Skandapurāṇa Adhyāya 72 E-text generated on February 11, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018. SP0720010: vyāsa uvāca| SP0720011: bhagavansarvayogajña śrutamākhyānamuttamam| SP0720012: parataḥ śrotumicchāmi yadvṛttaṃ munisattama|| 1|| SP0720021: apanīya tadā viṣṇoḥ siṃharūpaṃ vṛṣadhvajaḥ| SP0720022: kimanyadakaroddhīmānetadicchāmi veditum|| 2|| SP0720030: sanatkumāra uvāca| SP0720031: svayoniṃ viṣṇumānīya devadevo bhavastadā| SP0720032: mandare sahito devyā vicacāra mahādyutiḥ|| 3|| SP0720041: ramyānsa kānanoddeśāngireḥ prasravaṇāni ca| SP0720042: alaṃcakāra deveśaḥ parisarpansamantataḥ|| 4|| SP0720051: vanaprekṣāratiṃ devaṃ jñātvā śaṃkaramavyayam| SP0720052: śarattatra vasantaśca dvāvṛtū samupasthitau|| 5|| SP0720061: tato mahīruhāḥ sarve sarāṃsi ca samantataḥ| SP0720062: nānāvidhāni puṣpāṇi mumucuḥ sahasā samam|| 6|| SP0720071: kamalotpalasaṃchannāḥ ṣaṭpadavrātasevitāḥ| SP0720072: haṃsasārasasaṃvāsā vāpyastatra manoharāḥ|| 7|| SP0720081: gandhāḍhyā jātayaḥ kṣipraṃ babhūvuḥ saha campakaiḥ| SP0720082: aśoko gandhapuṣpaśca tathā caivātimuktakaḥ| SP0720083: upatasthuḥ samaṃ devaṃ sarvagandhasukhānilāḥ|| 8|| SP0720091: sarvartukusumākīrṇaṃ dṛṣṭvā tadvanamuttamam| SP0720092: puṣpāṇyādāya deveśaḥ svayameva jagatpatiḥ|| 9|| SP0720101: alaṃcakāra hṛṣṭātmā devīṃ himagireḥ sutām| SP0720102: nandīśvaraṃ ca pārśvasthamātmānaṃ ca sureśvaraḥ|| 10|| SP0720111: tataḥ praṇamya deveśaṃ pārvatī praṇayādidam| SP0720112: vacaḥ provāca jananī kṛtsnasya jagato 'vyayā|| 11|| SP0720121: yathā me dehajaḥ putro bhavitā govṛṣadhvaja| SP0720122: tvadvīryastvatprabhāvaśca sarvadevanamaskṛtaḥ| SP0720123: tathā kuru mahādeva yadi te priyatā mayi|| 12|| SP0720131: evamuktastadā devyā devadevastrilocanaḥ| SP0720132: provācedaṃ mahātejā devyāḥ priyacikīrṣayā|| 13|| SP0720141: evaṃ bhavatu deveśe vijñaptiṃ saphalāmimām| SP0720142: kariṣyāmi taveśāni putraste sa bhavedyathā|| 14|| SP0720151: śreṣṭhaḥ sarvasureśānāṃ mahāyogabalānvitaḥ| SP0720152: kṛtsnaṃ jagadidaṃ yasya vaśe sthāsyati bhāmini|| 15|| SP0720161: gacchatyā tattapaḥ kartuṃ varaḥ pūrvamapi tvayā| SP0720162: prārthito hyeṣa putrārthaṃ tenāvaśyaṃ dadāni te|| 16|| SP0720171: evamuktvā tu tau devau girijābhuvaneśvarau| SP0720172: nandīśena tadā sārdhaṃ vicarantau jagadgurū| SP0720173: sarvodyānāni paśyantau vindhyamājagmaturgirim|| 17|| SP0720181: athāgamya tu vindhyasya sauvarṇaṃ śikharottamam| SP0720182: darīkandarasaṃkīrṇaṃ nānānirjharasaṃyutam| SP0720183: