Skandapurāṇa Adhyāya 81 E-text generated on February 12, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018. SP0810010: sanatkumāra uvāca| SP0810011: hiraṇyākṣastadāyāntaṃ dṛṣṭvā devendramagrataḥ| SP0810012: uvāca rathayantāramindraṃ prati nayasva mām|| 1|| SP0810021: sa tena coditaḥ samyakcodayānastadā hayān| SP0810022: anayattaṃ surendrāya hutabhāgaṃ yathānalaḥ|| 2|| SP0810031: sa gajaskandhagaṃ devaṃ sahasrākṣaṃ sureśvaram| SP0810032: śarapāte tadā sthitvā provācāsurapuṃgavaḥ|| 3|| SP0810041: śakra yatte balaṃ kiṃcittadvidarśaya mā ciram| SP0810042: pūrvadevā vayaṃ caiva trailokyaṃ cākhilaṃ hi naḥ| SP0810043: jyeṣṭhakramāgataṃ kṛtvā nyāyena surasattama|| 4|| SP0810051: te yūyaṃ nyāyamutsṛjya hatvā me bhrātaraṃ punaḥ| SP0810052: viśrambheṇa śaṭhā bhūtvā paścāddevatvamāgatāḥ|| 5|| SP0810061: ime vayaṃ pūrvadevā navā yūyaṃ ca devatāḥ| SP0810062: yudhyatāṃ vo 'dya sarveṣāṃ jīvitāni harāmyaham|| 6|| SP0810071: sahānujaistvāmihādya hatvā kṛtvā baliṃ tathā| SP0810072: bhaviṣyāmyanṛṇo bhrāturyastvayā māyayā hataḥ|| 7|| SP0810081: sa evamuktvā balavāndhanurākṛṣya vīryavān| SP0810082: lalāṭe pañcabhirvyāsa vivyādha niśitaiḥ śaraiḥ|| 8|| SP0810091: sa viddhastena devānāṃ lalāṭe pañcabhiḥ śaraiḥ| SP0810092: rājā babhau yathā meruḥ sūryapādairnagottamaḥ|| 9|| SP0810101: atha tasya tadā śakraḥ punarākarṣato dhanuḥ| SP0810102: ciccheda vajramādāya punaścainamatāḍayat|| 10|| SP0810111: sa tena suprahāreṇa diśo dīptā hyapaśyata| SP0810112: anyacca dhanurādāya punareva vyakarṣata|| 11|| SP0810121: tamapyasyācchinadrājā tathānyadbhūya eva ca| SP0810122: atha śaktiṃ samādāya cikṣepa ruṣitastadā|| 12|| SP0810131: tāmāpatantīṃ dīptāsyāmugrāṃ mṛtyoriva svasām| SP0810132: vajreṇa rājā ciccheda tadadbhutamivābhavat|| 13|| SP0810141: gadāmanyāṃ samudyamya hiraṇyākṣastadā śubhām| SP0810142: abhidudrāva vegena kruddhaḥ siṃha iva dvipam|| 14|| SP0810151: tasyāpatata evāśu gadāṃ hemapariṣkṛtām| SP0810152: ciccheda bahudhā rājā dharmārthāniva nāstikaḥ|| 15|| SP0810161: athainaṃ vipracittiśca śinirbāṣkala eva ca| SP0810162: mayaśca śambaraścaiva asilomā ca dānavaḥ|| 16|| SP0810171: tāraśca tārakaścaiva tathendradamanaḥ sa ca| SP0810172: kālanemī ca ṣaṇḍaśca vipākaḥ pāka eva ca|| 17|| SP0810181: ilvalo namuciścaiva vātāpī kālamuñjikaḥ| SP0810182: ete sarve mahāmāyā devendramabhidudruve|| 18|| SP0810191: tānāpatata evātha rudrādityāḥ pramanyavaḥ| SP0810192: rurudhurvijane yadvadgajānsiṃhāḥ samūrjitāḥ|| 19|| SP0810201: teṣāṃ teṣāṃ ca saṃgrāmaḥ sughoraḥ samapadyata| SP0810202: araṇye 'nyonyasaṃpātānmattānāṃ dantināmiva|| 20|| SP0810211: tatrāṃśo nāma ādityo rathenāmbudanādinā| SP0810212: āyamya kārmukaṃ vyāsa