Skandapurāṇa Adhyāya 70 E-text generated on February 11, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018. SP0700010: vyāsa uvāca| SP0700011: sa gatvā mandaraṃ bhūyo giriputryā saha prabhuḥ| SP0700012: yaccakāra mahādevastanme brūhi mahāmune|| 1|| SP0700020: sanatkumāra uvāca| SP0700021: mandaraṃ girimāgatya pārvatyā sahito haraḥ| SP0700022: reme hiraṇmaye divye sarvaratnavibhūṣite|| 2|| SP0700031: cārusopānasaṃkīrṇe citrapaṭṭaśilātale| SP0700032: tasminpuravare śreṣṭhe manasā nirmite tadā|| 3|| SP0700041: gaṇeśvarairmahāyogairnandīśvarapurogamaiḥ| SP0700042: siddhairmunivaraiścaiva sevyamāno jagatpatiḥ| SP0700043: uvāsa sahito devyā nandyamānastathaiva ca|| 4|| SP0700051: tasyaivaṃ dīvyato vyāsa devadevasya dhīmataḥ| SP0700052: sahasrākṣaḥ śaśāṅkaśca vāyuścaiva tadāgatāḥ|| 5|| SP0700061: samāgatya puradvāraṃ dṛṣṭvā te nandinaṃ sthitam| SP0700062: ūcuḥ prāñjalayo bhūtvā śaṃkarasya didṛkṣavaḥ| SP0700063: yathā paśyāma deveśaṃ nandiṃstatkartumarhasi|| 6|| SP0700071: atha nandī samāgamya dvāramūle samāsthitaḥ| SP0700072: śambhornivedayāmāsa trīndevānsa samāgatān|| 7|| SP0700081: viśantviti samājñāpte devadevena nandini| SP0700082: viviśuste trayo devāḥ śaṃkarasyāntikaṃ tadā|| 8|| SP0700091: praṇamya sahitāstasthuḥ paśyanto varadaṃ vibhum| SP0700092: atha tānprāha lokeśaḥ śirobhiḥ praṇatānsthitān|| 9|| SP0700101: kā vaḥ kartavyatā devāḥ kimarthaṃ yūyamāgatāḥ| SP0700102: brūta dāsyāmi tatsarvaṃ yadyanmṛgayatāmarāḥ|| 10|| SP0700111: atha devaḥ sahasrākṣo vacaḥ provāca śaṃkaram| SP0700112: hiraṇyakaśipuṃ hantumasurendraṃ mahābalam| SP0700113: yaccakāra vapurviṣṇurnārasiṃhaṃ bhayānakam|| 11|| SP0700121: taṃ hatvāpi sa daityendraṃ viṣṇuḥ parabalārdanaḥ| SP0700122: tadrūpaṃ naiva saṃtyajya svaṃ veṣamakarodvibho|| 12|| SP0700131: tena rūpeṇa deveśa krūreṇa piśitepsunā| SP0700132: na vayaṃ nirvṛtā bhūtvā trāsāttiṣṭhāma śaṃkara|| 13|| SP0700141: sa yathā siṃharūpaṃ taṃ parityajati mādhavaḥ| SP0700142: prasādaṃ nastathā kartumarhasi tvaṃ surottama|| 14|| SP0700151: atha provāca taṃ śakraṃ devadevaḥ pinākadhṛk| SP0700152: siṃharūpaṃ yathā śakra viṣṇustyakṣyati bhīṣaṇam| SP0700153: kariṣyāmi tathā śakra vyetu te mānaso jvaraḥ|| 15|| SP0700161: atha vāyustadā devaṃ vyajñāpayata śaṃkaram| SP0700162: aśarīro yathā na syāṃ tathā me kartumarhasi|| 16|| SP0700171: śrutvā pavanavijñaptiṃ devastasmai trilocanaḥ| SP0700172: śarīraṃ sumahatprādādyenāsau mūrtimānabhūt|| 17|| SP0700181: vijñāpitaṃ śaśāṅkena tato vyāsa mahātmanā| SP0700182: dakṣeṇāhaṃ purā śapto yakṣmadeho bhaviṣyasi| SP0700183: sa yathā yakṣmahīnaḥ syāṃ prasādaṃ me tathā kuru|| 18|| SP0700191: vijñāptaṃ śaśinaḥ śrutvā devastasmai varaṃ prabhuḥ| SP0700192: imaṃ prāha mahātejāḥ śaśine praṇatāya tu| SP0700193: tapaḥ kṛtvā prabhāse tvaṃ yakṣmahīno bhaviṣyasi|| 19|| SP0700201: iti labdhvā varaṃ sarve trayo 'pi surasattamāḥ| SP0700202: vāyuḥ somaḥ sahasrākṣaḥ svāni veśmāni bhejire|| 20|| SP0700210: vyāsa uvāca| SP0700211: bhagavansa kathaṃ tena narasiṃhena sūditaḥ| SP0700212: hiraṇyakaśipurdaityaḥ kiṃprabhāvaśca so 'bhavat| SP0700213: kiṃvayāḥ kiṃ tapaścāsya śaṃsaitatpṛcchato mama|| 21|| SP0700220: sanatkumāra uvāca| SP0700221: ditirnāmābhavatpatnī kaśyapasya prajāpateḥ| SP0700222: dakṣasya duhitā vyāsa sā jajñe tanayadvayam| SP0700223: hiraṇyakaśipuṃ jyeṣṭhaṃ hiraṇyākṣaṃ kanīyasam|| 22|| SP0700231: abhiṣiktaḥ sa daityānāṃ rājābhūdbrahmaṇā purā| SP0700232: dānavānāmathendratve vipracittirmahābalaḥ| SP0700233: sahasrākṣaśca devānāmetadindratrayaṃ babhau|| 23|| SP0700241: atha teṣāṃ tadā vyāsa trailokyaṃ saṃpraśāsatām| SP0700242: hiraṇyakaśipurdaityaḥ śakrarājyajihīrṣayā| SP0700243: trailokyamātmasātkartuṃ matiṃ tapasi saṃdadhe|| 24|| SP0700251: sa gatvā dakṣiṇāmāśāṃ śrīparvatasamāsthitaḥ| SP0700252: tapastīvraṃ mahattepe daityarājo mahābalaḥ|| 25|| SP0700261: svaraktena juhāvāgnau saṃmiśrāḥ samidhaścaran| SP0700262: ūrdhvabāhurnirālambo divā sūryārpitekṣaṇaḥ| SP0700263: ekapādo 'nimeṣaśca so 'tiṣṭhatkṛtaniścayaḥ|| 26|| SP0700271: dve sahasre tadābdānāṃ divyānāṃ sthitavānbalī| SP0700272: mahatā tapasā tasya trailokyaṃ saṃpracukṣubhe|| 27|| SP0700281: athābhyetya suraśreṣṭho brahmā kamalavāhanaḥ| SP0700282: iṣṭaṃ vṛṇu varaṃ rājanniti provāca sādaram|| 28|| SP0700291: taṃ dṛṣṭvā daityarājastu brahmāṇaṃ varadaṃ prabhum| SP0700292: varaṃ prārthitavānvyāsa śṛṇu yādṛśamīpsitam|| 29|| SP0700301: bhagavanyadi tuṣṭo 'si vara eṣo 'stu me vibho| SP0700302: amaraḥ syāmavadhyaśca jarāhīno mahābalaḥ|| 30|| SP0700311: na śastreṇa na mantreṇa na rātrau na divā tathā| SP0700312: naivārdreṇa na śuṣkeṇa na puṃsā na ca yoṣitā|| 31|| SP0700321: abravītsāntaraṃ brahmā sa cainaṃ samabhāṣata| SP0700322: ataśca yo 'nyathā mṛtyurbhaviṣyati sa me prabho|| 32|| SP0700331: evamastviti taṃ procya brahmā suravarottamaḥ| SP0700332: jagāmātmapuraṃ kṣipraṃ śāntaḥ prītaḥ pitāmahaḥ|| 33|| SP0700341: so 'pi sarvāsuraśreṣṭho hiraṇyakaśipustadā| SP0700342: jitvā śakraṃ svayaṃ rājyaṃ cakāra ditinandanaḥ|| 34|| SP0700351: trailokyamātmasātkṛtvā jitvā sarvāndivaukasaḥ| SP0700352: ātmanaivābhavacchakraḥ svayaṃ vāyuḥ svayaṃ yamaḥ| SP0700353: dhaneśo varuṇo vahniḥ sarva evābhavatsvayam|| 35|| SP0700361: praṇamadhvaṃ yajadhvaṃ māṃ brahmāhaṃ sapurandaraḥ| SP0700362: iti prāha ṛṣīnsarvānsiddhānviprāṃśca so 'suraḥ|| 36|| SP0700370: vyāsa uvāca| SP0700371: śrīparvata iti prokto yastvayā munisattama| SP0700372: kathaṃ śrīparvataḥ so vai kiṃ puṇyaṃ tatra kiṃ phalam|| 37|| SP0700380: sanatkumāra uvāca| SP0700381: ahaṃ te kathayiṣyāmi yanmāṃ pṛcchasi suvrata| SP0700382: hiraṇyakaśipurdaityo yatra tepe mahattapaḥ|| 38|| SP0700391: girau tasminmahāpuṇye devadevo vṛṣadhvajaḥ| SP0700392: umayā sahito devyā reme nityaṃ mahādyutiḥ|| 39|| SP0700401: tiṣṭhatastatra devasya devī girivarātmajā| SP0700402: tapaḥsiddhānmahāyogāñjvalanādityavarcasaḥ|| 40|| SP0700411: kṛtvā pradakṣiṇaṃ śambhoḥ sapraṇāmaṃ mahāmune| SP0700412: gacchatastānmuhurdṛṣṭvā papraccha bhuvaneśvaram|| 41|| SP0700421: ka ete deva saṃsiddhā yogīśāstvāṃ praṇemire| SP0700422: tato devaḥ prahasyaināmuvāca parameśvaraḥ|| 42|| SP0700431: yogasiddhā mahātmāno yoge pāśupate sthitāḥ| SP0700432: ya ihārādhya māṃ devi jahuḥ prāṇānnarottamāḥ|| 43|| SP0700441: ta ete siddhadehārthāḥ svacchandagaticāriṇaḥ| SP0700442: mokṣasiddhiṃ parāṃ niṣṭhāṃ gantāraḥ paramaṃ padam|| 44|| SP0700451: atha saṃcintya suciraṃ vismayāyatalocanā| SP0700452: devaṃ provāca śarvāṇī vacaḥ paramapūjitam|| 45|| SP0700461: yathāhamapi deveśa prāpnuyāṃ siddhimīdṛśīm| SP0700462: kariṣyāmi tathā yatnameṣā cāsmi gatā vibho|| 46|| SP0700471: tataḥ kṛtvā śriyo rūpaṃ devī paramaśobhanam| SP0700472: mahattatra tapastepe sahasraṃ parivatsarān|| 47|| SP0700481: devaścāsyā varaṃ prādāttaiḥ samānaṃ mahādyutiḥ| SP0700482: kṛtsnasyādhyātmatantrasya mayā proktasya bhāmini| SP0700483: mahāyogeśvarī siddhā parārthajñā bhaviṣyasi|| 48|| SP0700491: ayaṃ ca parvataḥ śrīmānnāmnā tava bhaviṣyati| SP0700492: śrīparvata iti khyātaścitradrumavibhūṣitaḥ| SP0700493: samantādyojanaśataṃ mahāpuṇyo bhaviṣyati|| 49|| SP0700501: ihāgamya ca yo devi tvāṃ māṃ ca girinandane| SP0700502: śuciḥ snātvārcayenmartyaḥ sa lokaṃ mama yāsyati|| 50|| SP0700511: yaśceha tyakṣyate prāṇāñchrīgirāvacalottame| SP0700512: trinetraḥ kāmago bhūtvā gāṇāpatyamavāpnuyāt|| 51|| SP0700521: ihāgatya ca ye śailaṃ kariṣyanti pradakṣiṇam| SP0700522: śarvāyatanasaṃyuktaṃ bhaviṣyanti hi te gaṇāḥ|| 52|| SP0700531: atiśayaramaṇīye siddhasaṃghairupete SP0700532: surabhikusumacitre śrīgirau ye pumāṃsaḥ| SP0700533: vyapagatamaladoṣā māṃ prapaśyanti śuddhā SP0700534: viyati vihagayuktaiste vimānaiḥ prayānti|| 53|| SP0709999: iti skandapurāṇe saptatitamo 'dhyāyaḥ||