sataḍinmeghasaṃghātaṃ ghanīkṛtaśiloccayam|| 18|| SP0720191: nānāvṛkṣaśilopetaṃ nānākusumasaṃyutam| SP0720192: nānākhagaravāmodaṃ hemaratnojjvalaṃ śubham|| 19|| SP0720201: mānasaṃ tasya madhye tu puraṃ sṛṣṭvā maharddhimat| SP0720202: maṇihemamayaṃ divyaṃ devāsuravimohanam| SP0720203: paramaiśvaryasaṃyuktau yutau viviśatuḥ puram|| 20|| SP0720211: nandinaṃ ca tato devī samājñāpayadavyayā| SP0720212: vatsa nandiṃstathā dvāre tiṣṭhestvaṃ gaṇapeśvara| SP0720213: viśenneha yathā kaścitsūkṣmo vāyurapi sthitaḥ|| 21|| SP0720221: kṛtvā śirasi tāmājñāṃ nandīśo gaṇapādhipaḥ| SP0720222: abhavaddvāramūlasthaḥ kṛtvā tejo 'tiduḥsaham|| 22|| SP0720231: yogayuktau tadā devau parāṃ mūrtiṃ samāsthitau| SP0720232: kṛtsnasya jagato yonī pārvatībhuvaneśvarau| SP0720233: tasthatuḥ suciraṃ kālaṃ tanayārthaṃ mahādyutī|| 23|| SP0720241: sa na śakyo mayā vaktuṃ brahmaṇā vā mahāmune| SP0720242: saṃyogo yo bhaveddevyā devadevasya śūlinaḥ| SP0720243: brahmaṇo madvidhānāṃ ca sraṣṭāsau parameśvaraḥ|| 24|| SP0720251: avaśyaṃ tvāgame vācyaṃ yathāvṛttaṃ mayā śrutam| SP0720252: ato vakṣyāmi te vyāsa priyaḥ śiṣyaśca me bhavān|| 25|| SP0720261: yogasaṃdhānamāsthāya tayoreva mahāmune| SP0720262: atītaṃ sthitayordivyaṃ sahasraṃ śaradāmabhūt|| 26|| SP0720271: tato 'bhavannimittāni ghorāṇi trāsanāni ca| SP0720272: cacāla pṛthivī kṛtsnā saśailavanakānanā|| 27|| SP0720281: nadyaḥ śoṣaṃ tadā jagmuścukṣubhe saritāṃ patiḥ| SP0720282: tapano niṣprabhaścāsīdvavāvuṣṇaṃ samīraṇaḥ| SP0720283: peturulkā mahāghorā dikpradāhaśca dāruṇaḥ|| 28|| SP0720291: evamutpātavitrastā śubhahetorvasuṃdharā| SP0720292: jagāma śaraṇaṃ viṣṇuṃ gatvā cārtiṃ nivedayet|| 29|| SP0720301: utpātā dāruṇā deva babhūvurbahavo bhṛśam| SP0720302: tenātīva samudvignā tvāmadya śaraṇaṃ gatā|| 30|| SP0720311: atha viṣṇuḥ surānsarvānidamaśrāvayatprabhuḥ| SP0720312: tato divaukasaḥ sarve bṛhaspatipurogamāḥ| SP0720313: ekatra saṃgatā bhūtvā cakrurbahuvidhāḥ kathāḥ|| 31|| SP0720321: mahābuddhirathāhedaṃ vākyamaṅgirasaḥ sutaḥ| SP0720322: śrīkaṇṭho bhagavāneṣa devadevastrilocanaḥ| SP0720323: yukto 'bhūddhimavatputryā tanayārthaṃ mahādyutiḥ|| 32|| SP0720331: divyaṃ varṣasahasraṃ tu yogena parameṣṭhinaḥ| SP0720332: agādyuktasya pārvatyā babhūvurdāruṇāstataḥ| SP0720333: utpātā jagatastrāsāścintyate kimihāparam|| 33|| SP0720341: gacchāma sahitāḥ sarve stotuṃ bhaktyā vṛṣadhvajam| SP0720342: yathā na dehajaḥ putro bhaveddevyāḥ sureśvarāḥ| SP0720343: vijñāpayāma deveśaṃ tathā śīghramihāmarāḥ|| 34|| SP0720351: tato vaivasvataḥ prāha vacaḥ krodhaviniḥsṛtam| SP0720352: kimarthaṃ bhṛśamudvignā bhavantaḥ sarva eva hi|| 35|| SP0720361: yadyasau devadevasya tanayo 'smāsu bhaktimān| SP0720362: utpatsyati na ca drogdhā tataḥ kṣaṃsyāma taṃ surāḥ|| 36|| SP0720371: atha cetkarkaśo 'smāsu drogdhā vā sa bhaviṣyati| SP0720372: tata enamahaṃ baddhvā kālapāśena bālakam| SP0720373: nayiṣye svavaśaṃ krūraṃ mṛtyunā sahito 'marāḥ|| 37|| SP0720381: na cetpuraṃdaro vajraṃ tasya kṣepsyati mūrdhani| SP0720382: dvidhā yena kṛto mūḍhaḥ prāṇāṃstyakṣyati dustyajān|| 38|| SP0720391: bruvatastasya bahvevaṃ krodhasaṃraktalocanaḥ| SP0720392: viṣṇuḥ provāca dharmātmā vacāṃsi paramārthavit|| 39|| SP0720401: aho tvayā suviśrabdhaṃ procyate bhāskarātmaja| SP0720402: paramārthamavijñāya krodhasya vaśavartinā|| 40|| SP0720411: tanayaḥ kila yaḥ śambhorgirijāyāṃ bhaviṣyati| SP0720412: sa mūḍha iva yaḥ kaścidbhavitā vaśagastava|| 41|| SP0720421: kimasau mānavo 'nyo vā jarāmṛtyusamanvitaḥ| SP0720422: utpatsyati raveḥ putra tena syādvaśagastava|| 42|| SP0720431: kālenāparipūrṇena mānavasyāpi bhānuja| SP0720432: na tvaṃ vaśayitā nāma kimu putrasya śūlinaḥ|| 43|| SP0720441: tejo bhagavataḥ śambhoryadbhaviṣyatyuttamam| SP0720442: sa kathaṃ vadhyatāṃ yāyāttava śakrasya vā vibho|| 44|| SP0720451: bravīmi vo hitaṃ devāḥ kriyate yadi madvacaḥ| SP0720452: prayāma sahitāḥ sarve taṃ prasādayituṃ haram|| 45|| SP0720461: yo naḥ svayaṃvare datto varastiṣṭhati śaṃkare| SP0720462: tameva varayiṣyāmo varamagryaṃ pinākinam| SP0720463: yathā na dehajo devyāstanayaḥ saṃbhaviṣyati|| 46|| SP0720471: nāsmākamahitaṃ śambhuḥ putramutpādayiṣyati| SP0720472: vayameva sutāḥ sarve śaṃkarasyāgrajā vibhoḥ|| 47|| SP0720481: na śakyastapasā draṣṭuṃ na jñānena sureśvaraḥ| SP0720482: bhaktyā paramayā draṣṭuṃ śakyaḥ syātsa vṛṣadhvajaḥ|| 48|| SP0720491: āgacchadhvaṃ gamiṣyāmo yatra tiṣṭhati śaṃkaraḥ| SP0720492: parāṃ bhaktiṃ samāsthāya yathā paśyema śaṃkaram|| 49|| SP0720501: hutabhukcaiṣa no devastatsakāśaṃ pravekṣyati| SP0720502: sarveṣāmeva vijñaptyā surāṇāṃ surasattamaḥ|| 50|| SP0720511: iti śrutvā vacastasya viṣṇoramitatejasaḥ| SP0720512: bṛhaspatipurogāste hṛṣṭātmāno divaukasaḥ| SP0720513: sādhu sādhviti saṃtuṣṭā vacāṃsyūcuḥ surottamāḥ|| 51|| SP0720521: tato viṣṇusahāyāste gatvā te śṛṅgamuttamam| SP0720522: ūcurhutāśanaṃ devaṃ vacaḥ stutipuraḥsaram|| 52|| SP0720531: tvamagne sarvadevānāṃ hitakṛtsarvato 'vyayaḥ| SP0720532: praviśya trāhi naḥ sarvāñchaṃkarāya nivedaya|| 53|| SP0720541: tathā kuryātsuraśreṣṭha yena nirgamya śaṃkaraḥ| SP0720542: asmānnirīkṣate devaḥ prahvānbhaktimataḥ sthitān|| 54|| SP0720551: ityuktaḥ sa suraiḥ sarvaiḥ pratyuvāca hutāśanaḥ| SP0720552: akartavyaṃ hi me devā na yuṣmānprati vidyate|| 55|| SP0720561: pārvatyā saha saṃyuktaṃ devadeveśvaraṃ param| SP0720562: na me śaktirharaṃ draṣṭuṃ bhavantaścākulā bhṛśam| SP0720563: yuṣmadvākyamalaṅghyaṃ ca kṛcchrametadatīva me|| 56|| SP0720571: pravekṣye sutapaṃ devāḥ kariṣye sāhasaṃ mahat| SP0720572: ityuktvā sa jagāmāśu bhavanaṃ tatkapardinaḥ|| 57|| SP0720581: tatrāpaśyatsthitaṃ dvāre nandinaṃ paramaujasam| SP0720582: dvāramākramya tiṣṭhantaṃ dīptapaṭṭasadhāriṇam|| 58|| SP0720591: taṃ dṛṣṭvā sa tadā vahniḥ samālokya samantataḥ| SP0720592: nāsti kaścidihopāyaḥ sūkṣmajantorapi sthite|| 59|| SP0720601: praveṣṭumiti saṃcintya tameva śaraṇaṃ yayau| SP0720602: nandinaṃ hutabhugdevastuṣṭāva ca kṛtāñjaliḥ|| 60|| SP0720611: namo gaṇādhipataye namaścaṇḍāya śūline| SP0720612: namaḥ senādhipataye namaḥ sarvātmane sadā|| 61|| SP0720621: hālāhalāya rudrāya nīlarudrāya vai namaḥ| SP0720622: namo ḍākinirudrāya tathaivārdrapaṭāya ca|| 62|| SP0720631: namaste svapnarudrāya bhasmarudrāya te namaḥ| SP0720632: namaḥ śmaśānarudrāya koṭīrudrāya te namaḥ|| 63|| SP0720641: namaḥ piṅgalarudrāya rudrādhipataye namaḥ| SP0720642: namaḥ pramatharudrāya bhūtarudrāya te namaḥ| SP0720643: virūpākṣāya rudrāya śvetarudrāya te namaḥ|| 64|| SP0720651: namaste satataṃ deva namaste satataṃ śiva| SP0720652: namaste satataṃ saumya namaste bhaktivatsala|| 65|| SP0720661: mama bhaktasya deva tvaṃ devānāṃ hitamicchataḥ| SP0720662: varado bhava nandīśa mā naḥ krodhaṃ kṛthāḥ prabho|| 66|| SP0720671: tato nandīśvaraḥ prāha stuvantamanalaṃ sthitam| SP0720672: prītastavānayā vahne bhaktyāhaṃ surasattama| SP0720673: brūhi kiṃ te priyaṃ deva karomyadya hutāśana|| 67|| SP0720681: atha provāca vahnistaṃ varadaṃ nandinaṃ sthitam| SP0720682: yadi tuṣṭo 'si me deva deyo yadi varaśca me|| 68|| SP0720691: devakāryeṇa deveśa praveṣṭuṃ dīyatāṃ mama| SP0720692: bhavanaṃ devadevasya vara eṣo 'stu me vibho|| 69|| SP0720701: taṃ nandī pratyuvācedaṃ kṛcchraṃ deyo varo hyayam| SP0720702: na taṃ śakṣyasi deveśaṃ draṣṭuṃ tvaṃ yogamāsthitam| SP0720703: saha devyā maheśānaṃ sraṣṭāraṃ jagato 'vyayam|| 70|| SP0720711: tathāpyeṣa mayā tubhyaṃ deya eva varo 'nala| SP0720712: gaccha sūkṣmataro bhūtvā durālakṣyo