Skandapurāṇa Adhyāya 66 E-text generated on February 22, 2017 from the original TeX files of: Yokochi, Yuko, ed. The Skandapurāṇa. Vol.III. Adhyāyas 34.1-61, 53-69. The Vindhyavāsinī Cycle. Critical Edition with an Introduction & Annotated English Synopsis. Leiden/Groningen: Brill & Egbert Forsten, 2013. SP0660010: sanatkumāra uvāca| SP0660011: devyo 'pi teṣāṃ viditaprayatnā gajottamānāruruhuḥ samantāt| SP0660012: āvirmadānvarṣmavataḥ sudantānpraśastagātrāmbarahastapakṣān|| 1|| SP0660021: supuṣkarānunnatavṛttakumbhānsuvāladhīnañcitacārukarṇān| SP0660022: sudantaveṣṭānkalaviṅkanetrānsuvakṣasaḥ svāsanapṛṣṭhavaṃśān|| 2|| SP0660031: saṃgrāmikānagrajavānvayaḥsthānsuśikṣitānunnatapūrvakāyān| SP0660032: ābaddhavarmāyudhacitraghaṇṭānsamucchritorudhvajavaijayantīn|| 3|| SP0660041: tāsāṃ patākādhvajaśobhitāni vicitranānāyudhabhūṣaṇāni| SP0660042: mātaṅgavṛndāni tadā babhūvurvane vanānīva samāgatāni|| 4|| SP0660051: daityāpi te vāraṇamūrdhni sannā visphārayanto vibabhurdhanūṃṣi| SP0660052: sendrāyudhāḥ sāśaniśabdagarbhāḥ śaileṣu meghā iva saṃnilīnāḥ|| 5|| SP0660061: sainyāni tānyāhanane gajānāmādhoraṇairāśvabhicoditāni| SP0660062: anyonyamāpeturabhīritāni vātena vṛndāni yathā ghanānām|| 6|| SP0660071: vegena nāgānabhisṛtya nāgā madānmadaśyāmamukhānviṣāṇaiḥ| SP0660072: lohābhinaddhairbisakāṇḍagauraiḥ śambūkadeśe-r-abhijaghnurājau|| 7|| SP0660081: prasārya hastānabhitaśca keciddānānugandhaṃ dviradābhiseruḥ| SP0660082: ādhoraṇairaṅkuśapādavāgbhirāvidhyamānāpi madābhidṛptāḥ|| 8|| SP0660091: chinnāni peturniśitaiḥ kṣurapraiḥ samucchritānyātapavāraṇāni| SP0660092: citrāḥ patākā vividhā dhvajāśca paraspareṇāhanane gajebhyaḥ|| 9|| SP0660101: yodhā nipetuḥ pariniṣṭananto viddhāḥ śarairmarmasu devatābhiḥ| SP0660102: saphenamāsyai rudhiraṃ vamanto dhanūṃṣi sajjāni karairdadhānāḥ|| 10|| SP0660111: nāgā nipetuḥ parito 'bhipadmā marmātigairbāṇavarairvibhinnāḥ| SP0660112: devībhirājau ditijādhipānāṃ vātābhinunnā iva gaṇḍaśailāḥ|| 11|| SP0660121: mātaṅgamukhyānpatitānparāsūnraṇājire nīlagirīndrakalpān| SP0660122: gandhena nāgāḥ samadāḥ parītya vinamya kiṃcidvadanairvineduḥ|| 12|| SP0660131: chinnāni vaktrāṇi sakuṇḍalāni bhujāḥ saśastrāśca sucandanāktāḥ| SP0660132: peturgajebhyo 'surayūthapānāṃ devībhirājau niśitaiḥ kṣurapraiḥ|| 13|| SP0660141: cukūjuruccaiḥ parito dhanūṃṣi vinedurāhatya surārimukhyāḥ| SP0660142: vipusphururjyāḥ parikṛṣya muktāḥ śarābhividdhāśca gajā niṣeduḥ|| 14|| SP0660151: nāgaiḥ patadbhirviśikhābhividdhaiḥ samucchritorudhvajacārupṛṣṭhaiḥ| SP0660152: āstīryate bhūranilapranunnaiḥ satālavṛkṣairiva śailapādaiḥ|| 15|| SP0660161: nāgā gajānāhanane 'bhijaghnurdaityāśca devīrditijāṃśca devyaḥ| SP0660162: daityā gajendrāndviradāśca daityānkruddhāḥ saroṣānabhisṛtya tatra|| 16|| SP0660171: śastrābhitaptaiḥ patitaiḥ samantānmātaṅgavṛndairgirisānukalpaiḥ| SP0660172: saṃcārayogyā na babhūva bhūmirāyodhane devatadānavānām|| 17|| SP0660181: abhyarditāni