Skandapurāṇa Adhyāya 71 E-text generated on February 11, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018. SP0710010: sanatkumāra uvāca| SP0710011: śāsatastasya daityasya hiraṇyakaśipostadā| SP0710012: agātkālo mahānvyāsa trailokyaṃ sacarācaram|| 1|| SP0710021: darpeṇa mahatāviṣṭaḥ śrīmadodvṛttacetanaḥ| SP0710022: avamene surānsarvānna ca dharmamavekṣate|| 2|| SP0710031: sa devānsahitānsarvāñchakrādyānkrodhamūrchitaḥ| SP0710032: cālitānapi rājye sve kṛcchramāpādayadbhṛśam|| 3|| SP0710041: saṃtāpyamānāste sarve brahmāṇaṃ śaraṇaṃ yayuḥ| SP0710042: bhagavanbhūtabhavyeśa pitāmaha mahādyute|| 4|| SP0710051: hiraṇyakaśipurdaityastvatto labdhavaro 'nagha| SP0710052: trailokyaṃ kṛtsnamākramya rājyaṃ no hṛtavāndivi|| 5|| SP0710061: aniśaṃ cāvamānaṃ naḥ prayuṅkte vairayātanam| SP0710062: tena vidrāvitāḥ sarve śaraṇaṃ vayamāgatāḥ|| 6|| SP0710071: prasādaṃ kuru deveśa sa na syānno yathā ripuḥ| SP0710072: tyaktadharmā jagacchatrurhiraṇyakaśipurbalī|| 7|| SP0710081: evaṃ proktastadā devairdevaḥ kamalavāhanaḥ| SP0710082: provācedaṃ mahāprajña devānāṃ priyakṛdvacaḥ|| 8|| SP0710091: kṣīṇaṃ taddaityarājasya tapastasya durātmanaḥ| SP0710092: kṛcchraṃ gamitavānyo vo rājyaṃ ca hṛtavānripuḥ|| 9|| SP0710101: tenāhaṃ prārthitaḥ pūrvaṃ sarvāvadhyatvamuttamam| SP0710102: antaraṃ bhāṣitaścāsau mayā saṃjñāvimohitaḥ|| 10|| SP0710111: yadaivāntaramāhātha daityarājo vicetanaḥ| SP0710112: tadaiva manasā toṣamahamāgāṃ mahābalāḥ|| 11|| SP0710121: te yūyamadya gacchadhvaṃ viṣṇorbhavanamuttamam| SP0710122: taṃ brūta sahitāḥ sarve tasya nāśārthamacyutam|| 12|| SP0710131: narasiṃhavapuḥ kṛtvā sakṛdāhatya haṃsyati| SP0710132: hiraṇyakaśipuṃ daityaṃ tato nirvṛtimeṣyatha|| 13|| SP0710141: evamastviti te sarve praṇipatya pitāmaham| SP0710142: ājagmuḥ sahitā devā viṣṇorbhavanamādṛtāḥ|| 14|| SP0710151: atha dṛṣṭvā mahātejā viṣṇurdevānupasthitān| SP0710152: uvāca ślakṣṇayā vācā vacaścetomanoharam|| 15|| SP0710161: svāgataṃ bhavatāmastu kimarthaṃ yūyamāgatāḥ| SP0710162: pūjyā bhavantaḥ sarve me suhṛdo 'tigarīyasaḥ|| 16|| SP0710171: yadvo manogataṃ kiṃcinmayā kāryaṃ divaukasaḥ| SP0710172: kṣipraṃ tadbrūta saṃkṣiptaṃ kartāhamavicāritam|| 17|| SP0710181: viṣṇunaivaṃ tadā proktā devāḥ śakrapurogamāḥ| SP0710182: ūcuḥ prahṛṣṭavadanāḥ saṃstuvanto janārdanam|| 18|| SP0710191: hiraṇyakaśipordeva daityarājño mahābalāt| SP0710192: bhayaṃ naḥ sumahajjātaṃ rājyaṃ cāpahṛtaṃ divi|| 19|| SP0710201: avamānaḥ prayuktaśca tenāsmabhyaṃ surottama| SP0710202: bhunakti sa jagatkṛtsnaṃ brahmadviṭkaśyapātmajaḥ|| 20|| SP0710211: sa yathā vadhyate daityastvayā sarvārisūdana| SP0710212: tathā kuru hṛṣīkeśa varo 'yaṃ naḥ pradīyatām|| 21|| SP0710221: tato viṣṇuściraṃ dhyātvā vadhopāyaṃ pracintya ca| SP0710222: prāha devānsuraśreṣṭho vacasāpyāyayanniva|| 22|| SP0710231: evamastu suraśreṣṭhāḥ sarvaṃ kartāsmi vo vacaḥ| SP0710232: mahābalaḥ sa daityendro yato yuṣmānvadāmyaham|| 23|| SP0710241: āviśantu bhavanto 'pi śarīraṃ mama suvratāḥ| SP0710242: sarvadevamayo bhūtvā dṛptaṃ haṃsyāmi vo ripum|| 24|| SP0710251: tato