Skandapurāṇa Adhyāya 75 E-text generated on February 12, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018. SP0750010: sanatkumāra uvāca| SP0750011: so 'ṣṭābhirdānavaiḥ sārdhaṃ gatvā tatpuramantike| SP0750012: nivedayāmāsa pituḥ kṛtārtho 'ndhaka āgataḥ|| 1|| SP0750021: priyākhyātustato vyāsa hiraṇyākṣo 'sureśvaraḥ| SP0750022: dadau ratnānyanekāni tathā kāmānabhīpsitān|| 2|| SP0750031: svayaṃ rājā tadā sarvaiḥ suhṛdbhiḥ saha vāhanaiḥ| SP0750032: saha strībhiryayau tūrṇaṃ somastārāgaṇairiva|| 3|| SP0750041: sa gatvā nātidūre 'tha vane sāśokacampake| SP0750042: āsasāda sutaṃ śrīmānsomo budhamivāparam|| 4|| SP0750051: kṛtārthaṃ sa tu taṃ dṛṣṭvā tuṣṭo 'bhūddānaveśvaraḥ| SP0750052: snehātsa taṃ pariṣvajya mūrdhnyupāghrāya cāsakṛt|| 5|| SP0750061: kathaṃ kena ca kālena ke ca labdhā varāstvayā| SP0750062: pṛṣṭaḥ sa kathayāmāsa yathāvṛttamaśeṣataḥ|| 6|| SP0750071: tasya tadvaradānaṃ ca tathā māhātmyameva ca| SP0750072: śrutvā te 'suraśārdūlāḥ praṇeduḥ sāgarā iva|| 7|| SP0750080: sanatkumāra uvāca| SP0750081: tatastaṃ rathamāropya hiraṇyākṣo 'ndhakaṃ sutam| SP0750082: suhṛdbhistaiḥ sahaivāśu praviveśa svakaṃ puram|| 8|| SP0750091: sa putrasahito bhāti daityaḥ saṃpūrṇamānasaḥ| SP0750092: caranrāśimivādityo yathā sahaśanaiścaraḥ|| 9|| SP0750100: sanatkumāra uvāca| SP0750101: tataḥ praviśya daityendraḥ suhṛdvargamuvāca ha| SP0750102: adhvaryuriva sāyāhne yathānyānṛtvijaḥ śubhān|| 10|| SP0750110: hiraṇyākṣa uvāca| SP0750111: śṛṇudhvaṃ yadidānīṃ me kṛtyaṃ hṛdi cirasthitam| SP0750112: kartavyaṃ saha sarvaistu yuṣmābhirbhīmavikramaiḥ|| 11|| SP0750121: mayā manīṣitaṃ pūrvaṃ kṛtakṛtya ihāgate| SP0750122: andhake nagare 'sminvai kartāhaṃ kaumudīmiti|| 12|| SP0750131: makhaghnasya ca devasya devarātriṃ mahāprabhām| SP0750132: kariṣyāmīti tatsarvaṃ kriyatāmaviśaṅkayā|| 13|| SP0750141: ghuṣyatāṃ nagare hyasmiṃścatvareṣu sabhāsu ca| SP0750142: kaumudī divasānaṣṭau sapta caiva mamājñayā| SP0750143: tāvadeva ca devasya santu me devarātrayaḥ|| 14|| SP0750151: suhṛdo ye ca daityendrā dānavāśca mahābalāḥ| SP0750152: sarvāsu dikṣu te 'pīha samāyāntu ramantu ca|| 15|| SP0750161: asmatpakṣe ca ye viprāḥ śukraprabhṛtayaḥ śubhāḥ| SP0750162: nāgā rakṣāṃsi yakṣāśca gandharvā manujāstathā| SP0750163: te 'pi sarve samāyāntu ramantu ca mayā saha|| 16|| SP0750170: sanatkumāra uvāca| SP0750171: ta evamuktā daityendrā hiraṇyākṣeṇa dhīmatā| SP0750172: tathā cakrustadā sarvaṃ yathoktamamaradviṣā|| 17|| SP0750181: dūtānapreṣayankṣipraṃ daityānāṃ dānavaiḥ saha| SP0750182: tathānyeṣāṃ ca pakṣāṇāmātmanaḥ śaktinandana|| 18|| SP0750191: nimantrayati vo rājā hiraṇyākṣo mahābalaḥ| SP0750192: suhṛdvargaistu sahitā gacchadhvaṃ taṃ didṛkṣavaḥ|| 19|| SP0750201: ghaṇṭikaścāhatairvastrairveṣṭitaḥ suvibhūṣitaḥ| SP0750202: ārūḍhaḥ pāṇḍaraṃ mattaṃ gajaṃ samavaghoṣayat|| 20|| SP0750211: rājā jayati daityendro hiraṇyākṣaḥ pratāpavān| SP0750212: hatā daityadviṣaḥ sarve dānavānāṃ ca śatravaḥ|| 21|| SP0750221: jayāya ditiputrāṇāmādityānāṃ bhayāya ca| SP0750222: prātaḥprabhṛti rājā va ājñāpayati kaumudīm| SP0750223: devarātriṃ ca devasya rudrasya suranāśanīm|| 22|| SP0750231: