Skandapurāṇa Adhyāya 78 E-text generated on February 12, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018. SP0780010: vyāsa uvāca| SP0780011: bhagavanditiputreṣu prayāteṣvamarāvatīm| SP0780012: amarāḥ kimakurvanta etadicchāmi veditum|| 1|| SP0780021: kathaṃ tadviditaṃ teṣāṃ ko mantraśceṣṭitaṃ ca kim| SP0780022: uttaraṃ kiṃ ca devāste pratyapadyanta yatnataḥ|| 2|| SP0780031: dhārmikāśca kṛtajñāśca vidvāṃsaśchinnasaṃśayāḥ| SP0780032: iṣṭāḥ sarvasya lokasya kimakurvanta devatāḥ|| 3|| SP0780040: sanatkumāra uvāca| SP0780041: śṛṇu vyāsa yathā devā uttaraṃ pratipedire| SP0780042: asurāṇāṃ ca yadyuktaṃ pratyakurvanta daṃśitāḥ|| 4|| SP0780051: udyukteṣveva daityeṣu devānāṃ bhayasūcakāḥ| SP0780052: saṃjajñuramarāvatyāmutpātā dāruṇā bhṛśam|| 5|| SP0780061: piśitāśāḥ khagāstatra bhramantyupari sarvaśaḥ| SP0780062: mamlurmālyāni devānāṃ gandhaścaivāśubho vavau|| 6|| SP0780071: hayādayo na heṣante vimadāśca gajābhavan| SP0780072: anabhre bhayadaṃ varṣamapatadrudhiraṃ bahu|| 7|| SP0780081: āyudhāni ca dīpyante sadhūmaṃ śaktinandana| SP0780082: kabandhāndhastadādityo yuddhaṃ cātra pradṛśyate| SP0780083: dvayoḥ puruṣayorvyāsa hāhākāraśca sarvaśaḥ|| 8|| SP0780091: devānāmaratiścaiva cittaṃ cāpi samutsukam| SP0780092: sphuranti vāmanetrāṇi jṛmbhikā copajāyate|| 9|| SP0780101: khagā dīnā vikūjanti bhayadā hyapare tathā| SP0780102: agniśca dīpyate tatra saśabdo rūkṣa eva ca|| 10|| SP0780111: etāṃścānyāṃśca vividhānutpātānbhayasūcakān| SP0780112: dṛṣṭvā prāha guruṃ śakro bṛhaspatimidaṃ vacaḥ|| 11|| SP0780121: bhagavankimidaṃ ghoraṃ bhayaṃ naḥ samupasthitam| SP0780122: yadime sūcayantyugrā utpātā naḥ sudāruṇāḥ|| 12|| SP0780131: neme niṣkāraṇaṃ manye na cāpyalpaṃ hi taddhi naḥ| SP0780132: yadime sūcayantyugrāḥ kalpānta iva dāruṇāḥ|| 13|| SP0780141: tasya tadvacanaṃ śrutvā devācāryo bṛhaspatiḥ| SP0780142: nirīkṣya buddhyā saṃcintya provācedaṃ tadā vacaḥ|| 14|| SP0780151: yadbhavānāha tattathyaṃ neme niṣkāraṇaṃ kṛtāḥ| SP0780152: nimittamatra sumahadbhaviṣyati na saṃśayaḥ|| 15|| SP0780161: nimittamādidaityendro hiraṇyakaśipuḥ purā| SP0780162: sa hato narasiṃhena prāptaṃ rājyaṃ ca vaḥ punaḥ|| 16|| SP0780171: adya varṣasahasrāṇi dvādaśaiva sunirvṛtāḥ| SP0780172: yuṣmābhirakhilā lokā bhujyante sumahātmabhiḥ|| 17|| SP0780181: daityādhipā nirutsāhā dānavaiḥ saha śerate| SP0780182: pātāle danuputrāśca duḥkhaśokasamāhatāḥ|| 18|| SP0780191: hiraṇyākṣastu daityendro