Skandapurāṇa Adhyāya 77 E-text generated on February 12, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018. SP0770010: sanatkumāra uvāca| SP0770011: sa gatvā tāṃ sabhāṃ vyāsa apaśyaddaityadānavān| SP0770012: prāvṛṭkāle 'mbudānmattānyathendraḥ samupasthitān|| 1|| SP0770021: mottiṣṭhateti tānsarvānavocadasurādhipaḥ| SP0770022: maghāpañcakamāsādya bhārgavo 'mbudharāniva|| 2|| SP0770031: tato jāmbūnade divye upaviṣṭo varāsane| SP0770032: udgacchanniva saṃprāpya udayaṃ tejasāṃ patiḥ|| 3|| SP0770041: bhāti siṃhāsanāsīnaḥ sa rājā suravidviṣām| SP0770042: meruśṛṅgamivāsādya sabalāko mahāmbudaḥ|| 4|| SP0770051: tasyopaviṣṭasya tadā sarva eva suradviṣaḥ| SP0770052: jayeti cakrurutthāya vedā iva pitāmaham|| 5|| SP0770061: sa teṣāṃ madhyago bhāti hiraṇyākṣo 'sureśvaraḥ| SP0770062: madhye kalabhavṛndānāṃ yathā matto mahāgajaḥ|| 6|| SP0770071: babhūvurupaviṣṭāste tūṣṇīmevāsurāstadā| SP0770072: sisṛkṣavo jalaṃ kāle nīlāmbhodā ivonnatāḥ|| 7|| SP0770080: sanatkumāra uvāca| SP0770081: sa teṣāmiṅgitaṃ jñātvā kālaṃ ca suratāpanaḥ| SP0770082: hiraṇyākṣaḥ svayaṃ rājā tānuvāca suradviṣaḥ|| 8|| SP0770091: yūyaṃ sarve mahāmāyāḥ śṛṇudhvaṃ saṃyatāḥ samam| SP0770092: kālaprāptaṃ ca pathyaṃ ca śiṣyā iva gurorvacaḥ|| 9|| SP0770101: mama bhrātā priyo hyāsījjyeṣṭhaḥ pūjyo yathā pitā| SP0770102: hiraṇyakaśipū rājā mahātmā satyasaṃgaraḥ|| 10|| SP0770111: dhārmikaśca vadanyaśca yajvā dātā taponvitaḥ| SP0770112: āhitāgniścaturvedaḥ sarvabhūtasukhāvahaḥ|| 11|| SP0770121: rājyārthe sa hato devairnikṛtyā mūḍhamānasaiḥ| SP0770122: tasya duḥkhena tapyāmi śuṣyāmi ca mahāsurāḥ| SP0770123: salilāduddhṛtaṃ grīṣme padmaṃ kusumitaṃ yathā|| 12|| SP0770131: teṣāṃ kartumahaṃ daṇḍaṃ śakto 'smyasuravidviṣām| SP0770132: bhavatāṃ tatra bālānāṃ rakṣārthaṃ nodyamāmyaham|| 13|| SP0770141: so 'haṃ daṇḍaṃ svayaṃ kartumekākyasuravidviṣām| SP0770142: gamiṣyāmi na saṃdeho mā bhīrbhavatu vo 'surāḥ|| 14|| SP0770150: sanatkumāra uvāca| SP0770151: tasya tadvacanaṃ śrutvā dānavāste mudānvitāḥ| SP0770152: parasparamavekṣanta vrīḍayā parayānvitāḥ|| 15|| SP0770161: vipracittistadanujo bhrātaraṃ taṃ mahābalam| SP0770162: uvāca praṇataḥ samyagarthavanmadhuraṃ vacaḥ|| 16|| SP0770171: na saṃdeho hatāḥ sarve tvayaikenāsuradviṣaḥ| SP0770172: yadi yuddhena tiṣṭhanti māyāṃ kāṃcidanāśritāḥ|| 17|| SP0770181: abalāste na saṃdeho nikṛtyā balinastu te| SP0770182: prasādayitvā śirasā yadbravīmi nibodha tat|| 18|| SP0770191: bālairapi hi yatproktamupapattyā prasādhitam| SP0770192: tadgrāhyamiti vedhobhiḥ śāstravidbhiḥ samīritam|| 19|| SP0770201: hiraṇyakaśipū rājā bhrātā no jyeṣṭha uttamaḥ| SP0770202: so 'pi śakto 'hamityeva ekākī devatairhataḥ|| 20|| SP0770211: mahābalo 'pi bahubhiraśaktairhanyate balāt| SP0770212: ākrandaṃ hi vinā rājannato vijñāpayāmi te|| 21|| SP0770221: bhavatastu vayaṃ bālā na teṣāmasureśvara| SP0770222: śaktā vayaṃ suyuddhena tānhantuṃ kulapāṃsanān|| 22|| SP0770231: anusmaranto vairaṃ ca vayaṃ haṃsyāma devatān|| 23|| SP0770241: yathā tava na nidrāsti hiraṇyakaśiporvadhāt| SP0770242: tathāsmākaṃ mahārāja mā no bālānyathā cara|| 24|| SP0770251: yatra no yokṣyase rājansame vā viṣame 'pi vā| SP0770252: tariṣyāmo vayaṃ tadvai mahāmatsya ivārṇavam|| 25|| SP0770261: prahlādo 'yaṃ sahabhrātā sasutaḥ sasuhṛjjanaḥ| SP0770262: eka evāhvayetsarvānyathā siṃho mahādvipān|| 26|| SP0770271: balireṣa ca daityendra eka eva śarīravān| SP0770272: surānsayamavitteśāñchaktaḥ sarvānprabādhitum|| 27|| SP0770281: ayaṃ bāṇaśca tatputro rājā bāhusahasradhṛk| SP0770282: eka eva surānsarvānvināśayitumudyataḥ|| 28|| SP0770291: kālanemirmaheṣvāso danuputraḥ pratāpavān| SP0770292: eka eva surānsarvānvināśayitumudyataḥ|| 29|| SP0770301: imau sundanisundau ca bhrātarau bāhuśālinau| SP0770302: ubhāvekākinau yuddhe devānhantuṃ samudyatau|| 30|| SP0770311: ayaṃ mayaśca vikrāntastārakastāra eva ca| SP0770312: anye ca dānavāḥ śūrāḥ śaktā devānprabādhitum|| 31|| SP0770321: vadhiṣyāmaḥ surānsarvānvyādhā iva mṛgānvane|| 32|| SP0770331: śūro 'yamandhakaḥ śrīmānbrahmadattavarastathā| SP0770332: prasahya sarvāṃstānyuddhe neṣyate vai yamālayam|| 33|| SP0770341: evamenaṃ samāśritya pālitānena caiva hi| SP0770342: kariṣyāmo mahadyuddhaṃ devatānāṃ bhayaṃkaram|| 34|| SP0770351: pūrvadevā vayaṃ sarve paścātte devatābhavan| SP0770352: kathaṃ bibhema teṣāṃ vai siṃhānāṃ śarabhā iva|| 35|| SP0770360: sanatkumāra uvāca| SP0770361: tasya tadvacanaṃ śrutvā andhakaḥ so 'sureśvaraḥ| SP0770362: uvāca vacanaṃ tatra harṣayandānaveśvarān|| 36|| SP0770371: mahābalā vayaṃ rājanbalahīnāḥ surāśca te| SP0770372: paśyadhvaṃ devatānsarvānhatānyamapurogamān|| 37|| SP0770381: adya taṃ rājahantāraṃ durātmānaṃ kulādhamam| SP0770382: mayaikena hataṃ paśya ādityānāṃ kanīyasam|| 38|| SP0770391: adya mātāditisteṣāṃ duḥkhaklinnāśrulocanā| SP0770392: jalaṃ dāsyati sarveṣāṃ yamasya puravāsinām|| 39|| SP0770401: tiṣṭhadhvaṃ dānavāḥ sarve paryāpto 'haṃ durātmanām| SP0770402: asmākaṃ rājyahantṝṇāṃ mṛtyurasmi samāgataḥ|| 40|| SP0770410: sanatkumāra uvāca| SP0770411: tasya tadvacanaṃ śrutvā hiraṇyākṣaḥ pratāpavān| SP0770412: uvāca dānavānvyāsa jayepsurasurādhipaḥ|| 41|| SP0770421: adya puṣyaśca nakṣatramasmākaṃ balakārakam| SP0770422: adyaiva daṃśitāḥ sarve drutaṃ niryāta dānavāḥ|| 42|| SP0770431: atha te dānavāḥ śīghraṃ vāhanāni mudā yutāḥ| SP0770432: protsārayanta saṃgrāme yogyāni ripubādhane|| 43|| SP0770441: śīghraṃ kurudhvaṃ sajjāni gacchāmo devatānprati| SP0770442: - - - - - - - - - - - - - - - -|| 44|| SP0770451: teṣāṃ sa tumulaḥ śabdo vāhanānāṃ babhūva ha| SP0770452: mandareṇeva bhinnasya kṣīrodasya purā mahān|| 45|| SP0770461: mamāśvastava siṃho 'yaṃ mamāyaṃ gajayūthapaḥ| SP0770462: ratho 'yaṃ kasya sampanno yuddhopakaraṇairbhṛśam|| 46|| SP0770471: niryāntu sarve daityendrā yāsyāmaḥ pṛṣṭhato vayam|| 47|| SP0770481: ārohasva rathaṃ śīghraṃ kiṃ rathena mamādya vai| SP0770482: padātireva saṃgrāme haṃsyāmyadyāsuradviṣaḥ|| 48|| SP0770491: vaṃśavīṇākhagonmiśraḥ pralāpa iva yoṣitām|| 49|| SP0770501: atha śukrastadābhyetya bhṛgoḥ putro mahātapāḥ| SP0770502: hiraṇyākṣamuvācedaṃ harṣayandānaveśvaram|| 50|| SP0770511: mahāśāntiḥ kṛtā te 'dya rakṣā ca saha dānavaiḥ| SP0770512: jahi sarvānsurānyuddhe na tavāsti parājayaḥ|| 51|| SP0770521: dhārayiṣyāmi yudhyantaṃ lokānyajña ivāparaḥ|| 52|| SP0770531: tataḥ pradakṣiṇaṃ kṛtvā śukraṃ mūrdhnā praṇamya ca| SP0770532: bhārgavaṃ purataḥ kṛtvā nirjagāma sa mandirāt|| 53|| SP0770541: tato bheryaśca śaṅkhāśca paṇavānakagomukhāḥ| SP0770542: āḍambarā ḍiṇḍimāśca bhambhāśca paṭahaiḥ saha|| 54|| SP0770551: jharjharyo dardurāścaiva sughoṣā mardalāstathā| SP0770552: kaṭaṃkaṭāḥ pepukāśca tathā caivaikapuṣkarāḥ|| 55|| SP0770561: pañcākṣāḥ paridhīkāśca mukundā murajāstathā| SP0770562: lampākā jalamattāśca avādyanta sahasraśaḥ|| 56|| SP0770571: gāyanaiścaiva gāyadbhiḥ stuvadbhiḥ sūtamāgadhaiḥ| SP0770572: divyābhiḥ kulavṛddhābhiḥ strībhiśca kṛtamaṅgalāḥ|| 57|| SP0770581: dvāryapaśyanrathaṃ k.lptaṃ yathā devamayaṃ haraḥ| SP0770582: śatanalvapramāṇaṃ taṃ divyaṃ jāmbūnadaṃ dṛḍham|| 58|| SP0770591: asaṅgaturagaiḥ śvetaistrisāhasrairmanojavaiḥ| SP0770592: amaraiḥ kāmagairdivyaiḥ śramaduḥkhavivarjitaiḥ|| 59|| SP0770601: yantā rathasya tasyāsīnmakaro nāma viśrutaḥ| SP0770602: putro garutmato vyāsa khagaḥ kāmagamaḥ śubhaḥ|| 60|| SP0770611: tamasau jayaśabdena āśīrbhiścābhipūjitaḥ| SP0770612: āruroha rathaṃ rājā ekacakraṃ yathā raviḥ|| 61|| SP0770621: kavacī baddhatūṇīraḥ śarī khaḍgī śarāsanī| SP0770622: baddhagodhāṅgulitraśca kaṇṭhatrāṇakṛtastathā|| 62|| SP0770631: dhvajena mahatā caiva cchattreṇa ca vibhūṣitaḥ| SP0770632: bahvībhirvaijayantībhiḥ sabalāka ivāmbudaḥ|| 63|| SP0770641: tasya cchattraṃ tadā bhāti kirīṭopari saṃsthitam| SP0770642: savidyutaḥ payodasya paurṇamāsyāṃ yathā śaśī|| 64|| SP0770651: khaṭvāṅgaṃ tasya cābhāti dhvajo divamivākraman| SP0770652: trailokyasyopaghātādau keturdīpta ivoditaḥ|| 65|| SP0770661: tādṛgeva ratho 'syāsītsutasya sumahātmanaḥ| SP0770662: andhakasya tadā vyāsa mahājaladanisvanaḥ|| 66|| SP0770671: atha yāhīti tenokto rathayantā suradviṣā| SP0770672: trisāhasrānhayāgryāṃstu saṃrabdhaḥ pratyacūcudat|| 67|| SP0770681: pracoditāstamūhuste javanā vātaraṃhasaḥ| SP0770682: hayāḥ kāmagamāḥ sapta raveriva mahāratham|| 68|| SP0770691: tasyāgratastadā śukro rathenāmbudanādinā| SP0770692: udgacchata iva vyomni tasyaivābhūdyathā budhaḥ|| 69|| SP0770701: dakṣiṇe tasya pārśve ca abhūdandhakadānavaḥ| SP0770702: dakṣiṇāyanamāsādya yathā lokasya bhāskaraḥ|| 70|| SP0770711: dvitīyaṃ pārśvamāśritya vipracittirabhūtsthitaḥ| SP0770712: bhāratasyeva varṣasya himavānparvatottamaḥ|| 71|| SP0770721: pṛṣṭhataścāgrataścaiva yathāprīti yayustathā| SP0770722: apare dānavāḥ śūrāḥ śaśāṅkasya yathā grahāḥ|| 72|| SP0770731: tatsainyaṃ pracalaṃ bhāti vrajantaṃ munisattama| SP0770732: savidyutstanayitnūnāmambhodānāmivātyaye|| 73|| SP0770741: hayaheṣitaśabdaṃ ca mattadviradabṛṃhitam| SP0770742: valgitāsphoṭitotkruṣṭaṃ siṃhanādoddhataṃ yayau|| 74|| SP0770751: taddhi tūryaravasiṃhanāditairaśvaheṣitagajograbṛṃhitaiḥ| SP0770752: bāhuśabdakucitāvanāditairyāti dānavabalaṃ bhayāvaham|| 75|| SP0779999: iti skandapurāṇe saptasaptatitamo 'dhyāyaḥ||