Skandapurāṇa Adhyāya 73 E-text generated on February 12, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018. SP0730010: vyāsa uvāca| SP0730011: andhakaḥ kasya putro 'sau kiṃvīryaḥ kiṃparākramaḥ| SP0730012: kathaṃ ca nihataḥ saṃkhye sarvametadvadasva me|| 1|| SP0730020: sanatkumāra uvāca| SP0730021: śṛṇu vyāsa mahābuddhe sarvametadyathābhavat| SP0730022: andhakasya purāvṛttaṃ sarvaṃ vakṣyāmi te dvija|| 2|| SP0730031: kaśyapasya sutau dityāṃ daityau tau saṃbabhūvatuḥ| SP0730032: hiraṇyakaśipurjyeṣṭho hiraṇyākṣastato 'nujaḥ| SP0730033: jyeṣṭhastatrābhavadrājā hiraṇyakaśipustadā|| 3|| SP0730041: tasminvinihate vīre narasiṃhena dhīmatā| SP0730042: hiraṇyākṣo 'bhavadrājā sarvadaityanamaskṛtaḥ| SP0730043: aputraḥ sa tapastepe putrahetoriti śrutiḥ|| 4|| SP0730051: sa śaṅkukarṇaṃ saṃprāpya sindhusāgarasaṃgame| SP0730052: tapastepe diteḥ putro devaṃ draṣṭuṃ pinākinam|| 5|| SP0730060: vyāsa uvāca| SP0730061: kathaṃ tadabhavaddivyaṃ pavitraṃ lokaviśrutam| SP0730062: śaṅkukarṇaṃ maheśasya kṣetraṃ sarvārthasādhakam| SP0730063: yatphalaṃ puṇyasampacca tanme vyākhyātumarhasi|| 6|| SP0730070: sanatkumāra uvāca| SP0730071: purā hi bhagavāndevaḥ kapardī nīlalohitaḥ| SP0730072: sindhusāgaramāgamya lokānugrahahetave| SP0730073: tapaḥ kartuṃ samārebhe yadacintyaṃ surāsuraiḥ|| 7|| SP0730081: daśasvapi tato dikṣu rakṣaṇārthaṃ jagatpatiḥ| SP0730082: sthāpayāmāsa gaṇapānnikumbhādīnsahasraśaḥ|| 8|| SP0730091: śaṅkukarṇaṃ mahādaṃṣṭraṃ sthūlākṣaṃ sthūlanāsikam| SP0730092: hrasvapādakaraṃ caiva dāritāsyaṃ vibhīṣaṇam| SP0730093: śārdūlacarmasaṃchannaṃ dvīpicarmottaracchadam|| 9|| SP0730101: śaṅkukarṇamiti khyātaṃ gaṇeśaṃ sumahābalam| SP0730102: samāhūya samīpaṃ tu bhagavānidamabravīt|| 10|| SP0730111: svaistvaṃ gaṇeśvaraiḥ sārdhaṃ na viśeyuryathā surāḥ| SP0730112: tathā pāhi vanaṃ vatsa yāvadetadvrataṃ mama|| 11|| SP0730121: evaṃ sa kṛtvā rakṣāṃ tu mahādevo vṛṣadhvajaḥ| SP0730122: tapastepe mahattatra ghoraṃ paramaduścaram|| 12|| SP0730131: athājagmuḥ surāstatra sarve śakrapurogamāḥ| SP0730132: niruddhāḥ śaṅkukarṇena na celuḥ padamagrataḥ|| 13|| SP0730140: devā ūcuḥ| SP0730141: bho gaṇeśā vayaṃ devaṃ śarvamugraṃ kapardinam| SP0730142: draṣṭuṃ kāryeṇa saṃprāptāstaṃ no darśayatānaghāḥ| SP0730143: ākulāstamapaśyanto naśyāma pramatheśvarāḥ|| 