Skandapurāṇa Adhyāya 79 E-text generated on February 12, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018. SP0790010: sanatkumāra uvāca| SP0790011: vyūḍhe surāṇāṃ sainye 'tha sthite yuddhāya daṃśite| SP0790012: dānavānāṃ balaṃ ghoraṃ samadṛśyata bhīṣaṇam|| 1|| SP0790021: te dānavabalaṃ dṛṣṭvā devāḥ sarve savāsavāḥ| SP0790022: siṃhanādānakurvanta vāditraravamiśritān|| 2|| SP0790031: sa nādaḥ sumahānvyāsa sāgarasyeva mathyataḥ| SP0790032: āpūrayajjagatsarvaṃ yugāntāmbudanisvanaḥ|| 3|| SP0790041: tato dānavaśārdūlāḥ sarve dṛṣṭvā surottamān| SP0790042: vyūhaskandhāsthitānsamyagvīkṣāṃcakruḥ parasparam|| 4|| SP0790051: tānīkṣamāṇānsaṃdṛśya sthitāndānavayūthapān| SP0790052: uvāca bhārgavaṃ vyāsa hiraṇyanayanaḥ svayam|| 5|| SP0790061: ete vyūhamimaṃ kṛtvā devāstiṣṭhantyabhītavat| SP0790062: manyante dānavānyuddhe vayaṃ jeṣyāma sarvaśaḥ|| 6|| SP0790071: sa bhavānyuktamasyaiva devavyūhasya bhedanam| SP0790072: kuru māyāprativyūhamasmākamapi mā ciram|| 7|| SP0790080: sanatkumāra uvāca| SP0790081: evamastviti saṃprocya ardhacandramakurvata| SP0790082: khagasya tasya yacchettuṃ śiraḥ kāyādiyeṣa saḥ|| 8|| SP0790091: cakāra tasya śṛṅge tu prahlādāndhakadānavau| SP0790092: dhārāṃ nivātakavacānpaulomānkālakāsutān|| 9|| SP0790101: virocanaṃ baliṃ caiva vipracittiṃ sahānujaiḥ| SP0790102: prahlādabhrātaraścaiva sasuhṛdvargabāndhavān| SP0790103: pṛṣṭhaṃ cakre mahāyogī madhyaṃ rājā tathaiva ca|| 10|| SP0790111: uvāca cedaṃ viśrabdho bhārgavaḥ śatrutāpanaḥ| SP0790112: hiraṇyākṣamidaṃ yuktaṃ kāle pathyaṃ ca sarvaśaḥ|| 11|| SP0790121: daivatavyūhabhettāyaṃ mahāvyūho hi vaḥ kṛtaḥ| SP0790122: yuddhaṃ kuruta bhadraṃ vo manmantraparipālitāḥ|| 12|| SP0790131: parasparaṃ ca rakṣantaḥ sarve citrāstrayodhinaḥ| SP0790132: mahāmāyānsurānsarve yathā naivābhimanyata|| 13|| SP0790141: tataḥ śaṅkhāśca bheryaśca paṇavānakagomukhāḥ| SP0790142: āḍambarā ḍiṇḍimāśca paṭahāśca mahāsvanāḥ|| 14|| SP0790151: nānāvidhāni cānyāni pravādyanta sahasraśaḥ| SP0790152: devānāṃ dānavānāṃ ca madasattvapradāni vai|| 15|| SP0790161: tataḥ pramardatetyuktvā dānavā dānaveśvaraiḥ| SP0790162: mamardurdevatānīkaṃ prahatāḥ sarvaśastadā|| 16|| SP0790171: devā api ca saṃyattāstapoyogabalānvitāḥ| SP0790172: dānavānvividhaiḥ śastrairabhijaghnuḥ kṛtāgasaḥ|| 17|| SP0790181: asīnāṃ pātyamānānāṃ śirasāṃ hastināmapi| SP0790182: āsīcchabdo mahāghoro vaṃśānāmiva pāṭyatām|| 18|| SP0790191: vikṛṣyatāṃ kārmukāṇāmiṣūṇāṃ ca