hiraṇyakaśiporvaraḥ| SP0780192: sa nūnaṃ bhrāturanvicchanhatasya pratikāritām|| 19|| SP0780201: sarvairabhyeti daityendrairdānavaiśca samāvṛtaḥ| SP0780202: saputrapautro daityendro mahābalaparākramaḥ|| 20|| SP0780211: andhakaścāpi putro 'sya brahmaṇā hyamaraḥ kṛtaḥ| SP0780212: na sa śakyo yudhā hantuṃ tato vo bhayamutthitam|| 21|| SP0780221: tadbhavantaḥ susaṃnaddhāḥ sarve yuddhāya daṃśitāḥ| SP0780222: pratīkṣadhvaṃ mahāsattvā yāvadautpātikaṃ sthitam|| 22|| SP0780231: tasya tadvacanaṃ śrutvā śakraḥ sarvāṃstadā surān| SP0780232: uvāca sajjībhavata yuddhāya kṛtaniścayāḥ|| 23|| SP0780241: bhayaṃ mahadidaṃ prāptaṃ mā tiṣṭhata nirudyamāḥ| SP0780242: mā naḥ saṃprāpya daityendrā hanyurmattānivāmarān|| 24|| SP0780251: atha vāyustadābhyetya śakraṃ sarvāsurāntakam| SP0780252: uvāca prāñjalirbhūtvā devānāmeva saṃsadi|| 25|| SP0780261: eṣa daityo hiraṇyākṣaḥ sarvāsurasamāvṛtaḥ| SP0780262: āyāti devatā hantuṃ bhrāturvadhamanusmaran|| 26|| SP0780271: tadbhavāndaṃśitaḥ samyaksahāsmābhirmahābalaḥ| SP0780272: jayāyottiṣṭha devendra vināśāya suradviṣām|| 27|| SP0780280: sanatkumāra uvāca| SP0780281: tataḥ sa bhagavānvyāsa mahātmā devarāṭsvayam| SP0780282: abhedyaṃ kavacaṃ divyaṃ jāmbūnadavibhūṣitam|| 28|| SP0780291: dattaṃ mantreṇa vidhivatputreṇāṅgirasaḥ svayam| SP0780292: ābabandhātmanaḥ śakro meghadundubhinisvanaḥ|| 29|| SP0780301: sa tena kavacena sma bhāti śakraḥ pratāpavān| SP0780302: savidyudulkairambhodairnaddho merurivācalaḥ|| 30|| SP0780311: tato godhāṅgulitrāṇaṃ talatraṃ caiva bhāsvaram| SP0780312: ābabandha svayaṃ mantraistasya devo bṛhaspatiḥ|| 31|| SP0780321: iṣudhīnakṣayāṃścaiva khaḍgaṃ caivāmṛtodbhavam| SP0780322: ābabandhāsya mantreṇa yadajayyaṃ surāribhiḥ|| 32|| SP0780331: tato 'smai saśaraṃ cāpaṃ vajraṃ cāsuradāruṇam| SP0780332: mantrābhimantritaṃ samyakpradadau jayavardhanam|| 33|| SP0780341: maṅgalāni tatastasya darśayāmāsa vīryavān| SP0780342: ghaṭaṃ ca pūrṇaṃ matsyaṃ ca airāvatamathāpi ca|| 34|| SP0780351: kalpitaṃ bahubhirdivyairācāryaiḥ kalpavādibhiḥ| SP0780352: arcitaṃ dhūpitaṃ caiva dhūpanaiḥ krodhadarpadaiḥ|| 35|| SP0780361: tatastaṃ sa tadā deva āruroha mataṅgajam| SP0780362: bhadralakṣaṇasaṃpannaṃ caturdantaṃ kṣaranmadam|| 36|| SP0780371: ārūḍhaḥ sa tadā bhāti airāvatagajaṃ vibhuḥ| SP0780372: udayācalamaulistha udyanniva divākaraḥ|| 37|| SP0780381: pāṇḍareṇātapatreṇa surarāṭsaṃbabhau tadā| SP0780382: śvetaparvatarājo 'sau śaśineva mahāmune|| 