14|| SP0730150: śaṅkukarṇa uvāca| SP0730151: na yuṣmābhiḥ surāḥ śakyo devo draṣṭuṃ kathaṃcana| SP0730152: tapaḥ kuruta bhadraṃ vo tato drakṣyatha śaṃkaram|| 15|| SP0730160: devā ūcuḥ| SP0730161: mā lokānāṃ vināśaḥ syādgaṇeśvara mahādyute| SP0730162: iti prayaccha no dvāraṃ prasādaṃ kuru naḥ prabho|| 16|| SP0730170: śaṅkukarṇa uvāca| SP0730171: lokā naśyantu yūyaṃ vā na praveśaḥ pradīyate| SP0730172: vinaṣṭānpunareveśaḥ srakṣyate bhuvaneśvaraḥ|| 17|| SP0730181: sraṣṭā sa eva bhūtānāṃ sa vināśayitā tathā| SP0730182: taṃ vinā kaḥ surāḥ śakto lokānnāśayituṃ vibhum| SP0730183: yacchāma na vayaṃ dvāramājñā naḥ parameśvarī|| 18|| SP0730191: ta evamuktāḥ saṃcintya jagmurbrahmasadaḥ surāḥ| SP0730192: tato nivedayāmāsurbrahmaṇaste surottamāḥ|| 19|| SP0730201: atha brahmā surānāha mayā saha punaḥ surāḥ| SP0730202: gacchadhvaṃ gaṇapānyāvatpratyāpattiṃ nayāmi vaḥ|| 20|| SP0730211: tataste brahmaṇā sārdhaṃ viṣṇunā ca divaukasaḥ| SP0730212: tameva punarājagmustiṣṭhate yatra śaṃkaraḥ|| 21|| SP0730221: atha tānpunarevāśu rurodha gaṇapeśvaraḥ| SP0730222: śaṅkukarṇo gaṇādhyakṣastejasā prajvalanniva|| 22|| SP0730231: atha brahmā tamāhedaṃ sāntvamarthayutaṃ vacaḥ| SP0730232: gaṇeśvara na devānāṃ dauṣṭyaṃ kiṃciddhi vidyate| SP0730233: tava prasādātpaśyantu devadevaṃ vṛṣadhvajam|| 23|| SP0730241: śirasā praṇatāstubhyaṃ devāḥ sendrapurogamāḥ| SP0730242: ahaṃ ca viṣṇunā sārdhaṃ prayācema gaṇeśvara|| 24|| SP0730251: tasya tadvacanaṃ śrutvā brahmaṇaḥ sa gaṇeśvaraḥ| SP0730252: kruddhaḥ paṭṭasamudyamya vacaḥ provāca niṣṭhuram|| 25|| SP0730261: na me gurutaro devāḥ praṇāmo bhavatāmayam| SP0730262: ājñā garīyasī śambhorna praveśo 'sti kaścana|| 26|| SP0730271: pratiṣiddhāḥ kathaṃ brahmanniyuktā rakṣaṇāya ca| SP0730272: īśājñāṃ samatikramya prayacchāma praveśanam|| 27|| SP0730281: tasya tadvacanaṃ śrutvā gaṇeśasya mahātmanaḥ| SP0730282: ekāntaṃ prayayau brahmā lajjayā parayānvitaḥ|| 28|| SP0730291: tato devāstathā dṛṣṭvā vrīḍāyuktaṃ pitāmaham| SP0730292: kruddhā manyuparītāṅgā vākyamūcurgaṇeśvaram|| 29|| SP0730301: gaṇādhipa na te lajjā gurumākrośase katham| SP0730302: naivaṃ tvāṃ vibruvantaṃ hi kṣaṃsyate vṛṣabhadhvajaḥ|| 30|| SP0730311: avamānaṃ punarmaivaṃ tvamasmākaṃ kṛthā gaṇa| SP0730312: mādya te vayamudyuktā nāśayiṣyāma jīvitam|| 