susaṃmṛṣṭopaliptābhī rathyābhiḥ kriyatāṃ puram| SP0750232: vāsobhirahataiḥ sarve bhavantu puravāsinaḥ| SP0750233: sragmiṇaḥ saśiraḥsnātā dattapaṅkā yathākramam|| 23|| SP0750241: gāyantu gāyanāścaiva nṛtyantu naṭanartakāḥ| SP0750242: ucchriyantāṃ patākāśca gṛhavīthyāpaṇeṣu ca|| 24|| SP0750251: gṛhāṇi copaliptāni nityameva bhavantu vaḥ| SP0750252: puṣpaprakarajuṣṭāni dhūpairnānāvidhairapi| SP0750253: sragdāmavanti sarvāṇi vanamālākulāni ca|| 25|| SP0750261: brāhmaṇāścaiva bhojyantāṃ kriyantāṃ vācanāni ca| SP0750262: brahmaghoṣāśca sarvatra puṇyāhodīraṇāni ca|| 26|| SP0750271: dīpā rātrau ca sarvatra rājamārge gṛheṣu ca| SP0750272: anantarāḥ kriyantāṃ vai pracurasnehavartayaḥ|| 27|| SP0750281: taruṇāḥ saha yoṣidbhiḥ samantātparyaṭantu ca| SP0750282: ramamāṇā hasantaśca gāyanto nṛttasevinaḥ| SP0750283: bhāṇḍavādyāni vādyantāṃ nṛtyantāṃ daityayoṣitaḥ|| 28|| SP0750291: mahādevasya pūjāṃ ca gandhapuṣpādikīṃ śubhām| SP0750292: upahārāṃśca vividhānsnapanāni mahānti ca|| 29|| SP0750301: balayaḥ puṣkalāścaiva bhakṣyabhojyairalaṃkṛtāḥ| SP0750302: dīpāṃśca vividhākārānpānāni ca rasāṃstathā|| 30|| SP0750311: phalāni ca vicitrāṇi māṃsaṃ pakvamathāmakam| SP0750312: suvarṇamaṇicitrāṇi īśvarāya prayacchata| SP0750313: vadhyantāṃ paśavaścātra bhojyantāṃ dvijasattamāḥ|| 31|| SP0750321: yo na kuryādidaṃ sarvaṃ puravāsī naraḥ kvacit| SP0750322: pātayettasya śārīraṃ rājā daṇḍaṃ mahāyaśāḥ|| 32|| SP0750330: sanatkumāra uvāca| SP0750331: evaṃ saṃghoṣayitvā tu ghāṇṭiko hastipṛṣṭhagaḥ| SP0750332: jagāma svagṛhaṃ bhūyaḥ kaumudī cāpyavartata| SP0750333: yathoktaṃ tattadā sarvamakurvanta pure janāḥ|| 33|| SP0750341: rājāpi saṃyataḥ snātaḥ śuciḥ prayatamānasaḥ| SP0750342: divase divase vyāsa snāpayāmāsa yatnavān|| 34|| SP0750351: pañcagavyena śuddhena tailena ca sugandhinā| SP0750352: kṣīreṇa sarpiṣā dadhnā rasaiśca bahubhiḥ śubhaiḥ|| 35|| SP0750361: puṣpaiḥ phalaiśca bījaiśca ratnaiścādbhiḥ samanvitaiḥ| SP0750362: bhasmanā gandhayuktena udakena sugandhinā|| 36|| SP0750371: ekaikasya svayaṃ rājā ghaṭānāṃ daśabhiḥ śataiḥ| SP0750372: divase divase vyāsa tryambakaṃ so 'bhyaṣecayat|| 37|| SP0750381: gandhaiḥ puṣpaiśca dhūpaiśca japyairbalibhireva ca| SP0750382: pūjayitvā tato rājā viprānanyāṃśca bhojayet|| 38|| SP0750391: sa kṛtvā paśubhirmedhyai ratnairmaṇibhireva ca| SP0750392: baliśayyāsanādyaiśca stūyamāno gṛhānyayau|| 39|| SP0750401: tathaivānye 'pi daityendrāḥ so 'ndhakaśca mahābalaḥ| SP0750402: cakruḥ sarve muniśreṣṭha yathā rājā tathaiva te|| 40|| SP0750411: andhakaṃ sa gṛhītvā tu hiraṇyākṣaḥ pratāpavān| SP0750412: padbhyāmapātayadvyāsa rudrasyedamudāharan|| 41|| SP0750421: eṣa devaḥ sadā putra tavāstu sumukhaḥ prabhuḥ| SP0750422: asminbhaktistvayā kāryā bhāvitā parameśvare|| 42|| SP0750431: eṣa vandyaśca pūjyaśca ato nāsti paro guruḥ| SP0750432: pūjayethāḥ sadaivainaṃ bhaktitaḥ parameśvaram|| 43|| SP0750440: sanatkumāra uvāca| SP0750441: sa evamuktvā praṇipatya śaṃkaraṃ mahāsuraḥ so 'suradānaveśvaraḥ| SP0750442: jagāma dhīmānpunareva nirvṛto niveśanaṃ devapatiryathā svakam|| 44|| SP0759999: iti skandapurāṇe pañcasaptatitamo 'dhyāyaḥ||