hutāśana| SP0720713: praviśya niṣkrama kṣipramavijñātāgamakriyaḥ|| 71|| SP0720721: sa nandinābhyanujñāto jātavedā mudā yutaḥ| SP0720722: jyotiḥ sūkṣmataro bhūtvā bhāskarasyāṃśunā saha| SP0720723: praviśya bhavanaṃ śambhormaṇistambhamathāviśat|| 72|| SP0720731: vahneyamaṇimadhyasthaḥ stambhaṃ tadbhāsayanmuhuḥ| SP0720732: so 'paśyattatra deveśaṃ devīṃ ca bhuvaneśvarīm| SP0720733: tuṣṭāva manasā devau tato 'sau havyavāhanaḥ|| 73|| SP0720741: tathā saṃstūyamānaśca prītiṃ devyāśca darśayan| SP0720742: vīkṣya stambhaṃ haro devīṃ vākyametadabhāṣata|| 74|| SP0720751: eṣa stambhamaṇirdevi bhrājamāna iva priye| SP0720752: saṃstauti māṃ tvayā sārdhaṃ dadānyasmai varaṃ śubham|| 75|| SP0720760: devyuvāca| SP0720761: evaṃ kuru mahādeva bhaktasyāsya sureśvara| SP0720762: stuvatastvā mayā sārdhaṃ prayaccha varamuttamam|| 76|| SP0720770: deva uvāca| SP0720771: prīto 'haṃ maṇimadhyastha bhaktyā te vinayena ca| SP0720772: brūhi kāryaṃ yatheṣṭaṃ tvaṃ tatsarvaṃ te bhaviṣyati|| 77|| SP0720780: agniruvāca| SP0720781: devāstvāṃ draṣṭumicchanti bahiḥsthā bhuvaneśvara| SP0720782: bhagavaṃste yathā sarve paśyeyustvāṃ tathā kuru|| 78|| SP0720790: deva uvāca| SP0720791: evamastu suraśreṣṭha nirgatya tridivaukasām| SP0720792: dadāmi darśanaṃ vahne bhavataḥ priyakāmyayā|| 79|| SP0720801: tatheti samanujñāto vahnistasmādvinirgataḥ| SP0720802: devebhyaḥ kāryamāvedya tasthau yogaṃ samāsthitaḥ|| 80|| SP0720811: atha niṣkramya bhagavāndevadevaḥ pinākadhṛk| SP0720812: jagāma tvaritaṃ tatra yatra devāḥ samāsate|| 81|| SP0720821: atha dṛṣṭvā mahādevaṃ devāḥ sarve vṛṣadhvajam| SP0720822: praṇemurmūrdhnabhirhṛṣṭāstuṣṭuvuśca mudā yutāḥ|| 82|| SP0720831: namaḥ sahasranetrāya sahasracaraṇāya ca| SP0720832: mahatāṃ pataye nityaṃ devānāṃ pataye namaḥ|| 83|| SP0720841: namaḥ śmaśānarataye vyāghracarmasuvāsase| SP0720842: brahmaṇaśca śiro hartre viṣṇave varadāya ca|| 84|| SP0720851: namo dakṣamakhaghnāya namaste tryambakāya ca| SP0720852: namo bhūtādhipataye pradhānamathanāya ca|| 85|| SP0720861: pinākapāṇaye nityaṃ sarvayogātmayogine| SP0720862: namo nīlaśikhaṇḍāya sapatnīkāya vai namaḥ|| 86|| SP0720871: namaḥ kāmeṣvasaktāya kāmasaktāya vai namaḥ| SP0720872: namaḥ śarvāya sarvāya muṇḍine jaṭine namaḥ| SP0720873: namaḥ sarvātmabhūtāya diśa no yanmanogatam|| 87|| SP0720881: evaṃ saṃstūyamāno 'tha sarvaireva surottamaiḥ| SP0720882: pratyuvāca mahādevastānsurānpraṇatānsthitān| SP0720883: parituṣṭo 'smi vo devā brūta kiṃ pradadāni