31|| SP0730321: teṣāṃ tadvacanaṃ śrutvā śaṅkukarṇo ruṣānvitaḥ| SP0730322: vacaḥ provāca saṃkruddhastiryagvīkṣya divaukasaḥ|| 32|| SP0730331: guravaḥ kiṃ bhavanto me yena śaṅke 'marādhipāḥ| SP0730332: prasādya śaṃkaraṃ yūyaṃ gatā devatvamuttamam| SP0730333: gaṇabhūtāḥ sureśasya yūyamapyamarottamāḥ|| 33|| SP0730341: vayamapyatiyogīśā gaṇapāstasya śūlinaḥ| SP0730342: samānā yūyamasmākaṃ hīnā vā tridivaukasaḥ|| 34|| SP0730351: yasmādvayaṃ sadeśānaṃ paśyāmo 'nucarāma ca| SP0730352: sarvaireva suraistasmādvayaṃ pūjyāḥ sadādhikāḥ|| 35|| SP0730361: paśyāmo nirbhayā yūyaṃ praveśaṃ kurutāmarāḥ| SP0730362: yāvadadya gaṇeśānāṃ balaṃ drakṣyatha dāruṇam|| 36|| SP0730371: yadvo balaṃ ca yogaṃ ca yattapo yaśca vaḥ śramaḥ| SP0730372: tatsarvaṃ darśayadhvaṃ vai tato jñāsyatha me balam|| 37|| SP0730381: tasya tadvacanaṃ śrutvā sarve devāḥ sagarvitāḥ| SP0730382: pragṛhītāyudhāḥ kṣipraṃ śaṅkukarṇaṃ vidudruvuḥ|| 38|| SP0730391: teṣāmāpatatāṃ vyāsa surāṇāṃ śūramāninām| SP0730392: balaṃ jagrāha yogena śaṅkukarṇo mahābalaḥ|| 39|| SP0730401: nigṛhītabalāste tu sarva eva surottamāḥ| SP0730402: nāśaknuvanpadaṃ dātuṃ tasthuḥ stambhā ivācalāḥ|| 40|| SP0730411: nigṛhīteṣu deveṣu viṣṇuḥ praharatāṃ varaḥ| SP0730412: abhidudrāva vegena śaṅkukarṇaṃ gaṇeśvaram| SP0730413: sa yogena tadā viṣṇordehamastambhayadbalī|| 41|| SP0730421: sa yogaṃ punarāsthāya viṣṇuraiśvaryasaṃyutaḥ| SP0730422: yuyudhe śaṅkukarṇena sa cainaṃ pratyayudhyata|| 42|| SP0730431: tayostu yogīśvarayoryuktayormunisattama| SP0730432: babhūva sumahadyuddhaṃ yogenaiva parasparam|| 43|| SP0730441: vinigṛhya sa taṃ viṣṇuṃ gaṇeśaḥ śarvavallabhaḥ| SP0730442: pitaraṃ mama yogena yuyodha paramādbhutam|| 44|| SP0730451: susūkṣmaṃ yogamāsthāya brahmā bhūtānyathāviśat| SP0730452: yadyadviśatyasau bhūtaṃ brahmā lokapitāmahaḥ| SP0730453: tatra tatra sthitaṃ hyagre śaṅkukarṇamavaikṣata|| 45|| SP0730461: sa bhūtāni samutsṛjya tanmātrāṇyaviśatprabhuḥ| SP0730462: indriyāṇyatha tattvāni bhāvāṃścaiva pitāmahaḥ|| 46|| SP0730471: tatra tatra sa yogātmā yogaṃ paramamāsthitam| SP0730472: apaśyatsthūlaśirasaṃ śaṅkukarṇaṃ mahābalam|| 47|| SP0730481: athāsminnantare vyāsa devadevasya śūlinaḥ| SP0730482: divyaṃ varṣasahasraṃ tu prayayau dvādaśātmakam| SP0730483: samāptaṃ cābhavadvyāsa vrataṃ tasya mahātmanaḥ|| 