Skandapurāṇa Adhyāya 65 E-text generated on February 22, 2017 from the original TeX files of: Yokochi, Yuko, ed. The Skandapurāṇa. Vol.III. Adhyāyas 34.1-61, 53-69. The Vindhyavāsinī Cycle. Critical Edition with an Introduction & Annotated English Synopsis. Leiden/Groningen: Brill & Egbert Forsten, 2013. SP0650010: sanatkumāra uvāca| SP0650011: atha tā devatāḥ kruddhā daityānagresarāṃstadā| SP0650012: nijaghnurvividhaiḥ śastraiste ca tā bibhiduryudhi|| 1|| SP0650021: daityā nānāyudhopetā devīrjaghnustadābhayāḥ| SP0650022: abalā balino dhīrāḥ samare 'maravidviṣaḥ|| 2|| SP0650031: turaṃgiṇasturaṃgasthāḥ padātīśca padātayaḥ| SP0650032: rathino rathasaṃsthāśca gajasthā gajasādinaḥ|| 3|| SP0650041: rathānnāgāsturaṃgāśca rathī nāgāṃsturaṃgamān| SP0650042: padātīḥ sādinaḥ śūrāḥ sādinīśca padātayaḥ|| 4|| SP0650051: devyo 'pi yudhi saṃkruddhāḥ pattisādirathadvipān| SP0650052: nijaghnurdānavendrāṇāṃ prāsaśaktiparaśvadhaiḥ|| 5|| SP0650061: pādaiśca pipiṣuḥ śūrānnipātya yudhi dānavān| SP0650062: bibhidurmuṣṭibhiḥ kāścicchirāṃsi suravidviṣām|| 6|| SP0650071: vidāryoraḥsthalaṃ kāścitsamare darpaśālinām| SP0650072: papuśca rudhiraṃ devyaḥ prāṇaiḥ saha suradviṣām|| 7|| SP0650081: chinnāṃśca khaṇḍaśaḥ kāściddhetīnutsṛjya vegitāḥ| SP0650082: nijaghnurdevatāḥ kruddhā muṣṭibhirvajrasaṃhataiḥ|| 8|| SP0650091: kecinmadāmbuviṣyandaśyāmagaṇḍasthalā gajāḥ| SP0650092: pipiṣuḥ paramakruddhāḥ samare devatārathān|| 9|| SP0650101: kapolabhittisaṃlīnamattaṣaṭpadapaṅktayaḥ| SP0650102: hatārohā gajāḥ kecinnijaghnurdaityadevatāḥ|| 10|| SP0650111: varmiṇaḥ kecidudbhrāntaśitanistriṃśapāṇayaḥ| SP0650112: cicchidurdevatānīkaṃ devatā dānavānapi|| 11|| SP0650121: mattāḥ praticchannamukhāśca kecidgandhena vijñāya gajaṃ gajendrāḥ| SP0650122: ghrātvā tu gandhaṃ sahasābhijaghnurādhoraṇairapyatisaṃgṛhītāḥ|| 12|| SP0650131: visphāryamāṇāni mahādhanūṃṣi mahābalairdānavayodhamukhyaiḥ| SP0650132: tāraṃ viresuḥ samarājireṣu krauñcā iva vyoma śaranniśānte|| 13|| SP0650141: tūryasvanairjyātalasaṃnipātairnāgāśvanādai rathanemighoṣaiḥ| SP0650142: sampūrṇakuñjodarakandaro 'sau vindhyaścacāleva tadā samagraḥ|| 14|| SP0650151: devyaḥ samutsārya raṇe ripūṇāmuccairvineduḥ prasabhaṃ balāni| SP0650152: neduśca nādānparihṛṣṭacittāḥ protsārya devīryudhi daityayodhāḥ|| 15|| SP0650161: balāni kiṃcitkṣatajokṣitāni pracakrire tatra gatāgatāni| SP0650162: mahāvanānīva samīraṇena samīritānyudgatapallavāni|| 16|| SP0650171: chinnāni vaktrāṇi puraḥsarāṇāṃ vicitrahemābharaṇojjvalāni| SP0650172: devībhirājau patitāni rejurnikṛttanālāni