Skandapurāṇa Adhyāya 82 E-text generated on February 12, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018. SP0820010: sanatkumāra uvāca| SP0820011: tāṃstathāṃśena daityendrānkalyamānānitastataḥ| SP0820012: dṛṣṭvā valo mahāmāyo yantāramidamabravīt|| 1|| SP0820021: nayasva māṃ yato 'ṃśo 'yaṃ durātmā dahate balam| SP0820022: yāvadenaṃ śitairbāṇairnayāmi yamasādanam|| 2|| SP0820031: tasyāpatata evāṃśastadā praharatāṃ varaḥ| SP0820032: dhvajaṃ ciccheda bāṇena hayāṃścaikaikaśastadā|| 3|| SP0820041: bhallena ca śiraḥ kāyādyanturāśu nyapātayat| SP0820042: taṃ caiva pañcabhirbāṇairlalāṭe samavidhyata|| 4|| SP0820051: tasya daityasya te bhānti lalāṭe pañca sāyakāḥ| SP0820052: ghanodaraviniṣkrāntā bhāskarasyeva raśmayaḥ|| 5|| SP0820061: daityo 'pi hi tadāmarṣī viyadutpatya roṣitaḥ| SP0820062: sāyakairbahubhirvyāsa so 'ṃśaṃ samakiradbalī|| 6|| SP0820071: savṛṣṭiriva jīmūta utpāta iva cāśanim| SP0820072: karāndivākaro yadvattuṣāraṃ candramā iva|| 7|| SP0820081: tathā sa dānavo darpādvalaḥ praharatāṃ varaḥ| SP0820082: aṃśaṃ samākirattīkṣṇaiḥ sāyakairmarmabhedibhiḥ|| 8|| SP0820091: dhvajaṃ ciccheda caivāsya bahudhā dānaveśvaraḥ| SP0820092: hayānvegahatānkṛtvā sārathiṃ cāpyasārathim| SP0820093: kārmukaṃ bahubhirbāṇairvyadhamattilaśastadā|| 9|| SP0820101: yathāṃśaṃ sa cakārograṃ tathānyānapi devatān| SP0820102: nirudyamānmahāmāyaścakāra virarāsa ca|| 10|| SP0820111: kvacijjīmūtasaṃkāśaḥ kvacidbhāskarasaṃnibhaḥ| SP0820112: kvacitsomāgnikalpaśca kvacittārāgrahaiḥ samaḥ|| 11|| SP0820121: kvacitparvatasaṃkāśaḥ kvacitkhagavapurdharaḥ| SP0820122: kvacidākāśamāviśya adṛśyaḥ so 'sṛjaccharān|| 12|| SP0820131: śaropacitagātraṃ tacchinnabhinnavidāritam| SP0820132: niṣpandaṃ mūkavatsarvaṃ devānāṃ balamābabhau|| 13|| SP0820141: naṣṭavāditraninadaṃ hayaheṣitavarjitam| SP0820142: gajabṛṃhitavibhraṣṭaṃ śāntayodhogranāditam| SP0820143: niṣpandaṃ tadbalaṃ bhāti citrapaṭṭārpitaṃ yathā|| 14|| SP0820151: ūrdhvaṃ nirīkṣate tatra yaḥ kaścidvibudho bale| SP0820152: valastasya śarairvaktramakarodvividhaṃ balī| SP0820153: ceṣṭāvirahitāścāsanyathā mokṣapathi sthitāḥ|| 15|| SP0820161: tāṃstathā sīdataḥ sarvāndṛṣṭvā balamahārṇave| SP0820162: vāyurjayantaḥ pūṣā ca bhagaśca sumahābalaḥ| SP0820163: nadantastāñcharāṃstasya valasya samavārayan|| 16|| SP0820171: vāyustasya mahāvegaḥ śarānmeghādivoditān| SP0820172: mucyato mucyamānāṃśca muktāṃścaivāharadbalī|| 17|| SP0820181: bhago 'sya kārmukaṃ divyamacchinatprahasanniva| SP0820182: dehatrāṇaṃ tathā pūṣā jayantaśceṣudhī tathā| SP0820183: samārdayañcharaistīkṣṇairdevā ravisamaprabhāḥ|| 18|| SP0820191: so 'rdyamānastadā devairbalī dānavapuṃgavaḥ| SP0820192: vṛkṣaiḥ kānanajairvyāsa yuyudhe bhīmavikramaḥ|| 19|| SP0820201: tāndrumāṃste tadā kṣiptānvalena bahudhā śubhān| SP0820202: cakruḥ śarairdevatendrāstataḥ sa girimāvrajat|| 20|| SP0820211: gṛhītvā sa mahacchṛṅgaṃ samṛgavyālakinnaram| SP0820212: cikṣepa sumahannādaṃ prakurvāṇo 'tidāruṇam|| 21|| SP0820221: athāpatantaṃ vegena pavano balavānbalāt| SP0820222: jahāra śṛṅgaṃ taccāpi papātāsuramūrdhasu|| 22|| SP0820231: dānavānāṃ tadā koṭimekāṃ vīryavatāṃ yudhi| SP0820232: jaghāna valamuktaṃ tadgiriśṛṅgaṃ mahāsvanam|| 23|| SP0820241: tānhatāndānavāṃstena śṛṅgeṇa ditinandanāḥ| SP0820242: dṛṣṭvā devāṃśca tānugrānabhajyanta sahasraśaḥ|| 24|| SP0820251: rathairaśvairgajaiścaiva tathā caiva padātayaḥ| SP0820252: utsṛjya vāhanānanye jīvitenārthinastadā| SP0820253: prapalīnā bhayāddaityā dānavāśca sahasraśaḥ|| 25|| SP0820261: dravatastāṃstadābhyetya hiraṇyākṣaḥ sa dānavaḥ| SP0820262: vipracittiśca danujaḥ prahlādaśca mahābalaḥ|| 26|| SP0820271: yamamukto 'ndhako daityastārakaḥ śakratāpanaḥ| SP0820272: ūcire dānavānsarvāndaityāṃśca bhayavihvalān|| 27|| SP0820281: bho bho dānavaśārdūlā daityāśca suraśatravaḥ| SP0820282: kiṃ palāyata tiṣṭhadhvaṃ mā bhayaṃ vo 'stu dānavāḥ| SP0820283: kva gatā dānavā yūyaṃ sukhaṃ lapsyatha vijvarāḥ|| 28|| SP0820291: ete balamajānanto devāḥ pūrvaṃ mahābalāḥ| SP0820292: na pramardanti pātāle sthitānapyasurottamāḥ|| 29|| SP0820301: sāmprataṃ tu balairhīnāñjñātvā vo 'surasattamāḥ| SP0820302: niḥśeṣānprakariṣyanti pātāle 'pi kulādhamāḥ|| 30|| SP0820311: mā yāta vinivartadhvaṃ rakṣāṃ kuruta sarvaśaḥ| SP0820312: suyuddhenātmano daityā mā bhayaṃ vo 'stu jīvite|| 31|| SP0820321: kva gataṃ danujatvaṃ vaḥ kva gatā daityatā ca vaḥ| SP0820322: kva ca vairaṃ suraiḥ sārdhaṃ kva rājyaharaṇaṃ gatam|| 32|| SP0820331: yadvairaṃ yaśca vo darpaḥ kulajanma ca yaddhi vaḥ| SP0820332: yacca tadgarjitaṃ pūrvaṃ tasya kālo 'yamāgataḥ|| 33|| SP0820341: yattvabrūta tadā daityā na bālā vayamityuta| SP0820342: vayamekaikaśo yogyā devānāṃ nāśaneti ca| SP0820343: tasya kālo 'yamadyeha prāptaḥ kiṃ vipalāyata|| 34|| SP0820351: tatsarvaṃ garjitaṃ vo 'dya jānāmyahamataḥ param| SP0820352: śaradambudavaddaityā vyarthaṃ mā yāta bhīṣitāḥ|| 35|| SP0820361: nivartadhvamadharmajñā yudhyadhvaṃ kṛtaniścayāḥ| SP0820362: vīkṣadhvaṃ me saputrasya mahatkarma kulādhamāḥ|| 36|| SP0820371: kaśyapasya sutaḥ śrīmānhiraṇyākṣo 'smi dānavāḥ| SP0820372: andhakaśca suto 'yaṃ me brahmadattavaraḥ śubhaḥ|| 37|| SP0820381: hiraṇyakaśiporvīryaṃ yadabhūdasurottamāḥ| SP0820382: dviguṇaṃ tanmamāpyasti vīkṣadhvaṃ tadaśaṅkitāḥ|| 38|| SP0820391: adya devānmayā sarvānhatānpaśyata dānavāḥ| SP0820392: saṃgrāme yadi tiṣṭhanti sarve devā mamāgrataḥ|| 39|| SP0820401: adya trailokyamavyagraṃ hateṣvasuraśatruṣu| SP0820402: vijvarā bhokṣyatha sukhaṃ mayendreṇāsurottamāḥ|| 40|| SP0820411: mā vo 'stu bhayamadyeha yathā tiṣṭhanti sādhavaḥ| SP0820412: saputraṃ māṃ yudhi tathā vīkṣamāṇāstu tiṣṭhata|| 41|| SP0820420: sanatkumāra uvāca| SP0820421: ta evamuktā viprendra gajāstottrārditā iva| SP0820422: vinivṛttāḥ punaḥ sarve lajjayābhisamāvṛtāḥ|| 42|| SP0820431: te chattrasaṃchāditavaktrapadmā lajjāsamāviṣṭavirāgavaktrāḥ| SP0820432: na tasya rājño mukhato 'vatasthustimerivāntaḥ salile 'lpamīnāḥ|| 43|| SP0829999: iti skandapurāṇe dvyaśītitamo 'dhyāyaḥ||