vaḥ|| 88|| SP0720891: punaḥ praṇamya te devāḥ prāhurvacanamuttamam| SP0720892: yo naḥ svayaṃvare deva varo dattastvayā vibho| SP0720893: taṃ prārthayāma sahitāstaṃ no dātuṃ tvamarhasi|| 89|| SP0720901: devyā ya eṣa putrārthaṃ yogaste bhuvaneśvara| SP0720902: kṛto 'bdāni bahūni sma taṃ saṃhara namastava|| 90|| SP0720911: aśubhāni nimittāni dṛśyante sumahādyute| SP0720912: pṛthivī duḥsthitā deva vayaṃ ca bhṛśamākulāḥ|| 91|| SP0720921: tenaiṣa na yathā devyā dehe saṃjāyate sutaḥ| SP0720922: jāyeta ca yathā deva tathā naḥ kartumarhasi|| 92|| SP0720931: teṣāṃ tadvacanaṃ śrutvā devadevo 'bravīdvacaḥ| SP0720932: mahāneṣa varaḥ sarvaiḥ prārthitaḥ surapuṃgavaiḥ| SP0720933: tathāpi ca prayacchāmi yuṣmatpriyacikīrṣayā|| 93|| SP0720941: mahāntaṃ kiṃ tvidaṃ kālaṃ tejaḥ saṃdhāritaṃ mayā| SP0720942: asya prapaśyatha sthānamamoghaṃ hyetaduttamam|| 94|| SP0720951: athaivamuktā devena te devā munisattama| SP0720952: babhūvuḥ sahitāstūṣṇīṃ surā brahmapurogamāḥ|| 95|| SP0720961: teṣāmagnistadā madhye provāca bhuvaneśvaram| SP0720962: juhudhyetatparaṃ tejo mayi deva trilokapa|| 96|| SP0720971: juhāvāgnau tatastejastadātmīyaṃ paraṃ bhavaḥ| SP0720972: hutvā kṛtsnaṃ tatastasmiṃstuṣṭo 'bhūtparameśvaraḥ|| 97|| SP0720981: varaṃ vṛṇu hutāśa tvamiti provāca śaṃkaraḥ| SP0720982: tato vahniḥ praṇamyeśaṃ varānaprārthayadvibhum|| 98|| SP0720991: iccheyamenaṃ putraṃ te mama nāmnā prakīrtitam| SP0720992: śāpasyāhamagamyaḥ syāṃ paśyeyaṃ tvāṃ ca nityaśaḥ| SP0720993: dhārayeyaṃ sukhenaitadutsṛjeyaṃ ca śaṃkara|| 99|| SP0721001: sarvabhakṣo 'pyalepaḥ syāṃ pāpaṃ na ca bhavenmama| SP0721002: mayi devāśca yajñāśca pratiṣṭhāṃ yāntu śūladhṛk|| 100|| SP0721011: ahaṃ bhūteśvaraśca syāmahaṃ paśupatiśca ha| SP0721012: ahaṃ tava tanuḥ syāṃ ca tvanmūrtistvadapāśrayaḥ|| 101|| SP0721021: varamicchāmi deveśa dīyamānamimaṃ tvayā| SP0721022: evamastviti tatsarvaṃ vahnaye pradadau vibhuḥ|| 102|| SP0721031: visṛjya ca tato devāndevadevo vṛṣadhvajaḥ| SP0721032: punarviveśa bhavanaṃ devī caivamabhāṣata|| 103|| SP0721041: kva gatvā tvamihāyātaḥ kṣipraṃ tribhuvaneśvara| SP0721042: kiṃ tadgurutaraṃ kāryaṃ yena nirgatavānasi|| 104|| SP0721051: tataḥ provāca deveśaḥ pārvatīṃ ruṣitānanām| SP0721052: gato 'smi tvarito devi devairvijñāpitaḥ priye| SP0721053: bahiḥsthaiḥ padmapatrākṣi bhaktimadbhiḥ suduḥkhitaiḥ|| 105|| SP0721061: athovāca tato devī devaṃ sarvajagatpatim| SP0721062: kathaṃ tvamāgatāndeva bahiḥsthāṃstridivaukasaḥ| SP0721063: jñātavānasi