Skandapurāṇa Adhyāya 63 E-text generated on February 22, 2017 from the original TeX files of: Yokochi, Yuko, ed. The Skandapurāṇa. Vol.III. Adhyāyas 34.1-61, 53-69. The Vindhyavāsinī Cycle. Critical Edition with an Introduction & Annotated English Synopsis. Leiden/Groningen: Brill & Egbert Forsten, 2013. SP0630010: sanatkumāra uvāca| SP0630011: atha nirjitya samare devāndevadviṣastadā| SP0630012: ājagmuḥ sahitā vindhyaṃ śikharālīnatoyadam|| 1|| SP0630021: prasthāpya vidhivatsarvāṃstau tadā daityadānavān| SP0630022: remāte sahitau vindhye kiṃnarodgītakandare|| 2|| SP0630031: ārakṣikastayostatra mūko nāma mahāsuraḥ| SP0630032: apaśyacchikhare devīṃ jvalantīmiva tejasā|| 3|| SP0630041: puṇyalakṣaṇasaṃpūrṇāṃ divyābharaṇabhūṣitām| SP0630042: āgatāṃ tatra tāṃ siddhiṃ puṇyānāṃ karmaṇāmiva|| 4|| SP0630051: atha mūkastadā devīṃ vismayotphullalocanaḥ| SP0630052: dṛṣṭvā jagāma manasā sumbhaṃ dānavasattamam|| 5|| SP0630061: yatheyaṃ cārusarvāṅgī pradhānā sarvayoṣitām| SP0630062: tathā puṃsāṃ pradhāno 'sau sumbho daityendracandramāḥ|| 6|| SP0630071: vistīrṇavakṣasastasya viśālajaghanasthalā| SP0630072: anurūpā bhavetpatnī dīrghākṣasyāsitekṣaṇā|| 7|| SP0630081: iti saṃcintya manasā tāmuvāca sumadhyamām| SP0630082: kā tvaṃ trastasamudbhrāntamṛgaśāvavilocane|| 8|| SP0630091: kaḥ pitā te 'navadyāṅgi kā vā mātā tavānaghe| SP0630092: kimarthaṃ vā vasasyatra girau dānavasevite|| 9|| SP0630101: evamuktātha mūkena mahāyogā sureśvarī| SP0630102: vijñāya manasā kālaṃ prāptaṃ sumbhanisumbhayoḥ|| 10|| SP0630111: smitapūrvamidaṃ prāha vākyaṃ vākyaviśāradā| SP0630112: mānuṣīṃ māṃ vijānīhi girāvasminkṛtālayām|| 11|| SP0630121: ātreyaḥ svargato vidvānpitā cakracaro mama| SP0630122: vihāya māṃ purā bālāṃ mātāpyanugatā patim|| 12|| SP0630131: ājñāptāsmi tadā mātrā pradāyāstrāṇi dānava| SP0630132: vasa vindhye girau ramye yogyāṃ ca kuru sarvadā|| 13|| SP0630141: sāhaṃ vacanamāryāyāḥ pālayantī nagottame| SP0630142: vasāmi siṃhaśārdūlamātaṅgamṛgasevite|| 14|| SP0630151: iti devyā vacaḥ śrutvā mūkaḥ saṃhṛṣṭamānasaḥ| SP0630152: jagāma dānavaśreṣṭhaṃ sumbhaṃ draṣṭuṃ kṛtatvaraḥ|| 15|| SP0630161: atha sumbhaṃ samāsādya harṣeṇotphullalocanaḥ| SP0630162: ācacakṣa ivākārairapūrvaṃ ratnadarśanam|| 16|| SP0630171: taṃ dṛṣṭvā vismayotphullaraktāyatavilocanam| SP0630172: mūkamāha tadā sumbhaḥ kasmāttuṣṭo 'si dānava|| 17|| SP0630181: evamuktaḥ sa sumbhena mūko vacanamabravīt| SP0630182: apūrvamadya dṛṣṭaṃ me strīratnaṃ śikhare gireḥ|| 18|| SP0630191: na tādṛśā manuṣyeṣu na deveṣvasti sundarī| SP0630192: na rakṣaḥsu na