38|| SP0780391: cāmarāvījitaṃ bhāti tasya vaktramatiprabham| SP0780392: haṃsāṃsāvījitaṃ phullaṃ śaradīva mahotpalam|| 39|| SP0780401: tasya pārśve jayantaśca putraḥ śakrasya dhārmikaḥ| SP0780402: kārttikeya ivābhāti rudrasya dayitaḥ sutaḥ|| 40|| SP0780411: tato yamaśca puṇḍreṇa mahiṣeṇa mahābalaḥ| SP0780412: kāladaṇḍaṃ puraskṛtya koṭībhirdaśabhirvṛtaḥ|| 41|| SP0780421: nirjagāma kuberaśca rākṣasairbahubhirvṛtaḥ| SP0780422: yakṣaiḥ puṇyajanaiścāpi tathānyairdevatairapi|| 42|| SP0780431: teṣāṃ dvādaśa koṭyastāḥ sahasrāṇi ca viṃśatiḥ| SP0780432: śatāni ca tathāśītistathaivāṣṭādhikā punaḥ|| 43|| SP0780441: varuṇo niryayau caiva putrāṇāṃ daśabhiḥ śataiḥ| SP0780442: yādobhiste vṛtāḥ sarve koṭyastā ekaviṃśatiḥ|| 44|| SP0780451: analaśca tato devaḥ koṭībhirdaśabhirvṛtaḥ| SP0780452: niryayau saha putreṇa sasuhṛdvargabāndhavaḥ|| 45|| SP0780461: tato vāyurmahātejāḥ sarvavyāpī mahābalaḥ| SP0780462: akṣauhiṇībhirdaśabhirnirjagāma mahābalaḥ|| 46|| SP0780471: ādityā niryayuḥ sarve daśākṣauhiṇikarṣiṇaḥ| SP0780472: ekaikaśaśca te vyāsa sarve divyāstrayodhinaḥ|| 47|| SP0780481: tathā rudrāśca nirjagmurmahāmāyā mahābalāḥ| SP0780482: ekaikaśastadā sarve ṣoḍaśākṣauhiṇīvṛtāḥ|| 48|| SP0780491: vasavo daśabhiścaiva aṣṭābhiścāśvināvubhau| SP0780492: tathaivāṅgiraso devāḥ sarve te 'kṣauhiṇīvṛtāḥ|| 49|| SP0780501: yāmā dhāmāśca sādhyāśca lekhā ye ca mahābalāḥ| SP0780502: te 'pi koṭīśataiḥ sarve daśabhiḥ saha saṃgatāḥ|| 50|| SP0780511: gandharvāṇāmabhūtkoṭyo viṃśatyeva mahātmanām| SP0780512: pannagānāṃ catuḥṣaṣṭiḥ khagānāṃ caiva viṃśatiḥ| SP0780513: piśācānāṃ ca koṭyastāḥ pañcāśattatra saṃgatāḥ|| 51|| SP0780521: rājñāṃ sahasramevāsīnmanuṣyāṇāṃ mahātmanām| SP0780522: etadeva balaṃ sarvamabhūttatrābhisaṃgatam|| 52|| SP0780531: dṛṣṭvā tadbahvaparyantaṃ devānāṃ balamuttamam| SP0780532: uvāca jīvaṃ jīvānāṃ rājā paramadharmavit|| 53|| SP0780541: bhagavankriyatāṃ vyūho yaḥ syātteṣāṃ durātmanām| SP0780542: abhedyaścāpradhṛṣyaśca yaṃ na vetti ca bhārgavaḥ|| 54|| SP0780551: tasya tadvacanaṃ śrutvā bṛhadbuddhirbṛhaspatiḥ| SP0780552: uvāca devatādhyakṣaṃ śakraṃ devatasannidhau|| 55|| SP0780561: na tadasti maheṣvāsa mayi yadbhārgavo mahān| SP0780562: na vetti yasya vā bhedaṃ na kuryātpākaśāsana|| 56|| SP0780571: uśanā sa tu yadvetti mahāyogī mahāyaśāḥ| SP0780572: na caiva tadahaṃ vedmi matto varataro hi saḥ|| 57|| SP0780581: sa tu tīkṣṇatayā caiva mānāccaiva śacīpate| SP0780582: pramādaṃ kurute teṣu