vimucyatām| SP0790192: āsīttatra mahāñchabdo girīṇāmiva bhidyatām|| 19|| SP0790201: gacchadbhirbhindipālaiśca śaktibhistomaraistathā| SP0790202: ākāśamabhavatsarvaṃ khadyotairiva saṃvṛtam|| 20|| SP0790211: śirobhiścaraṇaiścaiva bāhubhiśca nipātitaiḥ| SP0790212: kṣaṇena yuddhabhūmiḥ sā viṣamā samapadyata|| 21|| SP0790221: dantibhiḥ parvatākārairhayairdhuryai rathottamaiḥ| SP0790222: kabandhaiścābhinṛtyadbhirdurnirīkṣyamabhūtkṣaṇāt|| 22|| SP0790231: ātapatraiśca hāraiśca kavacaistalabhairapi| SP0790232: niṣkasūtraiḥ sumukuṭaiḥ keyūraiḥ kuṇḍalairapi|| 23|| SP0790241: kaṇṭhatrāṇairvicitraiśca dukūlairmaṇibhiśca ha| SP0790242: kuthābhiśca vicitrābhirbhujaiḥ sābharaṇairapi|| 24|| SP0790251: cāmarairhemadaṇḍaiśca ghaṇṭābhiścāṅkuśairapi| SP0790252: vibhāti bhūtalaṃ tatra jyotirbhirdyaurivāvṛtā|| 25|| SP0790261: kruddhaḥ keśeṣu saṃgṛhya viratho 'pi mahārathaḥ| SP0790262: rathinaṃ rathamāprutya nijaghāna balādbalī|| 26|| SP0790271: tatra cānyo gajenāśu abhipatya mahābalaḥ| SP0790272: rathaṃ cikṣepa nirvṛtte kuśamuṣṭiṃ yathādhvare|| 27|| SP0790281: kṣipto gajaṃ samutpatya sagajaṃ gajinaṃ sa ca| SP0790282: śarairāśīviṣākārairanayadyamasādanam|| 28|| SP0790291: hatamapyeṣa turagaḥ sādinaṃ patitaṃ kṣitau| SP0790292: upāste pādataḥ suptaṃ guruṃ śiṣyo yathātmavān|| 29|| SP0790301: sasūte nihate yodhe rathamete hayottamāḥ| SP0790302: vahanti puruṣāḥ kṣīṇā jñānavanta ivāgamān|| 30|| SP0790311: ayamanyaḥ subaddho 'pi daityena surapuṃgavaḥ| SP0790312: bāhubhyāṃ veṣṭayitvainaṃ prayayau devatāntikam|| 31|| SP0790321: ayamādhāvato yasya gajasya bhujamāchinat| SP0790322: sa tenaiva gajenograḥ papāta vinisūditaḥ|| 32|| SP0790331: ayamanyena saṃyukta anyenāgatya ghātitaḥ| SP0790332: sa cāpyanyena devena so 'pyanyena punarhataḥ|| 33|| SP0790341: ete padātayaścānye bahavaḥ saṃhatā bhṛśam| SP0790342: rathinaṃ mohayitvā tu jaghnurenamabhītavat|| 34|| SP0790351: evamākāśagāḥ siddhā ṛṣayaścāraṇāstathā| SP0790352: sādhayanti ramante ca gāyanti ca japanti ca|| 35|| SP0790361: harantyapsarasaścaiva yodhāṃstatra raṇe hatān| SP0790362: piśācāścāpi modanti nṛtyanti ca nikumbhilāḥ|| 36|| SP0790371: tatpravāditagāndharvaṃ chinnabhinnavidāritam| SP0790372: yuddhagāndharvamabhavadbhīrūṇāṃ bhayavardhanam|| 37|| SP0790381: te 'nyonyaghātakṣatasarvadehāḥ surāsurā vairamanusmarantaḥ| SP0790382: jaghnustadā rākṣasatulyarūpāḥ svarājyahetorjayamīpsamānāḥ|| 38|| SP0799999: iti skandapurāṇa ekonāśītitamo 'dhyāyaḥ||