yakṣeṣu na gandharvapureṣu vā|| 19|| SP0630201: na nāgeṣu na siddheṣu na daityapativeśmasu| SP0630202: dṛṣṭapūrvā mayā rājanyādṛśā sā varāṅganā|| 20|| SP0630211: kā tvaṃ kasya kimarthaṃ vā vasasīha girāviti| SP0630212: pṛṣṭābravīnmayā vākyamātreyaduhitā hyaham|| 21|| SP0630221: vasāmi cātra vindhyasya śikhare māturājñayā| SP0630222: iti bhartuḥ samākhyāya vireme mūkadānavaḥ|| 22|| SP0630231: atha sumbhasya hṛdaye mūkasya vacasā saha| SP0630232: kāmo 'vakāśamakarodvināśāya suradviṣām|| 23|| SP0630241: tataḥ provāca daityendraḥ kāmākulitamānasaḥ| SP0630242: gaccha mūka madarthe tāṃ pralobhaya sumadhyamām|| 24|| SP0630251: evamuktaḥ sa sumbhena drutamutthāya dānavaḥ| SP0630252: prayayau yatra sā devī prāganenābhilakṣitā|| 25|| SP0630261: taṃ dṛṣṭvā dānavaṃ devī kṛtāñjalimupasthitam| SP0630262: kimarthamāgato 'sīti mūkaṃ pṛṣṭavatī tadā|| 26|| SP0630271: evaṃ pṛṣṭo 'tha kauśikyā prāhetthaṃ mūkadānavaḥ| SP0630272: ārye dūto 'smi sumbhasya tvatsamīpamupāgataḥ|| 27|| SP0630281: atha devī smitaṃ kṛtvā prasannamabhivīkṣya tam| SP0630282: itthamāhāgataṃ dūtaṃ kimāhāsau 'sureśvaraḥ|| 28|| SP0630291: iti pṛṣṭastadā devyā prāha mūkaḥ kṛtāñjaliḥ| SP0630292: ārye daityeśvaraḥ sumbhaḥ patnītvena vṛṇoti te|| 29|| SP0630301: tasya dānavasiṃhasya jetuḥ śakrasya saṃyuge| SP0630302: bhavāgryā sarvapatnīnāṃ patnī mṛgavilocane|| 30|| SP0630311: evamuktā tadā tena vihasyāhāmareśvarī| SP0630312: svabāhūnavalokyetthaṃ yuddhaśulkāmavaihi mām|| 31|| SP0630321: māṃ vinirjitya daityo 'sau patnīṃ vai kartumarhati| SP0630322: mayā vā nihato yātu kākagomāyubhojyatām|| 32|| SP0630331: evamuktavatīṃ devīmāha mūko hasanniva| SP0630332: patyā dānavadaityānāṃ kiṃ te yuddhena bhāmini|| 33|| SP0630341: kruddhasya tasya samare na śaśāka nirīkṣitum| SP0630342: mukhamairāvataskandhagato 'pi valavṛtrahā|| 34|| SP0630351: śrutvā tadvacanaṃ tasya prāha devī smayanniva| SP0630352: tṛṇāni mama daityendrāḥ sarve 'pi raṇamūrdhani|| 35|| SP0630361: nivedayasva sumbhasya gaccha tvaṃ dānavādhama| SP0630362: dautyenāsi yataḥ prāpto mayāto na vihanyase|| 36|| SP0630371: atha praṇamya tāṃ mūko yayau pārśvaṃ suradviṣaḥ| SP0630372: anujñātaśca tenāsāvākhyātumupacakrame|| 37|| SP0630381: sā mayā prārthitā kanyā tvadarthe dānavottama| SP0630382: uvāca yuddhaśulkāsmi jitvā māṃ netumarhati|| 38|| SP0630391: bhūyaścoktavatī rājangarvamālambya sāṅganā| SP0630392: tṛṇāni mama saṃgrāme daityā iti savismayā|| 39|| SP0630401: tattadā vacanaṃ tasyā mūkenoktaṃ niśāmya saḥ| SP0630402: krodhāddarpācca kāmācca mamṛṣe nāsurottamaḥ|| 40|| SP0630411: athotthāya sabhāṃ ramyāmagacchaddānavādhipaḥ| SP0630412: sphāṭikastambhaniryūhāṃ vicitramaṇitoraṇām|| 41|| SP0630421: tasyāṃ siṃhāsane haime svāstīrṇe mahati sthire| SP0630422: niṣasāda mahābāhuḥ sukhāyāṃ varuṇo yathā|| 42|| SP0630431: anu tasya nisumbho 'pi niṣasāda varāsane| SP0630432: ratnāṅgadāṃśunivahacchuritoraḥsthalastadā|| 43|| SP0630441: tayoranu mahāsattvā viviśurdaityadānavāḥ| SP0630442: darīṃ himavato ramyāṃ kariśyāmā ivāmbudāḥ|| 44|| SP0630451: atha teṣūpaviṣṭeṣu daityadānavarājasu| SP0630452: provāca vacanaṃ sumbho ghanastanitanisvanaḥ|| 45|| SP0630461: ārakṣiko girau vindhye madīyo mūkadānavaḥ| SP0630462: vindhyasya śikhare kanyāṃ dṛṣṭavāṃścārurūpiṇīm|| 46|| SP0630471: yuddhaśulkāhamityāha madarthe 'nena sā vṛtā| SP0630472: tṛṇāni mama daityendrā bhūyaścoktavatī kila|| 47|| SP0630481: jitvā tāṃ prasabhaṃ kanyāṃ samare garvaśālinīm| SP0630482: viceṣṭamānāmavaśāmadyaivānetumutsahe|| 48|| SP0630491: atha tasya vacaḥ śrutvā śambhurnāma mahāsuraḥ| SP0630492: prahasyoccairmahābāhuritthamāhāsureśvaram|| 49|| SP0630501: vāmaprakṛtayaḥ sarvāḥ svabhāvena varāṅganāḥ| SP0630502: parisāntvyāsakṛdrājaṃstvaṃ tāmādātumarhasi|| 50|| SP0630511: śrutvātha vacanaṃ śambhormayo dānavasattamaḥ| SP0630512: provācābhinavotphullanīlanīrajalocanaḥ|| 51|| SP0630521: ākāraḥ kaḥ punastasyāḥ kā vā ceṣṭāsurādhipa| SP0630522: pārśvasthāni ca kānyasyāḥ sadopakaraṇāni vā|| 52|| SP0630531: ityuktavati daityendre maye mattebhavikrame| SP0630532: atha daityapatirmūkaṃ pārśvasthaṃ samacodayat|| 53|| SP0630541: yaṃ praśnaṃ pṛṣṭavāṃstatra mayo matimatāṃ varaḥ| SP0630542: mūkastu taṃ tadā sarvamākhyātumupacakrame|| 54|| SP0630551: asau susaṃsthitā tryakṣā karāladaśanānanā| SP0630552: aṣṭabāhurghanaśyāmā sunasā valgunisvanā|| 55|| SP0630561: pārśvasthāni sadā tasyāḥ sarvapraharaṇāni ca| SP0630562: tanutrāṇi ca mukhyāni citrāṇyābharaṇāni ca|| 56|| SP0630571: atyādityaṃ vapustasyāḥ kāntiścātiniśākarā| SP0630572: ityākhyāya tadā mūko vireme daityasaṃsadi|| 57|| SP0630581: atha dīrghaṃ viniḥśvasya tadā mayamahāsuraḥ| SP0630582: provāca sadasi svantaṃ vaco vacanakovidaḥ|| 58|| SP0630591: nūnamutpāditā devaiḥ kṛtyā yudhi parājitaiḥ| SP0630592: vindhyaṃ mahīdhramāyātā vināśāya suradviṣām|| 59|| SP0630601: tadalaṃ te tayā rājansanti kanyāḥ sumadhyamāḥ| SP0630602: dīrghākṣyaścārusarvāṅgyo daityadānavaveśmasu|| 60|| SP0630611: samyagāhṛtya tā rājannanurūpāḥ kalasvanāḥ| SP0630612: yatheṣṭaṃ krīḍa satataṃ prāsādodarasaṃsthitaḥ|| 61|| SP0630621: evamukte tadā vākye mayenāsurasaṃsadi| SP0630622: prāha vākyaