Skandapurāṇa Adhyāya 80 E-text generated on February 12, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018. SP0800010: sanatkumāra uvāca| SP0800011: tasminmahati yuddhe tu vartamāne mahābhaye| SP0800012: dānavāṃstāṃstadā devāḥ samantātparyavārayan|| 1|| SP0800021: mṛtyuḥ kālo yamaścaiva kṛtāntaḥ kalahastathā| SP0800022: nikṛtirvyādhayaścaiva vairaṃ krodhaśca vīryavān|| 2|| SP0800031: narakāścaiva te sarve yamadūtāśca sarvaśaḥ| SP0800032: pretāśca pitaraścaiva catvāro ye gaṇā divi|| 3|| SP0800041: vāmanaścaiva yo devaḥ kiṃkarāśca mahābalāḥ| SP0800042: ete sarve tadāviśya saṃjaghnurdānavaṃ balam|| 4|| SP0800051: yamadūtairvibhinnāṅgā bhagnasakthatrikorasaḥ| SP0800052: niṣṭananti kṣitau daityā nirayeṣviva pāpinaḥ|| 5|| SP0800061: yamadaṇḍaviniṣpiṣṭā mṛtyupāśograpāśitāḥ| SP0800062: kṛtāntavaśagāḥ sarve te 'bhajyanta diteḥ sutāḥ|| 6|| SP0800071: te hanyamānā daiteyā mṛtyunā ca yamena ca| SP0800072: trātāramalabhanto vai tatra tatraiva babhramuḥ| SP0800073: tathā tāṃstatra tatraiva bhramanto jaghnurārditāḥ|| 7|| SP0800081: tato hāhākṛtaṃ sarvaṃ dānavānāṃ bale 'bhavat| SP0800082: sādhu sādhviti devānāṃ yamaṃ pūjayatāmabhūt|| 8|| SP0800091: atha prahlādatanayo virocana iti śrutaḥ| SP0800092: sa gajena tadābhyetya devānāṃ balamardayat|| 9|| SP0800101: saha tena mahāmāyo gajena samadhāvata| SP0800102: yamaṃ pradakṣiṇaṃ kṛtvā droṇamegha ivāparaḥ|| 10|| SP0800111: sa śarairbahubhistīkṣṇairakuṇṭhāgrairayasmayaiḥ| SP0800112: varuṇaṃ ca dhaneśaṃ ca vāyuṃ caivābhyavarṣata|| 11|| SP0800121: sa saṃchādya tadā bhāsaṃ bhāskarasya śitaiḥ śaraiḥ| SP0800122: avākirata tāndevānsaṃvartaka ivāmbudaḥ|| 12|| SP0800131: te śarācitasarvāṅgā vadhyamānāḥ punaḥ punaḥ| SP0800132: kṣaṇena samapadyanta devāḥ sarve vicetasaḥ|| 13|| SP0800141: yāntamāyāntamaprāptaṃ prāptaṃ dūrasthameva ca| SP0800142: yaṃ yato vīkṣate daityastaṃ tato 'bhijaghāna saḥ|| 14|| SP0800151: nityāyatadhanurdaityaḥ pāriveṣīva bhāskaraḥ| SP0800152: durnirīkṣyaḥ samabhavadyugāntāgnirivotthitaḥ|| 15|| SP0800161: athaivamasyato vyāsa varuṇaḥ kārmukaṃ tadā| SP0800162: ciccheda sumahaddhīmāṃstarjayandānaveśvaram|| 16|| SP0800171: vāyustīkṣṇaiḥ śaraistasya kavacaṃ sarvato 'harat| SP0800172: dhaneśo 'śanighātena gajamasya nyasūdayat|| 17|| SP0800181: taṃ tathā nikṛtaṃ dṛṣṭvā balirbāṇaśca tāvubhau| SP0800182: prahlādo bhrātṛbhiḥ sārdhaṃ lokapālānupādravat|| 18|| SP0800191: teṣāmāpatatāmeva lokapālā mahābalāḥ| SP0800192: śarairāśīviṣākāraiścakrarakṣānapothayan|| 19|| SP0800201: vāyurbāṇasya viśikhaiḥ kārmukāṇi vikarṣataḥ| SP0800202: ciccheda yugapadvyāsa tadadbhutamivābhavat|| 20|| SP0800211: sa cchinnadhanvā saṃkruddhastomarāṇi tadāsṛjat| SP0800212: cikṣepa tāni vegena vāyuranyāṃ diśaṃ punaḥ|| 21|| SP0800221: hayāṃśca punarevāsya śaraiḥ saṃnataparvabhiḥ| SP0800222: sasūtānparamāyasto hyanayadyamasādanam|| 22|| SP0800231: sa rathādbalijaḥ krodhādavaprutya mahābalaḥ| SP0800232: gadāṃ gṛhītvā vegena śvasanaṃ samupādravat|| 23|| SP0800241: tasyāpatata evātha bhagavānanilastadā| SP0800242: śarairāśīviṣākārairgadāṃ tāṃ samakṛntata|| 24|| SP0800251: sa nikṛttagadaścāpi bāṇaḥ praharatāṃ varaḥ| SP0800252: pragṛhya tu gadāmanyāṃ cikṣepa ca jahāsa ca|| 25|| SP0800261: tāmāpatantīṃ vegena gadāṃ bāṇasya khecarīm| SP0800262: ākṣipya vāyurvyadhamadanyāṃ diśamadīnavat|| 26|| SP0800271: vimukhaṃ tamathālakṣya vāyunā ca śarārditam| SP0800272: putraṃ balirdrutaṃ vyāsa rathena samapādayat|| 27|| SP0800281: tāvekarathasaṃyattau babhaturdānaveśvarau| SP0800282: sūryācandramasau yadvatpūrṇamāsyāṃ samāgatau|| 28|| SP0800291: atha teṣāṃ ca teṣāṃ ca tadyuddhamabhavattadā| SP0800292: - - - - - - - - - - - - - - - -|| 29|| SP0800301: tānniruddhānathājñāya lokapālairmahābalaiḥ| SP0800302: nivātakavacāḥ sarve kālakeyāśca daṃśitāḥ|| 30|| SP0800311: paulomāḥ saiṃhikeyāśca śambaraḥ kālaśambaraḥ| SP0800312: andhakaśca mahādaityo hiraṇyākṣaśca viśrutaḥ|| 31|| SP0800321: sarve vyūhamamuñcanto dānavā yuddhalālasāḥ| SP0800322: cakrurvegaṃ mahāvegāḥ sameghā iva sānavaḥ|| 32|| SP0800331: tānāpatata evātha yamo daṇḍena vīryavān| SP0800332: avārayata te tasthuścitrapaṭṭārpitā iva|| 33|| SP0800341: tānyamasya bhayāddaityāndṛṣṭvā sarvānavasthitān| SP0800342: andhako yamamabhyetya tiṣṭha tiṣṭheti cābravīt|| 34|| SP0800351: mahatā sa rathenetya dhanurvisphārya cāsakṛt| SP0800352: yamaṃ lalāṭe daśabhirbāṇairvivyādha vīryavān|| 35|| SP0800361: pañcabhirmahiṣaṃ cāsya ṣaḍbhiḥ kālaṃ tathāgrataḥ| SP0800362: mṛtyuṃ dvādaśabhiścaiva kṛtāntaṃ caiva saptabhiḥ|| 36|| SP0800371: bhrāmayansa punaścāpamindrāyudhasamaprabham| SP0800372: nanādāmbudavadvyāsa punarvivyādha caiva tam|| 37|| SP0800381: hiraṇyākṣasuto jyeṣṭha andhako 'haṃ mahābalaḥ| SP0800382: brahmaṇā ca varo datto mahyamityavaghoṣayat|| 38|| SP0800391: tasyaivaṃ vadatastūrṇaṃ sūryaputraḥ pratāpavān| SP0800392: rathaṃ ciccheda saṃkruddho daṇḍena vinipātayan|| 39|| SP0800401: sakārmuke rathe tatra mathite hyandhakastadā| SP0800402: gadāmudyamya vegena pretādhipamathādravat|| 40|| SP0800411: tasya tāṃ daṇḍaghātena gadāṃ sarvāmacūrṇayat| SP0800412: śirasyenaṃ punaḥ kruddho daṇḍena samatāḍayat|| 41|| SP0800421: jitendriyo muniryadvatspṛṣṭo viṣayagocaraiḥ| SP0800422: na cacāla mahāsaṃkhye daṇḍaṃ cāsya samāhanat|| 42|| SP0800431: athāpratihataṃ daṇḍamandhakena parāhatam| SP0800432: punaḥ pratihataṃ dṛṣṭvā jahasurdānaveśvarāḥ|| 43|| SP0800441: siṃhanādaṃ savāditraṃ bāhuśabdāṃśca susvarān| SP0800442: cakruḥ sādhvandhaketyevaṃ cukruśuśca muhurmuhuḥ|| 44|| SP0800451: andhako 'pi tadābhyetya nardamāno yathārṇavaḥ| SP0800452: talenāhatya mahiṣādyamaṃ bhūmau nyapātayat|| 45|| SP0800461: tato hāhākṛtaṃ devairgṛhṇa gṛhṇeti dānavaiḥ| SP0800462: vyūhabhaṅgaśca devānāmabhavacchaktinandana|| 46|| SP0800471: atha mṛtyuśca kālaśca kṛtāntaścaiva te trayaḥ| SP0800472: andhakaṃ bahubhiḥ pāśairbabandhuḥ krodhamūrchitāḥ|| 47|| SP0800481: pāśānsa teṣāṃ daityendro vicchidya sumahābalaḥ| SP0800482: bāhupāśena balavānkṛtāntamavabandhata|| 48|| SP0800491: sa baddho bāhupāśena kṛtāntaḥ krodhamūrchitaḥ| SP0800492: utkṣipyāndhakamuddhūto nināya balavānbalāt|| 49|| SP0800501: taṃ nīyamānaṃ saṃprekṣya hiraṇyākṣaḥ sutaṃ svakam| SP0800502: jaghāna sāyakaistīkṣṇaiḥ kṛtāntaṃ subhṛśaṃ dṛḍhaiḥ|| 50|| SP0800511: tasya gātrāṇi sarvāṇi saṃdhīṃścaiva mahābalaḥ| SP0800512: vivyādha niśitairbāṇaiḥ sa viṣṭabdho vyatiṣṭhata|| 51|| SP0800521: taṃ bāṇairvivṛtaṃ dṛṣṭvā devāḥ sarve savāsavāḥ| SP0800522: rakṣantaḥ samavartanta bhīmodyatakarāyudhāḥ|| 52|| SP0800531: atha kikharamṛdaṅgaveṇuvīṇāpaṇavasughoṣakaḍiṇḍimānakānām| SP0800532: asurasurabale mahāṃstadānīṃ samabhavadagravaraḥ sa tūryanādaḥ|| 53|| SP0809999: iti skandapurāṇe 'śītitamo 'dhyāyaḥ||