tena sarvatra labhyate|| 58|| SP0780591: ahaṃ sahiṣṇubhāvena mārdavena pareṇa ca| SP0780592: apramattaśca sarvatra tava bhāgyaiśca rakṣitaḥ| SP0780593: buddhyā tamatiricyāmi vibudheśvara nityaśaḥ|| 59|| SP0780601: tasmātte 'haṃ kariṣyāmi vyūhaṃ śyenamatiprabham| SP0780602: yena tāndānavānsaṃkhye kaṃcitkālaṃ vijeṣyatha|| 60|| SP0780611: tataḥ sa bhagavāñjīvaścakre vyūhamatiprabham| SP0780612: śyenaṃ nāma mahāyogī devānāṃ hitamādadhat|| 61|| SP0780621: grīvāyāṃ tasya saṃcakre vitteśaṃ varuṇaṃ tathā| SP0780622: analaṃ caiva vāyuṃ ca jayantaṃ caiva śakrajam|| 62|| SP0780631: śiraścakre yamaṃ tasya mṛtyuṃ kālaṃ ca tāvubhau| SP0780632: vaktramasyākarojjīvaścandrasūryau ca cakṣuṣī|| 63|| SP0780641: ekapakṣaṃ cakārāsya rudrānsarvānsa vai dvijaḥ| SP0780642: dvitīyaṃ pakṣamādityānmadhyaṃ tasya purandaram|| 64|| SP0780651: pādau ca vasavastasya aśvinau ca mahābalau| SP0780652: gandharvāḥ pannagāścaiva nakhāṃstasya samāśritāḥ|| 65|| SP0780661: pakṣiṇaśca mahāsattvānpiśācāṃśca mahābalān| SP0780662: pucchaṃ tasyākarotsarvāndevānanyāṃstathodaram|| 66|| SP0780671: rājānastasya pādasthāstale bhūtānnyaveśayat| SP0780672: mahābalānmahotsāhānsarvāndevānsabhāsadaḥ| SP0780673: - - - - - - - - - - - - - - - -|| 67|| SP0780680: sanatkumāra uvāca| SP0780681: sa kṛtvā taṃ khagavyūhaṃ mantreṇaivābhimantrya ca| SP0780682: uvāca devarājaṃ taṃ bṛhaspatiridaṃ vacaḥ|| 68|| SP0780691: kalpito 'yaṃ mahāvyūhaḥ kṛtā rakṣā ca pārthiva| SP0780692: ataḥ paraṃ vidhānasya karma nāsmāsu vidyate|| 69|| SP0780701: jaya śatrūnraṇe śakra devatairabhirakṣitaḥ| SP0780702: mayā cātharvaṇairmantraistapasā ca balena ca|| 70|| SP0780711: kuru karma yathāśakti amaro hyasi pārthiva| SP0780712: devāścāpyamarāḥ sarve yudhyantu surapārthiva|| 71|| SP0780721: bhāgyānāṃ jaya āyatto nānyatra surapuṃgava| SP0780722: jahi śatrūnmahābāho mā bhīrbhavatu te raṇe|| 72|| SP0780731: tataḥ śaṅkhāśca bheryaśca paṭahā ḍiṇḍimāstathā| SP0780732: āḍambarāśca bhambhāśca kṛkavā goviṣāṇikāḥ|| 73|| SP0780741: mardalāḥ pepukāścitrā meghatūryāṇi sarvaśaḥ| SP0780742: avādyanta mahārhāṇi śataśo 'tha sahasraśaḥ|| 74|| SP0780751: tena śabdena yodhānāṃ yuddhaharṣo mahānabhūt| SP0780752: siṃhanādānakurvanta valgitāsphoṭitāni ca|| 75|| SP0780761: devāstataḥ śaṅkhamṛdaṅgavādyairamoghasarvāyudhadīptahastāḥ| SP0780762: nirjagmurindrādisurapradhānā jayaiṣiṇaḥ śatruvadhepsavaśca|| 76|| SP0789999: iti skandapurāṇe 'ṣṭasaptatitamo 'dhyāyaḥ||