Skandapurāṇa Adhyāya 69 E-text generated on February 22, 2017 from the original TeX files of: Yokochi, Yuko, ed. The Skandapurāṇa. Vol.III. Adhyāyas 34.1-61, 53-69. The Vindhyavāsinī Cycle. Critical Edition with an Introduction & Annotated English Synopsis. Leiden/Groningen: Brill & Egbert Forsten, 2013. SP0690010: vyāsa uvāca| SP0690011: bhagavansarvalokajña pitāmahasamadyute| SP0690012: tapaḥ kṛtvā tadā devī puṣkalaṃ himavatsutā|| 1|| SP0690021: varaṃ yathepsitaṃ labdhvā brahmaṇo gauravarṇatām| SP0690022: kimanyadakarodvipra tapaso 'nte mahāmune|| 2|| SP0690031: somanandī ca śārdūlaḥ kimavāpa varaṃ śubham| SP0690032: etanme pṛcchato brūhi bhaktāya praṇatāya ca|| 3|| SP0690040: sanatkumāra uvāca| SP0690041: namaskṛtvā mahādevaṃ paramaṃ brahma śāśvatam| SP0690042: yaṃ paṭhanti sadā sāṃkhyāḥ puruṣaṃ pañcaviṃśakam|| 4|| SP0690051: yoginaścaiva ṣaḍviṃśaṃ brahmādyāśca divaukasaḥ| SP0690052: praṇamya parayā bhaktyā śirasā taṃ trilocanam|| 5|| SP0690061: gauryā samāgamo vyāsa śaṃkarasya yathābhavat| SP0690062: tatpravakṣyāmi te sarvaṃ śṛṇu yogavidāṃ vara|| 6|| SP0690071: tasminhimavataḥ śṛṅge tapaḥ kṛtvā suduṣkaram| SP0690072: gaurāṅgī sā tadā bhūtvā śuddhahemasamaprabhā| SP0690073: darśane śaṃkarasyātha śarvāṇī matimādadhe|| 7|| SP0690081: mandaraṃ girimāgamya sahitā somanandinā| SP0690082: apaśyadbhavane bharturdvāramūle samāsthitam| SP0690083: nandinaṃ gaṇapaṃ devī dīptapaṭṭisadhāriṇam|| 8|| SP0690091: tato nandīśvaraṃ dṛṣṭvā bhaktaṃ premṇā girīndrajā| SP0690092: ehi vatsa cirāddṛṣṭastvamityuktavatī tadā|| 9|| SP0690101: nandī samprekṣya tāṃ cāpi gaurāṅgīṃ hemasaprabhām| SP0690102: harṣeṇa mahatā yuktaḥ pādayorapatadbhṛśam| SP0690103: praṇamya sa tadā dhīmānastuvatparvatātmajām|| 10|| SP0690111: namaḥ siddhyai mahādevyai rataye gataye namaḥ| SP0690112: tvaṃ kriyā kāraṇaṃ tvaṃ ca prakṛtirmuktireva ca|| 11|| SP0690121: kāntirdyutistathā tuṣṭiḥ śāntiḥ svastyayanaṃ param| SP0690122: dakṣiṇā niyatirmṛtyuḥ sandhyā vidyudahaḥ kṣapā|| 12|| SP0690131: pṛthivī kauśikī śrīśca śarvāṇī śarvavallabhā| SP0690132: gaṇamātāditiścaiva pavitrā vindhyavāsinī|| 13|| SP0690141: kṛṣṇā kātyāyanī gaurī bhūtamātā tatheśvarī| SP0690142: bhava devi prasannā me bhaktasya praṇatasya ca|| 14|| SP0690151: atha devī tadā dṛṣṭvā nandinaṃ pādayornatam| SP0690152: provāca varadāsmīti sa ca vavre varaṃ śubham|| 15|| SP0690161: prasannā nityameva tvameṣo 'stu vara-m-uttamaḥ| SP0690162: evamastviti sā procya praviveśāyatekṣaṇā|| 16|| SP0690171: agrato 'syā yayau nandī somanandī ca pṛṣṭhataḥ| SP0690172: candralekhā tayormadhye grahayoriva sā babhau|| 17|| SP0690181: dūrādeva samālokya devadevo mudānvitaḥ| SP0690182: ājagāma mahātejāḥ saṃbhramotphullalocanaḥ| SP0690183: papāta pādayordevī