dānavānsamupādravat|| 21|| SP0810221: sa vipracittiṃ daśabhiḥ śiniṃ pañcabhireva ca| SP0810222: tribhiśca bāṣkaliṃ saṃkhye mayaṃ pañcabhireva ca|| 22|| SP0810231: śambaraṃ caiva viṃśatyā asilomānameva ca| SP0810232: tāraṃ ca tārakaṃ caiva ilvalaṃ namuciṃ tathā|| 23|| SP0810241: vātāpiṃ sendradamanaṃ vipākaṃ pākameva ca| SP0810242: kālanemiṃ ca ṣaṇḍaṃ ca tathā cāmīsṛmuñjikam| SP0810243: etānsarvānsa vivyādha daśabhirdaśabhiḥ śaraiḥ|| 24|| SP0810251: vikarṣatāṃ ca saṃgrāme ādityo laghuhastavān| SP0810252: dhanūṃṣi yugapaddevaściccheda ca nanāda ca|| 25|| SP0810261: tata eṣāṃ punarvāhānsūtāndivyāñjayadhvajān| SP0810262: prahasanniva viprendra sāyakairbahudhākarot|| 26|| SP0810271: te hatāśvā maheṣvāsā hatasūtāśca sarvaśaḥ| SP0810272: vegena khaḍginaḥ sarve aṃśamevābhidudruvuḥ|| 27|| SP0810281: tānmūrtāniva śailendrāngarjato jaladāniva| SP0810282: asaṃbhrāntastadādityo jānuṣvevāvapūrayat|| 28|| SP0810291: śarapūritagulphāste jānuṣveva ca dānavāḥ| SP0810292: aṃśamutsṛjya vegena jagmuranyāṃ diśaṃ tadā|| 29|| SP0810301: tato devāstadā cakrurmahāntaṃ tūryanisvanam| SP0810302: siṃhanādāṃśca vipulānbāhuśabdāṃśca puṣkalān|| 30|| SP0810311: aṃśo 'pyāyamya bhagavāndhanurindrāyudhopamam| SP0810312: dānavānāṃ sadaityānāmakarotkadanaṃ mahat|| 31|| SP0810321: śirāṃsi dānavendrāṇāmaṃśaḥ praharatāṃ varaḥ| SP0810322: apātayatphalānīva pakvāni śvasano yathā|| 32|| SP0810331: dhāvantaḥ kecidaṃśena aśiraskāḥ śaraiḥ kṛtāḥ| SP0810332: gatvā vegena saṃgrāmātpatantyurvyāṃ gatāsavaḥ|| 33|| SP0810341: apare bāhubhiśchinnairūrubhiśca mahābalāḥ| SP0810342: patitā niṣṭanantyurvyāṃ nirayasthā yathā narāḥ|| 34|| SP0810351: śarapūritasarvāṅgāḥ śarasaṃbaddhabandhanāḥ| SP0810352: bhramanti tatra tatraiva saṃsāra iva dehinaḥ|| 35|| SP0810361: na sa tatrāsti daityo vā dānavo vā mahābalaḥ| SP0810362: yaḥ śarānna bibhetyugrānaṃśasya sumahātmanaḥ|| 36|| SP0810371: bandhujīvavanaṃ yadvadghanamābhāti puṣpitam| SP0810372: aśokakiṃśukānāṃ vā tathā daityabalaṃ babhau|| 37|| SP0810381: ayamaṃśo 'yamaṃśeti netyayaṃ cāyamityuta| SP0810382: sarvamaṃśamayaṃ daityā apaśyanta bhayārditāḥ|| 38|| SP0810391: so 'pi nityāyatadhanuḥ pāriveṣīva bhāskaraḥ| SP0810392: yaṃ yataḥ paśyate daityaṃ taṃ taṃ vivyādha patribhiḥ|| 39|| SP0810401: nādadānastadā hyaṃśaḥ saṃdadhānastathāpi vā| SP0810402: na vikarṣandhanuścaiva lakṣyate daityadānavaiḥ|| 40|| SP0810411: maṇḍalīkṛtamevāsya dṛśyate kārmukaṃ mahat| SP0810412: āditya iva madhyāhne dṛśyate sa tadā yudhi|| 41|| SP0810421: sa divyacāpo laghuhastavānbalī sadā mahāmaṇḍalabhūtakārmukaḥ| SP0810422: dadāha śatrūnpavanerito raṇe vibhāvasuḥ śuṣkamivendhanaṃ mahān|| 42|| SP0819999: iti skandapurāṇa ekāśītitamo 'dhyāyaḥ||