saṃtrastānkenākhyātaṃ ca te vibho|| 106|| SP0721070: deva uvāca| SP0721071: praviśya hutabhugdevi maṇistambhaṃ samāsthitaḥ| SP0721072: nyavedayatstuvanmahyaṃ sarvāndevānbahiḥsthitān| SP0721073: tavaivānujñayā devi yasmai datto varo mayā|| 107|| SP0721081: tato bhagavatī kruddhā nandinaṃ prati pārvatī| SP0721082: kathaṃ praviṣṭavānvahnirdvārasthasyeha durmateḥ|| 108|| SP0721091: tatastasya bhṛśaṃ kruddhā śravaṇe nyastamutpalam| SP0721092: gṛhītvā vajrasaṃkāśaṃ nandīśāya vyasarjayat|| 109|| SP0721101: dvādaśādityasaṃkāśaṃ jvalantaṃ tattadotpalam| SP0721102: vadhārthaṃ nandino ghoraṃ prasasāra sphuṭanniva|| 110|| SP0721111: hato nandīśvara iti procyotthāya ca śaṃkaraḥ| SP0721112: bhadraṃ bhavotpala kṣipramityuktvāgṛhṇadutpalam|| 111|| SP0721121: athomāpi tato devī pratyāpattiṃ jagāma ha| SP0721122: aho bata mahatkaṣṭaṃ kṛtaṃ krodhavaśānmayā| SP0721123: kathaṃcinna hato nandī mahāgaṇapanāyakaḥ|| 112|| SP0721131: tadgṛhītvā tato hastāddevasya śravaṇotpalam| SP0721132: cikṣepa tvaritaṃ devī bhadraṃ bhavatu te saraḥ|| 113|| SP0721141: evamuktvā tataḥ kṣiptaṃ devyā tacchravaṇotpalam| SP0721142: vindhyapṛṣṭhe sarastatra bahupadmotpalaṃ babhau|| 114|| SP0721151: haṃsasārasasaṃkīrṇaṃ cakravākopaśobhitam| SP0721152: nāmnā bhadrotpalaṃ nāma haimaśṛṅgasamīpataḥ|| 115|| SP0721161: tatra snātvā naraḥ kṣipraṃ sarvapāpaiḥ pramucyate| SP0721162: tatrākṣayaṃ sadā dānaṃ pitṛtarpaṇameva ca| SP0721163: mṛtaścātra naro yāti nandīśvarasalokatām|| 116|| SP0721171: tato devaṃ punardevī vākyamāha gireḥ sutā| SP0721172: kimūcustvāṃ surā deva kīdṛśaṃ cārthayanvaram|| 117|| SP0721181: kathayāmāsa deveśastato devyai vṛṣadhvajaḥ| SP0721182: devairvijñāpito devi nirgato 'haṃ varānane|| 118|| SP0721191: devyā ya eṣa putrārthaṃ yogaste bhuvaneśvara| SP0721192: - - - - - - - - - - - - - - - -|| 119|| SP0721201: aśubhānyatra dṛśyante dāruṇāni sahasraśaḥ| SP0721202: saṃtrastā pṛthivī kṛtsnā vayaṃ ca bhṛśamākulāḥ|| 120|| SP0721211: tenaiṣa na yathā devyā garbhe saṃjāyate sutaḥ| SP0721212: bhavecca tanayaḥ ślāghyo vara eṣa pradīyatām|| 121|| SP0721221: tato 'gnau taddhutaṃ tejo mayā putrārthamīśvari| SP0721222: sutaste bhavitā śrīmānṣaṭśirā dvādaśekṣaṇaḥ|| 122|| SP0721231: tasya tadvacanaṃ śrutvā śaśāpa girijāmarān| SP0721232: yasmānmama suto dehe nepsitastairdurātmabhiḥ| SP0721233: svāsu patnīṣu tasmātte na prāpsyanti surāḥ sutam|| 123|| SP0721241: pṛthivī cāpi saṃmūḍhā macchāpopahatendriyā| SP0721242: bahūnpatīnsamāsādya na