devadevasya dhīmataḥ|| 18|| SP0690191: atha devastadāyātāṃ devīṃ girivarātmajām| SP0690192: tāmuvāca suraśreṣṭhaḥ samālokya muhurmuhuḥ|| 19|| SP0690201: diṣṭyāsi prītavadanā diṣṭyā ca saphalaṃ tapaḥ| SP0690202: diṣṭyā cedaṃ varaṃ varṇaṃ gauraṃ kanakasaprabham|| 20|| SP0690211: priyaṃ naḥ sarvathā devi paramaṃ yattvamāgatā| SP0690212: pratijñāṃ pūrayitveha śārdūlo 'yaṃ kutaśca te|| 21|| SP0690221: evamuktā tadā devī bhartrā praṇayapeśalam| SP0690222: kathayāmāsa devāya sarvaṃ caritamātmanaḥ|| 22|| SP0690230: devyuvāca| SP0690231: prāgahaṃ yattvayā deva kṛṣṇavarṇeti bhāṣitā| SP0690232: tadā manyuparītāṅgī gauravarṇasamīpsayā|| 23|| SP0690241: himavacchikharaṃ gatvā tapo 'haṃ mahadāsthitā| SP0690242: cintayantī sadaiva tvāmekapādena saṃsthitā|| 24|| SP0690251: yasminneva dine tatra tapo 'haṃ samupāśritā| SP0690252: tasminnevaiṣa śārdūlaḥ somanandī mamāgrataḥ| SP0690253: vyatiṣṭhata mahādeva bhaktyā paramayā yutaḥ|| 25|| SP0690261: divyaṃ varṣasahasraṃ tu tapoyuktāhamāsthitā| SP0690262: tāvantaṃ kālameṣo 'pi mamātiṣṭhatsamīpataḥ| SP0690263: stabdhalāṅgūlanetrāsyo nirāhāro vilokayan|| 26|| SP0690271: āgatastapasaścānte brahmā mahyaṃ varapradaḥ| SP0690272: tamahaṃ pūrvamasyārthe varamaprārthayaṃ vibho|| 27|| SP0690281: tenāyamamaro deva jarāśokavivarjitaḥ| SP0690282: mamaivānucaraḥ pārśve kṛto yogī ca śaṃkara| SP0690283: varṇaṃ cedamadānmahyaṃ tavādeśātpitāmahaḥ|| 28|| SP0690290: deva uvāca| SP0690291: parituṣṭo 'smi te devi varaṃ vṛṇu yathepsitam| SP0690292: mṛgendro 'yaṃ gaṇaśreṣṭhaḥ somanandī mahābalaḥ|| 29|| SP0690301: yādṛśo mama nandīśastādṛśaste bhaviṣyati| SP0690302: yadanyadbrūhi tatsarvaṃ kariṣyāmi tava priye|| 30|| SP0690310: devyuvāca| SP0690311: yasmindeśe mahādeva tapaścaritamuttamam| SP0690312: taṃ bhūyo 'pi tvayā sārdhaṃ draṣṭumicchāmi śaṃkara|| 31|| SP0690321: evamuktaḥ sa pārvatyā provāca parameśvaraḥ| SP0690322: rocate cārusarvāṅgi gantuṃ tatra mamāvyaye| SP0690323: ramyaṃ taddhimavacchṛṅgaṃ taptaṃ yatra tapastvayā|| 32|| SP0690331: nandinaṃ sa tadāhūya gaṇapāṃśca sahasraśaḥ| SP0690332: jagāma sahito devyā himavantaṃ mahāgirim|| 33|| SP0690341: devairvidyādharaiḥ siddhairgandharvairmunisattamaiḥ| SP0690342: vandyamāno 'sakṛddevaḥ stūyamānaśca sarvataḥ|| 34|| SP0690351: nādinaṃ vṛṣamārūḍhaḥ prakrīḍitagaṇeśvaraḥ| SP0690352: himavadgirimāgamya taṃ pradeśamupāgamat|| 35|| SP0690361: sa taṃ śikharamāsādya ramyaṃ dhātuvibhūṣitam| SP0690362: tutoṣa paramaprīto reme ca sagaṇeśvaraḥ|| 36|| SP0690371: āgataṃ tamatho dṛṣṭvā mūrtimānacalastadā| SP0690372: upatasthe mahādevaṃ praṇipatya kṛtāñjaliḥ|| 37|| SP0690381: kṛtvā tadarghakuṇḍaṃ tu tasmiñchikharasattame| SP0690382: varadānena śailendramanugṛhṇatpinākadhṛk|| 38|| SP0690391: amaro