Skandapurāṇa Adhyāya 74 E-text generated on February 12, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018. SP0740010: sanatkumāra uvāca| SP0740011: atha gatvā sa viprendra hiraṇyākṣasutastadā| SP0740012: gaṅgādvāraṃ śubhadvāraṃ tapovanamanuttamam|| 1|| SP0740021: divyaṃ kanakhalaṃ nāma yatra hairaṇvatī nadī| SP0740022: vṛkṣāḥ kanakhalā yatra sarva eva hi kāñcanāḥ|| 2|| SP0740031: yatra dakṣaḥ purā yajñamayajaddevataiḥ saha| SP0740032: mahādevena yatrāsya yajño vinihataḥ purā|| 3|| SP0740041: tatrāsau devamabhyarcya snātaḥ prayatamānasaḥ| SP0740042: namaskṛtvā devatebhya idaṃ vacanamabravīt|| 4|| SP0740050: andhaka uvāca| SP0740051: ye 'smiṃstapovane devā bhūtāni vividhāni ca| SP0740052: sarvāṃstāñcharaṇaṃ yāmi tapaḥsiddhiṃ diśantu me|| 5|| SP0740061: adyaprabhṛti kartāsmi tapa ugraṃ suduścaram| SP0740062: varānyenāpnuyāmiṣṭānmṛtyuṃ vā prāṇanāśanam|| 6|| SP0740070: sanatkumāra uvāca| SP0740071: sa evamuktvā tu tataḥ pārāśarya mahābalaḥ| SP0740072: saṃvatsaraṃ vāyubhakṣo babhūva klamavarjitaḥ|| 7|| SP0740081: tathā triṣavanaṃ snāyī juhvāno 'gniṃ tathaiva ca| SP0740082: devārcanarataścaiva japyahomaparastathā|| 8|| SP0740091: varṣe varṣe tu saṃpūrṇe svāṅgādutkṛtya kārṣikam| SP0740092: piśitasya tadā bhāgaṃ juhāvāgnau mahāsuraḥ|| 9|| SP0740101: evaṃ tasyāgamaddivyaṃ sahasraṃ munisattama| SP0740102: juhvataḥ svāni māṃsāni varṣāṇāṃ pratyahastadā|| 10|| SP0740111: so 'suraḥ śaṃkhahārāmbusudhākundendupāṇḍaraḥ| SP0740112: babhūvāsthiśirāśeṣaḥ kevale tapasi sthitaḥ|| 11|| SP0740121: sa tena tapasā yukto bhāskaraṃ niṣprabhaṃ tadā| SP0740122: somaṃ ca grahatārābhiḥ saha cakre 'mitātmavān|| 12|| SP0740131: sa eva bhāskaro yadvatprakāśayati tejasā| SP0740132: aśoṣayatpalvalāni nadīkūpasarāṃsi ca|| 13|| SP0740141: pavanaṃ stambhayāmāsa so 'ndhakastapasastadā| SP0740142: vyomni siddhā na gacchanti vimānāni ca petire|| 14|| SP0740151: tasya tattapaso rūpaṃ dṛṣṭvā vighnaśatānyuta| SP0740152: akarotsahasā śakro vikriyāṃ na ca so 'nvagāt|| 15|| SP0740161: tato brahmā tamabhyetya provācāndhakadānavam| SP0740162: mahāsura tapo ghoraṃ tvayā taptaṃ mahābala| SP0740163: tuṣṭo 'smi te mahābāho cakṣuṣmānbhava suvrata|| 16|| SP0740171: śarīraṃ prakṛtiṃ yātu yathāpūrvaṃ ca te 'sura| SP0740172: brūhi cānyaṃ varaṃ bhūyo yaste manasi saṃsthitaḥ|| 17|| SP0740180: sanatkumāra uvāca| SP0740181: sa cakṣuṣmāṃstadā bhūtvā śarīreṇākṣatena ca| SP0740182: uvāca praṇataḥ sākṣādbrahmāṇaṃ lokabhāvanam|| 18|| SP0740190: andhaka uvāca| SP0740191: bhagavanyadi tuṣṭo 'si yadi me caritaṃ tapaḥ| SP0740192: apratidvandvatāṃ saṃkhye devatebhyaḥ pitāmaha|| 19|| SP0740201: mahābalatvaṃ māyāśca tathā cāmaratāmapi| SP0740202: etadicchāmi deveśa yadi tvaṃ varado mama|| 20|| SP0740210: sanatkumāra uvāca| SP0740211: tasya tadvacanaṃ śrutvā prahasya bhagavānvibhuḥ| SP0740212: hiraṇyākṣasutaṃ prāha punareva vacaḥ śubham|| 21|| SP0740221: amaratvaṃ na daityasya dadāni ditinandana| SP0740222: sāntaraṃ tu bhavettatte svayamevāntaraṃ vada|| 22|| SP0740230: andhaka uvāca| SP0740231: yā strī syāllokamātā vai praṇameyaṃ na tāṃ yadi| SP0740232: tadā syānmama mṛtyustu mṛtyuhīno 'nyathā hyaham|| 23|| SP0740240: brahmovāca| SP0740241: evametadbhavatu te tvayā proktaṃ yadadya vai| SP0740242: andhako bhava nāmnā tvaṃ khyātiṃ loke ca yāsyasi|| 24|| SP0740250: sanatkumāra uvāca| SP0740251: evamuktvā sa bhagavānandhakaṃ lokakaṇṭakam| SP0740252: jagāma svaṃ tadāvāsaṃ virarāmāndhakaśca saḥ|| 25|| SP0740261: sa gaṅgāmbhobhirāplutya devamiṣṭvā yathāvidhi| SP0740262: agniṃ hutvā tato dhīmānanumānya tapovanam| SP0740263: sahāyaiḥ saha daityendro jagāma piturantikam|| 26|| SP0740271: sa hṛṣṭacetāstapasā mahābalo vivṛddhakāmaḥ suraśatrutoṣaṇaḥ| SP0740272: pituḥ sakāśaṃ punareva dīptimānagacchaduddhūtabalāhakopamaḥ|| 27|| SP0749999: iti skandapurāṇe catuḥsaptatitamo 'dhyāyaḥ||