48|| SP0730491: sa samāpte vrate tasminyugāntāgnisamadyutiḥ| SP0730492: avaikṣata diśaḥ sarvā jīvayanniva śaṃkaraḥ|| 49|| SP0730501: so 'paśyannigṛhītāṃstānsarvāneva divaukasaḥ| SP0730502: sāmnaiva sa tadā devaḥ śaṅkukarṇaṃ nyavārayat|| 50|| SP0730511: samyagājñā kṛtā vatsa tvayā me gaṇapeśvara| SP0730512: muñca devānimānsarvānmāvamaṃsthā gaṇeśvara|| 51|| SP0730521: evaṃ devena saṃproktaḥ śaṅkukarṇo gaṇādhipaḥ| SP0730522: vimucya devatānsarvāṃstasthau devasamīpataḥ|| 52|| SP0730531: surā api tadā sarve vrīḍayā parayānvitāḥ| SP0730532: praṇemurdevadeveśaṃ bhaktyā paramayā vibhum|| 53|| SP0730541: tāṃstadā vṛḍitāndevaḥ prahasya viditātmavān| SP0730542: uvāca brahmaṇā sārdhaṃ viṣṇumābhāṣya susvaram|| 54|| SP0730551: gaṇeśvaro 'yaṃ deveśā macchāsanaparaḥ sadā| SP0730552: yadanena kṛtaṃ kiṃcidvyetu tadvaḥ surottamāḥ| SP0730553: kartavyaṃ yacca tadbrūta yadarthaṃ yūyamāgatāḥ|| 55|| SP0730560: brahmovāca| SP0730561: śaṅkukarṇo hyayaṃ śrīmāngaṇeśo yena no balam| SP0730562: hṛtaṃ yogena deveśa varo 'smai saṃpradīyatām| SP0730563: asmabhyaṃ parato dadyāḥ sadādarśanamātmanaḥ|| 56|| SP0730570: deva uvāca| SP0730571: asyaivedaṃ bhavennāmnā pavitraṃ lokaviśrutam| SP0730572: śaṅkukarṇamiti khyātaṃ tathā sthūleśvaraṃ śubham|| 57|| SP0730581: samantādyojanamidaṃ sarvatīrthasamanvitam| SP0730582: sarvayajñaphalairjuṣṭaṃ sarvadānaphalairyutam|| 58|| SP0730591: yo 'bhyāgatya caruṃ kṛtvā māṃ yatnenārcayiṣyati| SP0730592: ahorātropavāsena mama lokaṃ sa yāsyati|| 59|| SP0730601: yatkiṃcinniyamaṃ kṛtvā yo 'tra saṃvatsaraṃ vaset| SP0730602: sa yogaṃ paramaṃ prāpya śaṅkukarṇasamo bhavet|| 60|| SP0730611: yaśca prāṇāniha kṣetre tyajenniyamamāsthitaḥ| SP0730612: sa dehabhedamāsādya mahāgaṇapatirbhavet| SP0730613: pitṝṇāmakṣayaṃ śrāddhamiha dattaṃ bhaviṣyati|| 61|| SP0730621: yūyaṃ caiśvaryasaṃpannāstapoyogabalānvitāḥ| SP0730622: nityaṃ drakṣyatha māṃ devāḥ prayatā vigatajvarāḥ|| 62|| SP0730631: tato devo varaṃ dattvā devebhyaḥ prabhurīśvaraḥ| SP0730632: prakāmaṃ darśanaṃ nityaṃ tatraivāntaradhīyata|| 63|| SP0730641: gate tasminmahādeve brahmā suravarairvṛtaḥ| SP0730642: tatra liṅgaṃ pratiṣṭhāpya cakre tīrthānyanekaśaḥ|| 64|| SP0730651: daśāśvamedhikaṃ tīrthaṃ tīrthaṃ pañcāśvamedhikam| SP0730652: surāṇāṃ caiva tīrthāni kṛtvā svabhavanaṃ yayau|| 65|| SP0730661: etatte kathitaṃ vyāsa sindhusāgarasaṃgame| SP0730662: paraṃ bhagavataḥ sthānaṃ pavitraṃ lokaviśrutam|| 66|| SP0730671: siddhacāraṇasaṃkīrṇamapsarogaṇasevitam| SP0730672: bahupuṣpaphalopetaṃ sadāvihaganāditam|| 67|| SP0730681: tasmingatvā vane vyāsa hiraṇyākṣaḥ pratāpavān| SP0730682: putrahetostapastepe dhyāyamānastrilocanam|| 68|| SP0730691: atha devastadā gatvā sagaṇo vṛṣabhadhvajaḥ| SP0730692: ramyaṃ himagireḥ śṛṅgaṃ mainākamiti viśrutam| SP0730693: tasthau paramayogīśaḥ paraṃ brahma sanātanam|| 69|| SP0730701: tasyāgatya tadā devī saṃsthitā pṛṣṭhataḥ śanaiḥ| SP0730702: karābhyāṃ padmatulyābhyāṃ netre śambhornyamīlayat| SP0730703: jānīte neti saṃcintya krīḍārthaṃ himavatsutā|| 70|| SP0730711: atha tasminkṣaṇe vyāsa jagadandhamajāyata| SP0730712: apradṛśyaṃ hi tamasā tathā bhūtaṃ purā yathā|| 71|| SP0730721: atha devastadā buddhvā tṛtīyaṃ netramavyayam| SP0730722: lalāṭe 'sṛjadūrdhvasthaṃ yugāntāgnisamaprabham| SP0730723: tejasā tasya netrasya sa girirbhasmasādbhavat|| 72|| SP0730731: pārvatī pitaraṃ dṛṣṭvā tathā dagdhaṃ pinākinā| SP0730732: apanīya karau tasthau viṣaṇṇā patipārśvataḥ|| 73|| SP0730741: atha devastadā dṛṣṭvā viṣaṇṇavadanāmumām| SP0730742: saumyena cakṣuṣā śailamapaśyatpunareva tu| SP0730743: sa tathādṛṣṭamātrastu punaḥ paurāṇiko 'bhavat|| 74|| SP0730751: prakṛtisthaṃ punardṛṣṭvā devī pitaramavyayam| SP0730752: praṇamyovāca bhartāraṃ hṛṣitāsyā girīndrajā|| 75|| SP0730761: śaila eṣa tvayā deva kimarthaṃ bhasmasātkṛtaḥ| SP0730762: kimarthaṃ prakṛtisthaśca punareva kṛtaḥ prabho|| 76|| SP0730771: tasyāstadvacanaṃ śrutvā provāca parameśvaraḥ| SP0730772: locane me tvayā devi yasminkāle nimīlite| SP0730773: andhāḥ samabhavaṃl lokāstadā sarve tamovṛtāḥ|| 77|| SP0730781: prakāśārthaṃ tato devi netrametanmayā kṛtam| SP0730782: lalāṭe sumahadyena dagdho 'yamacalottamaḥ|| 78|| SP0730791: tvāṃ ca dīnāṃ pitṛvadhādupalakṣya tataḥ śubhe| SP0730792: priyārthaṃ tava suśroṇi prakṛtisthaḥ punaḥ kṛtaḥ|| 79|| SP0730801: asmiṃśca tamasā graste loke tīvreṇa sarvataḥ| SP0730802: utpanno 'ndhaḥ prabhāvena mama devi tathaiva ca| SP0730803: tapyamānāya dāsyāmi hiraṇyākṣāya taṃ sutam|| 80|| SP0730811: evamuktvā sa bhagavānpragṛhyāndhaṃ gaṇairvṛtaḥ| SP0730812: sindhusāgaramāgamya hiraṇyākṣamuvāca ha|| 81|| SP0730821: paśya māṃ tvaṃ diteḥ putra cakṣurdivyaṃ dadāni te| SP0730822: śarvo 'hamāgato daitya varaṃ brūhi yathepsitam|| 82|| SP0730831: sa protthāya hiraṇyākṣaḥ praṇamya śirasā bhavam| SP0730832: varamaprārthayaddevaṃ putraṃ datsveti satvaram|| 83|| SP0730841: tamuvāca suraśreṣṭhaḥ śirasā pādayornatam| SP0730842: ayaṃ te 'suraśārdūla putraḥ putraśatāgrajaḥ| SP0730843: māvajñāmandha ityasya kuryāstvamasurādhipa|| 84|| SP0730851: bhavitā te mahāneṣa tapovīryabalānvitaḥ| SP0730852: na kasyacidayaṃ vadhyo matto 'nyasya bhaviṣyati|| 85|| SP0730861: tataḥ sa bhagavāndevastasmai dattvā sutaṃ śubham| SP0730862: jagāma śikharaṃ ramyaṃ mainākaṃ punareva tu|| 86|| SP0730871: ādāyāndhaṃ sutaṃ so 'pi hiraṇyākṣo mahāsuraḥ| SP0730872: svamaśmakapuraṃ yātvā bhāryāmāha yaśasvinīm|| 87|| SP0730881: ayaṃ tubhyaṃ suto devi datto bhagavatā svayam| SP0730882: saṃvardhayainaṃ yogena mā pramādaṃ kṛthāḥ kvacit| SP0730883: tasyāḥ snehena taṃ dṛṣṭvā stanābhyāṃ prasrutaṃ payaḥ|| 88|| SP0730891: saṃvardhyamānaḥ kālena so 'ndhakaḥ samavardhata| SP0730892: yadā tu yauvanaṃ prāptastadaiva samacintayat|| 89|| SP0730901: dhigjīvitaṃ mamāndhasya mṛtyureva varo mama| SP0730902: yo 'hamandho na paśyāmi gṛhasaṃbandhibāndhavān|| 90|| SP0730911: dhanyāste puruṣā loke ye svayaṃ yāntyaviklavāḥ| SP0730912: dṛṣṭvā dṛṣṭvā sukhaṃ bandhūnābhāṣya hi yathāsukham|| 91|| SP0730921: kāryaṃ bhavecca loṣṭena tṛṇenātha śavena vā| SP0730922: na mayānugṛhītena dhiṅmāmaśubhakāriṇam|| 92|| SP0730931: sutasnehādayaṃ daityaḥ sadā māṃ rakṣate pitā| SP0730932: hantavyaṃ na vihantyeṣa koṣakṣayakaraṃ hi mām| SP0730933: nāyaṃ snehena saṃmūḍho jānātīmāṃ mama vyathām|| 93|| SP0730941: ahameva kariṣyāmi yatkāryaṃ buddhisattamaiḥ| SP0730942: tapo mahatsamāsthāya cakṣuṣmānbhavitā hyaham|| 94|| SP0730951: sa evaṃ pariniścintya bahudhāndhaḥ subuddhimān| SP0730952: āmantrya sahitaṃ mātrā pitaraṃ taṃ praṇamya ca| SP0730953: jagāma tapase dhīmānsaṃkalpya kṛtaniścayaḥ|| 95|| SP0730961: pitrā śokapariplutekṣaṇamukhenāyāsakhinnātmanā SP0730962: mātrā cāsakṛdasrupātamukhayā saṃvīkṣyamāṇaściram| SP0730963: tattīvrādhṛtikhedadṛṣṭivirahaprakvāthito 'ntaḥ śvasan SP0730964: dhyāyandevamumāpatiṃ sa tapase yāto gṛhādandhakaḥ|| 96|| SP0739999: iti skandapurāṇe trisaptatitamo 'dhyāyaḥ||