jarayā tyaktaḥ sarvaduḥkhavivarjitaḥ| SP0690392: abhedyaścaiva vajreṇa matprasādādbhaviṣyasi|| 39|| SP0690401: puṇyastvamacalaśreṣṭha bhavitā pāpamocanaḥ| SP0690402: gaurīśikhara ityeva loke khyātiṃ gamiṣyasi|| 40|| SP0690411: dūrādeva nagaśreṣṭha dṛṣṭvā tvāmucchritaṃ janāḥ| SP0690412: sarvapāpairvimokṣyanti yāsyanti ca parāṃ gatim|| 41|| SP0690421: trirātramuṣito yastvāmabhiruhya śucivrataḥ| SP0690422: dṛṣṭvā gaurīmathābhyarcya brāhmaṇaṃ tarpayiṣyati| SP0690423: nārī vātha naro vāpi lokaṃ gauryāḥ sa yāsyati|| 42|| SP0690431: yaśceha tyakṣyate prāṇānniyamena samāhitaḥ| SP0690432: sa gāṇapatyaṃ samprāpya mayā sārdhaṃ cariṣyati| SP0690433: gauryāścātraiva sāṃnidhyaṃ sarvadā te bhaviṣyati|| 43|| SP0690441: tamityuktvā nagaśreṣṭhaṃ devadevastrilocanaḥ| SP0690442: pārvatyā sahitastatra paricakrāma sarvataḥ|| 44|| SP0690451: athāpaśyacchilāṃ vyāsa sauvarṇāṃ maṇibhūṣitām| SP0690452: kathayāmāsa tāṃ devyai śilāṃ paśyeti sa prabhuḥ|| 45|| SP0690461: tamāha devī deveśamiha taptaṃ mayā tapaḥ| SP0690462: priyametanmama sthānaṃ somanandina eva ca|| 46|| SP0690471: atha tāmanujagrāha śilāṃ prītyā bhavastadā| SP0690472: śucirasyāṃ nirāhārastrirātraṃ yaḥ kariṣyati| SP0690473: bhavettaptaṃ tapastena lokaṃ ca tava yāsyati|| 47|| SP0690481: ekapādena yo martyastiṣṭhedekamahaḥ śuciḥ| SP0690482: tapanābhimukho bhūtvā tvadbhaktastvatparāyaṇaḥ| SP0690483: so 'pi yāsyati te lokaṃ gaṇapaśca bhaviṣyati|| 48|| SP0690491: prāṇānparityajedyaśca śilāyāmiha dustyajān| SP0690492: so 'pi taptatapā bhūtvā brahmalokaṃ gamiṣyati|| 49|| SP0690501: imaṃ ca parvatoddeśamāspadaṃ somanandinaḥ| SP0690502: yo 'bhigacchedahorātraṃ so 'pi nandisamo bhavet|| 50|| SP0690511: athāpṛcchatpunardevaḥ pārvatīṃ vicaranprabhuḥ| SP0690512: kathametāni kuṇḍāni babhūvuriha śailaje| SP0690513: evaṃ pṛṣṭā punardevī vākyametajjagāda ha|| 51|| SP0690521: yadāhamāgatā deva tapastaptumiha prabho| SP0690522: stanayoḥ prasrute dhāre mahatyau me tadāsakṛt| SP0690523: ete tābhyāṃ kṛte kuṇḍe sitatoye mahāplave|| 52|| SP0690531: tapastaptumalaṃkārānahaṃ tyaktavatī yadā| SP0690532: tadā tebhyaḥ srutā deva jaladhārāpataddrutam| SP0690533: tayā hīdaṃ mahatkuṇḍaṃ dvitīyaṃ me kṛtaṃ śubham|| 53|| SP0690541: brahmaṇaśca yadā labdhaṃ gauravarṇatvamuttamam| SP0690542: śarīrānme tadā deva kṛṣṇā kośī vyaniṣkramat| SP0690543: tasyāṃ kośyāṃ samutpannametatkuṇḍaṃ tṛtīyakam|| 54|| SP0690551: asminpradeśe deveśa tvāmabhyarcya yathāvidhi| SP0690552: havirbhirmantrayuktābhiragnikāryaṃ kṛtaṃ mayā|| 55|| SP0690561: imāni pādapasthāni valkalāni samāsate| SP0690562: idaṃ kṛṣṇājinaṃ śubhraṃ sthāpitaṃ tatpurā mayā|| 56|| SP0690571: atha śrutvā mahādevaḥ pārvatyā vacanaṃ prabhuḥ| SP0690572: pratyuvāca tadā devīṃ prītyā paramayā yutaḥ|| 