yathāmbujāni|| 17|| SP0650181: pratyāhatā vidrutabhītanāgā sā devatābhirnihatāśvayodhā| SP0650182: daityendrasiṃhaiḥ pratisaṃnivṛttairdolāyamāneva camūrbabhūva|| 18|| SP0650191: hatā nipetuḥ samare nadanto devadviṣāmañjanaśailakalpāḥ| SP0650192: devībhirābaddhavicitraghaṇṭā marmātigairbāṇavarairgajendrāḥ|| 19|| SP0650201: balāni teṣāmabhisṛtya vegādabhyāhatānyāśvapaserurājau| SP0650202: mahodadhiṃ prāpya vivṛddhakāle pratyāhatānīva sarijjalāni|| 20|| SP0650211: devyaśca daityāśca mahāsamāje virejire 'nyonyaviṣaktabāṇāḥ| SP0650212: saṃsaktabhāso 'pagame ghanānāmabhre samūhā iva tārakāṇām|| 21|| SP0650221: udghuṣya nāmānyatha dānavendrā nirjagmurāśu svabalādrathasthāḥ| SP0650222: kruddhāḥ suyattā rathināṃ variṣṭhā visphārya citrāṇi śarāsanāni|| 22|| SP0650231: devyo 'pi saṃyattatarā rathasthāḥ kruddhā javenātha tadābhisasruḥ| SP0650232: meghasvanaṃ pratyudiyāya ṣaṣṭhī kārtasvaraṃ mṛtyurudīrṇakopā|| 23|| SP0650241: drumeṇa lakṣmīryudhi saṃsasañje mayena kāntiḥ saramā mureṇa| SP0650242: ghanena caṇḍā niyatiḥ khareṇa prabhāvatī dhundhumayātsaroṣā|| 24|| SP0650251: daityā yuyutsotsukamānasāste devīḥ samāyāḥ svabhujaiḥ saśastraiḥ| SP0650252: abhyāyayuḥ śīghramamṛṣyamāṇāḥ khyātāvalepāḥ svarathaiḥ suyattāḥ|| 25|| SP0650261: jyotiḥprakāśāṃstapanīyapuṅkhānākarṇapūrṇāyatacāpamuktān| SP0650262: sampreṣayāmāsuradīnasattvā bāṇapravekānyudhi devatānām|| 26|| SP0650271: devyo 'tha teṣāṃ niśitānsupuṅkhānmarmacchido dūragamānsupatrān| SP0650272: āgacchatāṃ dānavayūthapānāṃ bāṇānanantānsasṛjustathaiva|| 27|| SP0650281: te bāṇamukhyā vividhā virejuranyonyamuktā vyatiṣajyamānāḥ| SP0650282: te pūrṇamāsyāṃ vighane dinānte bhāsāṃ samūhā iva candrasaurāḥ|| 28|| SP0650291: chinnā nipeturyudhi devatābhirbhujāḥ saśastrā ditijādhipānām| SP0650292: nirastabhogā nibiḍā bṛhanto nigīrṇajihvā iva pannagendrāḥ|| 29|| SP0650301: meghasvanasyātha raṇe tadānīṃ kruddhā śaraughānvisasarja ṣaṣṭhī| SP0650302: āgacchatastānabhitaḥ pṛṣatkaiściccheda daityaḥ śataśo 'ntarikṣe|| 30|| SP0650311: bāṇānathodvīkṣya tadā nikṛttāṃl laghvīyaso 'nyānvisasarja tūrṇam| SP0650312: daityo 'pi tānāpatataḥ pṛṣatkānvrātaiḥ śarāṇāṃ bahuśaścakarta|| 31|| SP0650321: nikṛtya bāṇānditijaḥ purastāṃścikṣepa ṣaṣṭhyā daśa rukmapuṅkhān| SP0650322: tānāśu ṣaṣṭhī prativārya daityaṃ vivyādha ṣaṣṭyā tapanīyapuṅkhaiḥ|| 32|| SP0650331: sa tairvibhinno rudhirāktamūrtiḥ pravihvalaḥ kiṃcidavāṅbabhūva| SP0650332: apākarottaṃ samarātsa sūto rathena jāmbūnadacitritena|| 33|| SP0650341: kārtasvaraḥ kāñcanacitrapuṅkhānsasarja devyāḥ samare pṛṣatkān| SP0650342: ciccheda tānmṛtyurudārapuṅkhairanāgatāneva śarāñcharaughaiḥ|| 34|| SP0650351: chittvā śarāṃstasya śarairvicitrairvivyādha taṃ vakṣasi pañcaṣaṣṭyā| SP0650352: bhinnaḥ sa tairāśu tathā vireje vyomnyarkapādairiva vārivāhaḥ|| 35|| SP0650361: aśvāṃśca tasyāśu jaghāna mṛtyuḥ pṛthakpṛṣatkaistapanīyapuṅkhaiḥ| SP0650362: āprutya daityo 'tha rathāddhatāśvātpragṛhya carmāsivaraṃ ca dhautam|| 36|| SP0650371: kruddho nitāntāyataraktanetro vegena devīmabhitaḥ sasāra| SP0650372: taccarma tasyāpatataḥ śaraughaiścakarta mṛtyuḥ śataśaḥ śitāgraiḥ|| 37|| SP0650381: sa kṛttacarmāvaraṇo 'surendro nistriṃśamudyamya niśātadhāram| SP0650382: abhyadravanmṛtyumṛbhūṃ tadānīṃ khe rohiṇīṃ megha ivābhividyut|| 38|| SP0650391: tamāpatantaṃ yudhi kālakalpaṃ mṛtyuḥ śarairugrabhujaṃgatulyaiḥ| SP0650392: jaghāna marmasvabhilakṣiteṣu vyayojayaccāsubhirenamāśu|| 39|| SP0650401: lakṣmī drumaṃ bāṇavarairajayyā samākiradvāraṇarājalīlam| SP0650402: karṇāntamuktairniśitairajihmai raṇājire cārusuvarṇapuṅkhaiḥ|| 40|| SP0650411: ajihmagāste vividhāḥ supatritā drumasya gātreṣu nipeturāhave| SP0650412: sa tairvicitraiḥ śuśubhe viṣaktairmahādrumaḥ pakṣigaṇairivāśritaiḥ|| 41|| SP0650421: lakṣmīṃ tataḥ kiṃpuruṣādhipo 'sau vivyādha bāṇairdaśabhiḥ supuṅkhaiḥ| SP0650422: vaktre supūrṇendusamānavaktrāṃ bāhvoḥ pṛthakcāṣṭaśatena dhīraḥ|| 42|| SP0650431: acintayitveṣuvarānvarāsyā mukhe 'sya tīkṣṇānnicakhāna bāṇān| SP0650432: anyānasaṃkhyāṃśca pṛthakśarīre supatritānhāṭakamṛṣṭapuṅkhān|| 43|| SP0650441: lakṣmyāstato daityapatiḥ śitena bhallena ciccheda rathadhvajāgram| SP0650442: aśvāṃśca tasyāścaturaścaturbhiḥ sūtaṃ ca vivyādha śareṇa tūrṇam|| 44|| SP0650451: nārācamādāya tato 'sya lakṣmīrjaghāna sūtaṃ yudhi devaśatroḥ| SP0650452: vivyādha vāhāṃśca pṛthakpṛṣatkairdhvajaṃ ca ciccheda rathasya tūrṇam|| 45|| SP0650461: yantrā vinā tasya rathaṃ tadānīṃ te sāyakairapratimaiḥ prataptāḥ| SP0650462: saṃgrāmabhūmerapaninyurāśu prāṇānivāśvāḥ parirakṣamāṇāḥ|| 46|| SP0650471: kāntirmayaṃ bāṇaśatairavākiranmayaśca kāntiṃ niśitaiḥ śaraughaiḥ| SP0650472: nīhārapātairiva sāndhakāraṃ tadā tayorantaramāsa tatra|| 47|| SP0650481: ādānasaṃdhānavikarṣaṇeṣu sthānakramapragrahatejaneṣu| SP0650482: śikṣāguṇaistāvaparaspareṇa viśeṣayāmāsaturājimadhye|| 48|| SP0650491: kāntirmayāstānnicakarta bāṇānmayaśca kāntyā viśikhānvisṛṣṭān| SP0650492: chidraṃ samāsedaturapradhṛṣyau kiṃcinna tau tatra parasparasya|| 49|| SP0650501: aśveṣu sūte sarathe dhvaje ca sarveṣu gātrāvayaveṣu cāsya| SP0650502: ajihmagānhāṭakamṛṣṭapuṅkhānmayasya