putraṃ prāpsyate kvacit| SP0721243: virarāma tato devī śaptvā devānsavāsavān|| 124|| SP0721250: sanatkumāra uvāca| SP0721251: kaiṭabhā nāma nāmnā ca puṇyā naikavarapradā| SP0721252: vindhyasya śikhare haime tatrābhūdgirijā śubhā|| 125|| SP0721261: puṇyamāyatanaṃ taddhi śilāṃ ca ramaṇāhvayām| SP0721262: yo 'bhigacchennaro vyāsa mṛtaḥ sa gaṇapo bhavet|| 126|| SP0721271: athājagmuḥ surāḥ sarve sārdhaṃ tatra havirbhujā| SP0721272: vivarṇāḥ kaśmalopetāḥ sagarbhā lajjayānvitāḥ|| 127|| SP0721281: tāndvāḥsthānāgatānnandī śaṃkarāya nyavedayat| SP0721282: praviśya samanujñātā devamūcurdivaukasaḥ|| 128|| SP0721291: tejo na śaknumaḥ soḍhumidaṃ tribhuvaneśvara| SP0721292: trāhi naḥ suralokeśa yathā syāma gatajvarāḥ|| 129|| SP0721301: andhakaścāsuro 'tyarthaṃ tapyate duścaraṃ tapaḥ| SP0721302: bhayaṃ ca nastato deva dṛśyate sumahadvibho|| 130|| SP0721310: deva uvāca| SP0721311: mā bhīrbhavatu vo devā haṃsye tamahamandhakam| SP0721312: yuṣmadarthe parākrāntaṃ hiraṇyākṣasutaṃ varam|| 131|| SP0721321: yūyaṃ ca merumadhyasthaṃ vanaṃ yāta suvistṛtam| SP0721322: nāmnā śaravaraṃ nāma puṇyaṃ dvādaśayojanam|| 132|| SP0721331: yuṣmākaṃ tatra saṃbhittvā kukṣīndaivatapuṃgavāḥ| SP0721332: madīyaṃ tatparaṃ tejo nirgamiṣyati dīptimat| SP0721333: suvarṇatvaṃ ca yāsyanti kukṣayo vaḥ surottamāḥ|| 133|| SP0721341: tataste tadvacaḥ śrutvā praṇamya śirasā bhavam| SP0721342: śrīmantaṃ merumājagmuḥ śaradhānaṃ ca tacchubham|| 134|| SP0721351: yatra teṣāṃ tadā bhittvā tejo 'gneśca vyaniṣkramat| SP0721352: yugāntānalasaṃkāśaṃ durnirīkṣyaṃ surairapi|| 135|| SP0721361: meruścaivābhavatkṣipraṃ śrīmānatimanoharaḥ| SP0721362: sarvaṃ hiraṇmayaṃ cakre tejo māheśvaraṃ param|| 136|| SP0721371: vāti gandhavaho divyaḥ sarvartukusumāvahaḥ| SP0721372: teṣāṃ ca kukṣibhedāste suvarṇatvaṃ paraṃ yayuḥ|| 137|| SP0721381: svarge dundubhayo divyā neduḥ svayamanāhatāḥ| SP0721382: puṣpāṇāṃ vṛṣṭayaḥ petuḥ sugandhānāmanekaśaḥ| SP0721383: namaskāraiśca bhūtānāmadṛśyānāmabhūtsvanaḥ|| 138|| SP0721391: evamādīni paśyantaḥ śṛṇvantaśca surottamāḥ| SP0721392: gatvā pinākine hṛṣṭāḥ sarvamāvedya suvrata| SP0721393: preṣitāḥ sthāṇunā jagmuḥ svāṃl lokānhṛṣitānanāḥ|| 139|| SP0721401: śrutvā devairabhihitamidaṃ prītiyuktairvaco 'gryaṃ SP0721402: prītā devī hṛdayamahitā putrajanmapravṛttim| SP0721403: jñātvā tasthau vibudhavaradā yogamātā vidhātrī SP0721404: tuṣṭiṃ cāgādṛṣisuraśiraḥspṛṣṭapādāravindā|| 140|| SP0729999: iti skandapurāṇe dvisaptatitamo 'dhyāyaḥ||