Skandapurāṇa Adhyāya 84 E-text generated on February 12, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018. SP0840010: sanatkumāra uvāca| SP0840011: sa yuddhayajñastatrāgro rājyārthamabhavattadā| SP0840012: tatra yajvā svayaṃ devaḥ sahasrākṣaḥ pratāpavān| SP0840013: saha devaiḥ surādhyakṣaḥ kuśāstasya śarā matāḥ|| 1|| SP0840021: āyudhāni vicitrāṇi sruco yairhūyate haviḥ| SP0840022: haviḥ prāṇāḥ samākhyātā agnirmṛtyurmahāprabhaḥ|| 2|| SP0840031: mantrāścāstrāṇi divyāni puroḍāśāḥ śirāṃsyapi| SP0840032: somastatra jayo 'bhūcca rudrāścādhvaryavo 'bhavan|| 3|| SP0840041: ādityā bahvṛcaścāsannaudgātraṃ vasubhiḥ kṛtam| SP0840042: brahmā samabhavaccātra svayaṃ devo bṛhaspatiḥ|| 4|| SP0840051: śāmitre cāśvinau tau tu yajña evaṃ vyavartata| SP0840052: paśustatrābhavaddaityo hiraṇyākṣaḥ sahānugaiḥ|| 5|| SP0840061: hiraṇyākṣo 'bhavadyajvā daityānāṃ śibirādhipaḥ| SP0840062: vipracittirabhūddhotā prasthātāraśca dānavāḥ|| 6|| SP0840071: udgātā caiva prahlādaḥ śukro brahmā ca suvrataḥ| SP0840072: paśurindraḥ sahasrākṣa evaṃ so 'yajadavyayaḥ|| 7|| SP0840081: tasmiṃstadā mahāyajñe vartamāne bhayāvahe| SP0840082: indraḥ samāsadaddaityaṃ hiraṇyākṣaṃ mahābalam| SP0840083: vāyurabhyāyayau tūrṇaṃ vipracittiṃ mahābalaḥ|| 8|| SP0840091: sakto 'ṃśaḥ śambareṇāśu valena bhaga eva ca| SP0840092: virocanena pūṣā ca mitro balimathāsajat|| 9|| SP0840101: bāṇena varuṇaḥ sārdhamandhakena yamaḥ saha| SP0840102: jayantenelvalaḥ sārdhaṃ mayena saha candramāḥ|| 10|| SP0840111: ahirbudhnena rāhuśca kāpālī śataketunā| SP0840112: ajaikapātkālanemiṃ jvaraḥ kārtasvanena ca|| 11|| SP0840121: prahlādenāryamā sārdhamanuhlādena vai dharaḥ| SP0840122: dhruvo hradena saṃsakto hyanye cānyairmahābalāḥ|| 12|| SP0840131: hiraṇyākṣastathendrasya dṛḍhamāyamya kārmukam| SP0840132: vivyādha gajamekena kumbhadeśe mahābalaḥ|| 13|| SP0840141: devendraṃ pañcabhirbāṇairjatrudeśe samāhanat| SP0840142: ṣaḍbhirlalāṭe vivyādha gajaṃ bhūyaśca saptabhiḥ|| 14|| SP0840151: sa gajastaiḥ śarairbhinnaḥ kṣaradrudhira ābabhau| SP0840152: gairikāmbuparisrāvī śvetaḥ parvatarāḍiva|| 15|| SP0840161: tasya kruddhastadā śakro vajreṇa śataparvaṇā| SP0840162: prahāramadadadvyāsa gaṇḍadeśe nanāda ca|| 16|| SP0840171: sa vajraghātaṃ daityendraḥ puṣpaghātamivorjitaḥ| SP0840172: acintayānaḥ sagajaṃ śakramevārdayadbalī|| 17|| SP0840181: gajo 'pi tena nirbhinnaḥ śarairbahubhirujjvalaiḥ| SP0840182: haviṣevānalaḥ krodhātprajajvāla jagarja ca|| 18|| SP0840191: sa vegaṃ mahadāsthāya aṅkuśena ca coditaḥ| SP0840192: hiraṇyākṣarathaṃ tūrṇaṃ jagrāha rathakūbare|| 19|| SP0840201: gṛhītvā sa tadotkṣipya cikṣepa gajasattamaḥ| SP0840202: meruśṛṅgamivotkṣipya sameghaṃ śvetakuṇḍalī|| 20|| SP0840211: gatvā muhūrtaṃ vegena patadrathavaro babhau| SP0840212: svarbhānunā hataḥ pūrvaṃ saratho bhāskaro yathā|| 21|| SP0840221: taṃ tu samyaksthitaṃ bhūmau hiraṇyākṣarathaṃ punaḥ| SP0840222: ājagāma gajastūrṇaṃ jighṛkṣanmunisattama|| 22|| SP0840231: prasāritakaro dantī stabdhadṛkkarṇavāladhiḥ| SP0840232: abhyadhāvata vegena garutmāniva pannagam|| 23|| SP0840241: tamāpatantaṃ vegena samīkṣyāsurasattamaḥ| SP0840242: cacāra sa tadā vyomni garutmāniva maṇḍalam|| 24|| SP0840251: taṃ tu maṇḍalamāvṛttaṃ gajo 'pyanu tathaiva hi| SP0840252: stabdhadṛkkarṇalāṅgūlaḥ prasāritakaro 'bhramat|| 25|| SP0840261: hāhākṛtamabhūtsarvaṃ sādhu sādhviti cobhayoḥ| SP0840262: balayordevadaityānāṃ mūkavaccābhavatpunaḥ|| 26|| SP0840271: sādhvindreti ca devānāṃ gajeti ca punaḥ punaḥ| SP0840272: sādhu daityeti cānyeṣāṃ hiraṇyākṣeti caiva hi|| 27|| SP0840281: sa gajaskandhago bhāti bhramansuragaṇeśvaraḥ| SP0840282: sapakṣamiva śailendramahimo 'gniḥ samāsthitaḥ|| 28|| SP0840291: hiraṇyākṣaśca saratho bhramanbhāti mahāsuraḥ| SP0840292: garutmantamivāsthāya raṇe kṛṣṇo mahābalaḥ|| 29|| SP0840301: yudhyamānastu daityendro dṛḍhamāyamya kārmukam| SP0840302: devarājaṃ śaraistīkṣṇaiḥ samantātparyavārayat|| 30|| SP0840311: sa taiḥ śaraistadā vyāsa marmasandhiṣu tāḍitaḥ| SP0840312: vajreṇa śatadhāreṇa dhanurasya vyaśātayat| SP0840313: hayānāṃ caiva yoktrāṇi sarvāṇyeva nyakṛntata|| 31|| SP0840321: raśmīṃśca sūtahastasthānpratodaṃ caiva kāñcanam| SP0840322: ciccheda bahudhā śakraḥ prahasanniva vīryavān| SP0840323: chinnayoktrāstato 'syāśvāḥ svacchandāḥ saṃpratasthire|| 32|| SP0840331: hiraṇyākṣo 'pyavaprutya gadayā samatāḍayat| SP0840332: gajaṃ surapatiṃ caiva khaḍgena sa mahāsuraḥ|| 33|| SP0840341: sa gajastena ghātena tyaktvā taṃ rathasattamam| SP0840342: śakṛnmūtre sṛjanvyāsa prādravadbalavāṃstataḥ| SP0840343: mardamāno nadaṃścaiva bhrāmayāṇaḥ śirastathā|| 34|| SP0840351: asinābhihataścāpi devarājo mahābalaḥ| SP0840352: nārtimānabhavatsaṃkhye na cāsya kṣatamābabhau|| 35|| SP0840361: sa dānavendraprahatena dantinā mahābalaḥ prasrutadānagandhinā| SP0840362: amṛṣyamānaḥ prayayau pramāthinā hiraṇyanetreṇa yudhi prabādhitaḥ|| 36|| SP0849999: iti skandapurāṇe caturaśītitamo 'dhyāyaḥ||