svabalāni dṛṣṭvā devībhirājau nihatadvipāni| SP0660182: sumbho nisumbhaśca samājabhūmimājagmaturdaityapatī rathasthau|| 18|| SP0660191: agresaraiḥ pattituraṃganāgairvrātaiśca devadviṣatāmupetau| SP0660192: visphārayantau dhanuṣī vicitre yuddhāya yattau parighorubāhū|| 19|| SP0660201: jñātvā tayorāgamanaṃ tadānīṃ devī calatpiṅgalakesarāḍhyān| SP0660202: saṃcodayāmāsa rathasya siṃhānvisphārayantī samare dhanūṃṣi|| 20|| SP0660211: jyāniṃ javasyātha turaṃgamānāṃ madapramoṣaṃ ca mahādvipānām| SP0660212: cetovimohaṃ suravidviṣāṃ ca cāpasvanenaiva cakāra devī|| 21|| SP0660221: ājau samāsthāya paraṃ prayatnaṃ śarāḥ surāṇāṃ ripubhiḥ samastāḥ| SP0660222: aprāpya devīṃ patitāḥ pṛthivyāṃ parājayaṃ prāhurivāsurāṇām|| 22|| SP0660231: gabhastibhiḥ sthāvarajaṅgamāni vyāpnoti yadvatsavitā dineṣu| SP0660232: tadvaccharaughairditijādhipānāṃ raṇājire vyāpa balāni devī|| 23|| SP0660241: nipeturāśu vyasavasturaṃgamā vicaskhalurmattagajāḥ kṣaranmadāḥ| SP0660242: cakampire yodhavarāḥ suradviṣāṃ samaṃ samastāḥ samare śarāhatāḥ|| 24|| SP0660251: arcirbhiriddhairjvalito yathānalaḥ kakṣāṇi śuṣkāni dahatyavāritaḥ| SP0660252: dīptaiḥ śaraughaiḥ samare 'maradviṣāṃ sainyāni tadvatpradadāha kauśikī|| 25|| SP0660261: chāyāṃ yathā sthāvarajaṅgamānāṃ madhyaṃdine 'lpāṃ kurute vivasvān| SP0660262: devī tathā tāṃ dhvajinīṃ ripūṇāmalpāvaśiṣṭāṃ samare cakāra|| 26|| SP0660271: āhūya devīmatha dānavādhipau visphārya cāpe mahatī 'bhiseratuḥ| SP0660272: tīkṣṇaiḥ supatrairviśikhaiśca kauśikīṃ saṃchādayāmāsaturāhavājire|| 27|| SP0660281: cāpeṣu yantryāṃ hariṣu dhvajeṣu mahābhujau krodhaparītacittau| SP0660282: daityeśvarau saṃyati devatāyā nicakhnaturbāṇavarānsupatrān|| 28|| SP0660291: daityeśvarāstānatha sāyakaughānacintayitvā ripudarpahantrī| SP0660292: vivyādha daityau yudhi rukmapuṅkhaiḥ suparvabhirbāṇavaraiḥ supatraiḥ|| 29|| SP0660301: daityāvapīṣūnavicintya śūrau gade pragṛhyojjvalacārughaṇṭe| SP0660302: udbhrāmya yatnātiśayena devyā raṇājire cikṣipaturbṛhatyau|| 30|| SP0660311: te vyomni bāṇaiḥ śataśo nikṛtya suparvabhirhāṭakacārupuṅkhaiḥ| SP0660312: ciccheda devī kavace vicitre tayoḥ kṣuraprairaparaiḥ śitāgraiḥ|| 31|| SP0660321: jaghāna cāśvānatha sārathī ca dhvajau ca citrau rathayoścakarta| SP0660322: cakhāna cānyānapi sā pṛṣatkānsuradviṣormarmasu hemapuṅkhān|| 32|| SP0660331: sumbho nisumbhaśca rathāvapāsya daityeśvarau bāṇavarābhitaptau| SP0660332: ādāya nistriṃśavarau tadānīmutpetaturvyoma śitāsinīlam|| 33|| SP0660341: atha nabhasi vimeghe dhautanistriṃśanīle SP0660342: drutataramabhisṛtya grīvayoḥ sampragṛhya| SP0660343: dititanayapatī tau niṣpipeṣāśu devī SP0660344: vigatabhayaviṣādaiḥ stūyamānā munīndraiḥ|| 34|| SP0660351: asṛgatha vadanābhyāmudvamantau saphenaṃ SP0660352: sapadi vihatavīryau piṣṭasarvāṅgasandhī| SP0660353: asubhirapagataistau raktaparyantanetrau SP0660354: kṣititalamabhitastau petaturdaityasiṃhau|| 35|| SP0669999: iti skandapurāṇe ṣaṭṣaṣṭo 'dhyāyaḥ||