devāstadā sarve viviśurvaiṣṇavīṃ tanum| SP0710252: sa cāpi balavānbhūtvā rūpaṃ kṛtvā bhayānakam|| 25|| SP0710261: nārasiṃhaṃ mahātejā nakhadaṃṣṭrāvibhīṣaṇam| SP0710262: jagāma vilasanviṣṇurhiraṇyakaśipoḥ puram|| 26|| SP0710271: udyānaṃ sa bahistasya sarvartukusumāyutam| SP0710272: nṛsiṃho daityasiṃhasya dṛṣṭvā tasthau suvismitaḥ|| 27|| SP0710281: campakāśokajātībhiḥ kadambabakulairapi| SP0710282: tathā surabhipuṣpaiśca samantādupaśobhitam|| 28|| SP0710291: sarobhiḥ padmasaṃchannairhaṃsacakrāhvaśobhitaiḥ| SP0710292: vṛkṣaiḥ kāmaphalaiścaiva vaibhrājasadṛśaṃ vanam|| 29|| SP0710301: tadbabhañja nṛsiṃhastu khelagāmī madotkaṭaḥ| SP0710302: sarāṃsi kṣobhayāmāsa karīva samadolvaṇaḥ|| 30|| SP0710311: sa reje vanamadhyasthaḥ parisarpannitastataḥ| SP0710312: meroracalarājasya sthitaṃ śṛṅgamivocchritam|| 31|| SP0710321: athāgatya nṛsiṃhaṃ taṃ vanapālā ruṣānvitāḥ| SP0710322: balino vārayāmāsustāṃścaiva vyahanadbalī|| 32|| SP0710331: hataśeṣāstatastatra prapalīnāstu ye 'surāḥ| SP0710332: te gatvā kathayāmāsurhiraṇyakaśipostadā|| 33|| SP0710341: teṣāṃ tadvacanaṃ śrutvā daityarājo mahābalaḥ| SP0710342: prahlādaṃ cānuhlādaṃ ca namuciṃ bāṣkaliṃ balim|| 34|| SP0710351: vipracittipradhānāṃśca sarvānāhūya dānavān| SP0710352: provāca tvaritaṃ gatvā baddhvā siṃhaṃ mamāntikam|| 35|| SP0710361: samānayata daityendrā na hantavyaḥ kathaṃcana| SP0710362: krīḍanaṃ siṃhapoto 'sau devyā mama bhaviṣyati|| 36|| SP0710371: iti śrutvāsurāḥ sarve vipracittipurogamāḥ| SP0710372: udyānaṃ sahitā gatvā nṛsiṃhaṃ dadṛśuḥ sthitam|| 37|| SP0710381: dūrasthāścikṣipuḥ pāśāṃstāṃśca ciccheda mādhavaḥ| SP0710382: atha vidrāvayāmāsa dānavānkesarī bhṛśam|| 38|| SP0710391: tato hatasahāyāste daityā vimanaso yayuḥ| SP0710392: pārśvaṃ dānavarājasya sarvaṃ cākathayaṃstadā|| 39|| SP0710401: atha kruddhaḥ svayaṃ rājā hiraṇyakaśipurbalī| SP0710402: rathamāsthāya saṃnaddho nṛsiṃhaṃ prādravadruṣā|| 40|| SP0710411: sa rathaḥ siṃharājena sāyudhaḥ parvatopamaḥ| SP0710412: saṃbhrāmya pātitastūrṇaṃ cūrṇamāgānmahītale|| 41|| SP0710421: tato bhagnaratho daityaḥ krodhātsaṃraktalocanaḥ| SP0710422: vṛkṣamutpāṭya vegena nṛsiṃhāya vyasarjayat|| 42|| SP0710431: atha saḥ patito gātre siṃharājasya pādapaḥ| SP0710432: mṛdbhāṇḍa iva pāṣāṇe kṣiptaścūrṇaṃ jagāma ha|| 43|| SP0710441: gṛhītvā sa tadā siṃho hiraṇyakaśipuṃ sakṛt| SP0710442: talenāhatya taṃ prāṇairvyayojayata satvaram|| 44|| SP0710451: siṃhanādaṃ mahatkṛtvā nakhairvajramayairvibhuḥ| SP0710452: uro bibheda daityasya mahāśailopamaṃ hariḥ|| 45|| SP0710461: hate tasminmahādaitye viṣṇunā śaktinandana| SP0710462: dānavā na hatā ye tu viviśuste rasātalam|| 46|| SP0710471: devarājyaṃ punaḥ śakro lebhe niṣkaṇṭakaṃ mahat| SP0710472: divaukasaśca sarve te svāni rājyāni bhejire|| 47|| SP0710481: athāgatya tato devaḥ śūlapāṇirvṛṣadhvajaḥ| SP0710482: surairvijñāpito vyāsa yatte kathitavānaham|| 48|| SP0710491: viṣṇostyājayituṃ rūpaṃ siṃhamadbhutakarmaṇaḥ| SP0710492: śarabhaḥ sa tadā bhūtvā himavacchikharopamaḥ|| 49|| SP0710501: caturbhiḥ pṛṣṭhajaiḥ pādaistīkṣṇadaṃṣṭro mahābalaḥ| SP0710502: narasiṃhasamīpaṃ tu gatvāgarjatsamāhitaḥ|| 50|| SP0710511: atha siṃhastadā dṛṣṭvā śarabhaṃ samupasthitam| SP0710512: krodhena mahatāviṣṭo talenainamatāḍayat|| 51|| SP0710521: sa hatastena siṃhena śarabho naiva cukṣubhe| SP0710522: tataḥ śarabhamāhatya vajradehaṃ mahābalam| SP0710523: ātmanaivāgamatkṛcchraṃ sparśāttasya mahātmanaḥ|| 52|| SP0710531: tato viṣṇuściraṃ dhyātvā jñātvā śaṃkaramāgatam| SP0710532: praṇamya śirasā tasmai stotramenaṃ pracakrame|| 53|| SP0710541: namaḥ śarvāya rudrāya senānye sarvadāya ca| SP0710542: namaḥ paramadevāya brahmaṇe paramāya ca|| 54|| SP0710551: kālāya yamarūpāya kāladaṇḍāya vai namaḥ| SP0710552: namaḥ kālāntakartre ca kālākālaharāya ca|| 55|| SP0710561: namaḥ pinākahastāya raudrabāṇadharāya ca| SP0710562: caṇḍāya vāmadevāya sarvayogeśvarāya ca|| 56|| SP0710571: namo vidyādhipataye brahmaṇaḥ pataye namaḥ| SP0710572: namo 'suravaraghnāya kālacakrāya vai namaḥ|| 57|| SP0710581: saṃvartakāgnicakrāya pralayāntakarāya ca| SP0710582: naranārāyaṇeśāya naranārāyaṇātmane|| 58|| SP0710591: mamaiva varadātre ca sarvakāmapradāya ca| SP0710592: śarabhāya surūpāya vyāghracarmasuvāsase|| 59|| SP0710601: nandīśvaragaṇeśāya gaṇānāṃ pataye namaḥ| SP0710602: indriyāṇāmatheśāya manasāṃ pataye namaḥ|| 60|| SP0710611: namaḥ pradhānapataye surāṇāṃ pataye namaḥ| SP0710612: namo 'stu bhāvapataye tattvānāṃ pataye namaḥ|| 61|| SP0710621: carācarasya pataye bhūtānāṃ pataye namaḥ| SP0710622: trailokyapataye caiva lokānāṃ pataye namaḥ|| 62|| SP0710631: yogadāya namo mahyaṃ tathaivaiśvaryadāya ca| SP0710632: avadhyatvapradātre ca tathaivājayyadāya ca|| 63|| SP0710641: bhagavaṃstvatpratiṣṭho 'smi tvanniṣṭhastvatparāyaṇaḥ| SP0710642: śaraṇaṃ tvāṃ prapanno 'haṃ prasīda mama sarvadā|| 64|| SP0710651: ya imaṃ śṛṇuyānnityaṃ śuciḥ prayatamānasaḥ| SP0710652: sa rudralokamāsādya devasya gaṇapo bhavet|| 65|| SP0710661: dhanyaṃ yaśasyamāyuṣyaṃ svargyaṃ pāpapraṇāśanam| SP0710662: śrāvaṇaṃ śravaṇaṃ cāsya tathānusmaraṇaṃ sadā|| 66|| SP0710670: sanatkumāra uvāca| SP0710671: sa evaṃ stūyamānastu viṣṇunā bhuvaneśvaraḥ| SP0710672: hṛṣīkeśamuvācedaṃ vacaḥ paramapūjitam|| 67|| SP0710681: tubhyaṃ viṣṇo mayā dattaḥ puṇyo hyeṣa varaḥ śubhaḥ| SP0710682: ayonau sajjamānasya svayonau pratipādanam|| 68|| SP0710691: sa tvaṃ viṣṇurmahātejā matto labdhavaraḥ sadā| SP0710692: velāyāṃ tvaṃ samudrasya tiryagyonimasūta yaḥ|| 69|| SP0710701: kṛtaṃ kāryaṃ tvayā sarvaṃ hiraṇyakaśipurhataḥ| SP0710702: ehi gaccha śubhāṃ yonimātmanaḥ paramādbhutām|| 70|| SP0710711: tatastamākramatpādaiḥ siṃhaṃ śarabhasattamaḥ| SP0710712: ayojayacca dehena punardivyena keśavam|| 71|| SP0710721: viṣṇave 'tha varaṃ dattvā daityaghnaṃ sa vṛṣadhvajaḥ| SP0710722: prakṛtistho bhavetyuktvā tatraivāntaradhīyata|| 72|| SP0710731: dattvā tasmai varamanupamaṃ viṣṇave lokadhātā SP0710732: daityaghnatvaṃ surapuravadhūlocanaiḥ pīyamānaḥ| SP0710733: nīlāmbhodadyutinibhamuraḥ prodvahañchūlapāṇi- SP0710734: rdhāma svākyaṃ paramamunibhirvandyamāno jagāma|| 73|| SP0719999: iti skandapurāṇa ekasaptatitamo 'dhyāyaḥ||