kāntirnicakhāna bāṇān|| 50|| SP0650511: mayaśca kāntiṃ sarathāṃ sasūtāṃ sacārucitradhvajavājimukhyām| SP0650512: saṃchādayāmāsa śitaiḥ pṛṣatkairvanasthalīṃ megha ivāmbuvarṣaiḥ|| 51|| SP0650521: kruddhātha kāntiḥ samare mayasya nārācamukhyena supatritena| SP0650522: sūtaṃ jaghānāśu ripostadānīmaṣṭābhiraṣṭau turagāṃśca bāṇaiḥ|| 52|| SP0650531: hatāśvasūto viratho mayo 'tha nistriṃśamādāya niśātadhāram| SP0650532: jñātvaiva kāntyāḥ samare prabhāvaṃ vihāya yuddhaṃ viyadutpapāta|| 53|| SP0650541: vivyādha tīkṣṇaiḥ saramā raṇājire bāṇairmuraṃ dānavadaityayūthapam| SP0650542: daityo 'pi bāṇaiḥ saramāmajihmagairabhyāhanadgṛdhramayūrapatribhiḥ|| 54|| SP0650551: kruddhātha devī niśitena tasya ciccheda bhallena dhanurvicitram| SP0650552: anyaddhanuḥ so 'tha tadā gṛhītvā vivyādha devyāścaturasturaṃgān|| 55|| SP0650561: te vihvalāḥ śoṇitamudvamanto daityendrabāṇābhihatāsturaṃgāḥ| SP0650562: bhūmau nipetuḥ samare śvasantaḥ prāṇāñjahuścāśu samaṃ samastāḥ|| 56|| SP0650571: kruddhātha devī saramāsurasya nistriṃśamudyamya supītadhāram| SP0650572: utpatya khaṃ tasya tadā jaghāna yantāramaśvāṃśca mahāpramāṇān|| 57|| SP0650581: muro 'tha vegena tadāntarikṣamutpatya kopānnihatāśvasūtaḥ| SP0650582: vivyādha devīṃ daśabhiḥ śitāgraiḥ śarairurasyugrabhujaṃgakalpaiḥ|| 58|| SP0650591: acintayitvā saramā śarāṃstāndhanurviciccheda tadā murasya| SP0650592: sa kṛttadhanvā viyatīndraśatrurantardadhe saṃyugamāśu hitvā|| 59|| SP0650601: vivyādha caṇḍā ghanamāpatantaṃ śaraiḥ śitāgrairyudhi rukmapuṅkaiḥ| SP0650602: viddhaḥ sa tairdaityapatirbabhāse karairivendorasitaḥ payodaḥ|| 60|| SP0650611: abhyadravattānavicintya bāṇāṃścaṇḍāṃ ghanaḥ sāyakajālavarṣī| SP0650612: āgacchatastasya śaraiḥ supatrairvivyādha caṇḍā rathavājimukhyān|| 61|| SP0650621: ciccheda daityo 'pi samucchritāgraṃ dhvajaṃ turaṃgāṃśca jaghāna devyāḥ| SP0650622: hitvā rathau tāvavatīrya bhūmiṃ gṛhītacarmāsivarau prayattau|| 62|| SP0650631: viceraturmaṇḍalamājimadhye bhūmiṃ tadāgrāṅgulibhiḥ spṛśantau| SP0650632: tāṃstāṃśca mārgāṃl laghupādacārau chidraṃ na cānyonyamavāpatustau|| 63|| SP0650641: abhiprutoccaprutasiṃhayātānnivṛttakākrīḍitakordhvabāhūn| SP0650642: khagāvalīnābhihatāpayātānniṣaṇṇakāviddhaśirobhighātān|| 64|| SP0650651: utprutya vegena tadātha tasya śirodharāmāśu cakarta caṇḍā| SP0650652: sa kṛttamūrdhā nipapāta tasyāṃ saṃgrāmabhūmāvurasāśu daityaḥ|| 65|| SP0650661: sa śoṇitādigdhavapustadānīṃ ghanaḥ parāsuḥ patito dharitryām| SP0650662: rarāja sandhyācchuritorumūrttirviyadgato nīla ivāmbuvāhaḥ|| 