| SP0850213: nāmaśeṣāṃstadā kṛtvā vinanāda yathāmbudaḥ|| 21|| SP0850221: syandanaṃ tu valastyaktvā cūrṇitaṃ sahayaṃ tadā| SP0850222: bhagasya kārmukaṃ divyaṃ bhūmisthaścicchide balī|| 22|| SP0850231: tata enaṃ pṛṣatkena lalāṭe samatāḍayat| SP0850232: hastayośca punarvyāsa śarairvivyādha saptabhiḥ|| 23|| SP0850241: gṛhṇataḥ kārmukaṃ cāsya muṣṭideśe valo 'cchinat| SP0850242: punaścānyatpunaścānyatsa jagrāha dhanurbhagaḥ|| 24|| SP0850251: musalaṃ kālamūlaṃ ca sarvaghātyanalaprabham| SP0850252: hato 'sīti tamuktvaiva cikṣepa valanāśanam|| 25|| SP0850261: tamāpatantaṃ musalaṃ valo dānavapuṃgavaḥ| SP0850262: śarairviṣṭambhayāmāsa nandī mṛtyuṃ yathātmanaḥ|| 26|| SP0850271: athāpratihataṃ matvā musalaṃ so 'suraḥ punaḥ| SP0850272: dhanuṣkoṭyā bhagaṃ mūrdhni balavānsamatāḍayat|| 27|| SP0850281: rathaṃ ca saha sūtena gṛhītvā kūbare punaḥ| SP0850282: cikṣepa dakṣiṇāmāśāṃ vāyurgirimivārṇave|| 28|| SP0850291: pūṣā virocanaṃ devaḥ śarairbahubhirāśugaiḥ| SP0850292: vivyādha samare kruddhaḥ sa ca taṃ pratyavidhyata| SP0850293: saptabhirniśitaistīkṣṇairiṣubhirmarmabhedibhiḥ|| 29|| SP0850301: kruddhaḥ pūṣā tadākṛṣya balavānkārmukaṃ mahat| SP0850302: jīvitāntakaraṃ ghoraṃ yugāntādityavarcasam| SP0850303: mumoca ripumuddiśya hatastvamiti cocivān|| 30|| SP0850311: tadāpatantaṃ bahudhā nadantaṃ diśaśca sarvāḥ samabhāvayantam| SP0850312: ulkāsphuliṅgāśca samudgirantaṃ yayau ripuṃ vegavadunmathantam|| 31|| SP0850321: sa cāpyavaprutya mahāsurendro dṛṣṭvā tamādityasamānabhāsam| SP0850322: matvāviṣahyaṃ svarathaṃ vihāya viyatsamāviśya tato 'vatasthe|| 32|| SP0850331: tattasya sūtaṃ ca hayopapannaṃ mahārathaṃ sadhvajaśastravaryam| SP0850332: kṛtvāśu bhasmaiva yathā hutāśano jagāma khaṃ divyamadṛśyavigraham|| 33|| SP0859999: iti skandapurāṇe pañcāśītitamo 'dhyāyaḥ||