57|| SP0690581: stanatoyena ye pūrṇe tava kuṇḍe śaśiprabhe| SP0690582: stanakuṇḍeti tenaite yāsyete khyātimuttamām|| 58|| SP0690591: upavāsī naro yo 'tra snātvābhyarcya ca devatāḥ| SP0690592: tarpayitvā pitṝnsarvānbrāhmaṇānbhojayiṣyati| SP0690593: tadbhavedakṣayaṃ tasya gaṇaścaiva bhaviṣyati|| 59|| SP0690601: alaṃkārātsrutā dhārā yeyaṃ tava varānane| SP0690602: eṣālaṃkāradhāreti nāmnā khyātiṃ gamiṣyati|| 60|| SP0690611: asyāṃ snātvā naro yastu pitṝnsaṃtarpayiṣyati| SP0690612: akṣayaṃ tadbhavecchrāddhamaśvamedhaṃ ca vindati|| 61|| SP0690621: nīlatoyamidaṃ yatte mahatkuṇḍaṃ śubhodakam| SP0690622: nīlakuṇḍamiti khyātimetatsarvatra yāsyati|| 62|| SP0690631: yo 'sminniyamavānsnātvā tarpayetpitṛdevatāḥ| SP0690632: tasyākṣayaṃ bhavetsarvaṃ pāpebhyaśca pramucyate|| 63|| SP0690641: mṛtaśca sa naro devi yatra tatra yathā tathā| SP0690642: kauśikyā vindhyavāsinyā mahāgaṇapatirbhavet|| 64|| SP0690651: agnikāryamiha snātvā yaḥ kuryādbrāhmaṇaḥ śuciḥ| SP0690652: agnihotraṃ hutaṃ tena bhaveddvādaśavārṣikam|| 65|| SP0690661: evamuktvā mahādevaḥ protthāya munisattama| SP0690662: gṛhītvā pādapasthāni valkalāni tadā prabhuḥ| SP0690663: nadī bhaveti samprocya cikṣepa prahasanniva|| 66|| SP0690671: tānyabhūvaṃstadā vyāsa nadī svacchajalā śubhā| SP0690672: taṭajairvividhairvṛkṣairhaṃsacakrāhvaśobhitā|| 67|| SP0690681: tāmuvāca suraśreṣṭhaḥ puṇyatoyavahāṃ nadīm| SP0690682: cīrebhyaḥ prasṛtā yasmāttvamatra saritāṃ varā| SP0690683: loke puṇyatamā tasmānniścīreti bhaviṣyasi|| 68|| SP0690691: tvayi snātvā naraḥ kṣipraṃ sarvapāpairvimucyate| SP0690692: pitṝnsaṃtarpayedyastu śrāddhaṃ tasyākṣayaṃ bhavet|| 69|| SP0690701: kapilāṃ cātra yo dadyādbrāhmaṇāya samāhitaḥ| SP0690702: gosahasraphalaṃ tasya bhaviṣyati varānane|| 70|| SP0690711: agramāruhya yasmāttvamatra taptavatī tapaḥ| SP0690712: agrāraṇyamiti khyātimetadyāsyati sarvataḥ|| 71|| SP0690721: mahatphalaṃ mahāpuṇyaṃ sarvasiddhipradaṃ śubham| SP0690722: pañcayojanasaṃkhyātaṃ gaurīśikharamuttamam|| 72|| SP0690731: ihopoṣya śuciḥ snātvā bhaktyā paramayā yutaḥ| SP0690732: dehabhedaṃ samāsādya vimānastho virājate|| 73|| SP0690741: kṛṣṇājinaṃ mahāpuṇyaṃ sarvapāpaharaṃ tava| SP0690742: idaṃ drakṣyati yo vipraḥ svargastasya na durlabhaḥ|| 74|| SP0690751: yatphalaṃ naimiśāraṇye puṣkareṣu ca yatphalam| SP0690752: tadeva labhate devi dṛṣṭvā kṛṣṇājinaṃ dvijaḥ|| 75|| SP0690761: vatsyāmi caiva satataṃ tvayā sārdhamiha priye| SP0690762: āvāmiha sthitau devi yo 'rcayiṣyati mānavaḥ| SP0690763: āvayorgaṇapo bhūtvā jagatsa vicariṣyati|| 76|| SP0690771: evaṃ nagendraṃ sa tadānugṛhya munīndra sārdhaṃ girirājaputryā| SP0690772: devaiḥ sasiddhairanugamyamānaḥ śarvaḥ punarmandaramājagāma|| 77|| SP0699999: iti skandapurāṇa ekonasaptato 'dhyāyaḥ||