66|| SP0650671: vivyādha tīkṣṇairniyatiḥ supatraiḥ kharaṃ śarairvakṣasi hemapuṅkhaiḥ| SP0650672: āyodhane saṃmukhamāpatantaṃ bhallena cāsya dhvajamuccakarta|| 67|| SP0650681: viddhaḥ sa tairabhyapatatsaroṣo devīṃ jighāṃsuḥ samare 'rihantā| SP0650682: gurvīṃ gadāṃ cāśu tadā gṛhītvā cikṣepa devyā rudhirāktamūrttiḥ|| 68|| SP0650691: sā dānavāgryeṇa gadā pramuktā vicitrahemojjvalacārughaṇṭā| SP0650692: saṃcūrṇayāmāsa rathaṃ niyatyā yantrīṃ dhvajaṃ cāśu samucchritāgram|| 69|| SP0650701: utpatya tūrṇaṃ niyatiḥ svavāhātkrodhena saṃraktavilolanetrā| SP0650702: abhyetya taṃ dānavayodhamukhyaṃ khaḍgena madhye 'sya śiraḥ paphāla|| 70|| SP0650711: sa dānavo visphuṭitottamāṅgaḥ kṣitau vireje srutaraktadhāraḥ| SP0650712: vajreṇa bhinnaḥ śikharāgradeśe giriryathā dhāturasapravāhī|| 71|| SP0650721: prabhāvatī dhundhumajihmayātaiḥ śilīmukhairabhyahanatsupatraiḥ| SP0650722: urasyudārā daśabhiḥ śitāgrairghane ghanavrātasamānavarṇaiḥ|| 72|| SP0650731: jaghāna sā ṣoḍaśa devatāresturaṃgamānṣoḍaśabhiḥ pṛṣatkaiḥ| SP0650732: nihatya caikena rathasya sūtamekena cāsya dhvajamuccakarta|| 73|| SP0650741: dhundhurgadāṃ bhārasahasragurvīṃ cikṣepa kārtasvaracārughaṇṭām| SP0650742: tāmāpatantīṃ śataśaścakarta prabhāvatī daityapatipramuktām|| 74|| SP0650751: ādāya daityaḥ parighaṃ mahāntamāprutya vāhādabhitaḥ sasāra| SP0650752: devīmasāvañjanaśailanīlo raṇājire kāla ivāttadaṇḍaḥ|| 75|| SP0650761: abhyāpatantaṃ yudhi dānavendraṃ devī śarairabhyahanatsupatraiḥ| SP0650762: devyā samastānavicintya bāṇānabhyetya tāmāhavamūrdhni roṣāt|| 76|| SP0650771: udbhrāmya vaivasvatadaṇḍakalpaṃ lauhaṃ prayastaṃ parighorubāhuḥ| SP0650772: nyapātayattaṃ parighaṃ rathe 'syā girernitambe kuliśaṃ yathendraḥ|| 77|| SP0650781: acūrṇayattaṃ rathamāśu devyāḥ sāśvaṃ sasūtadhvajahemacakram| SP0650782: kālāyaso 'sau parigho 'surāsto vegena tatrāpasasāra devī|| 78|| SP0650791: dṛṣṭvā sa tāṃ tatra tadāpayātāṃ tameva lauhaṃ parighaṃ gṛhītvā| SP0650792: abhyadravaddānavayodhamukhyo divīva citrāmasitaḥ payodaḥ|| 79|| SP0650801: utpatya sā divyavarāstramuktaiḥ kṣurapramukhyaiḥ parighaṃ cakarta| SP0650802: udyamya muṣṭiṃ nibiḍaṃ tato 'syā bhūyo 'tha daityo viyadutpapāta|| 80|| SP0650811: taṃ marmagairmarmasu bāṇamukhyaiḥ sātāḍayaddānavamāśu devī| SP0650812: bhinnaḥ sa tairmarmagamaiḥ supuṅkhairantardadhe dānavayodhamukhyaḥ|| 81|| SP0650821: atha samaramapāsya yodhamukhyairvihataparākramapauruṣairupetaiḥ| SP0650822: surapatiripavo vinadya nādāndviradavarānadhitasthurāttaśastrāḥ|| 82|| SP0659999: iti skandapurāṇe pañcaṣaṣṭo 'dhyāyaḥ||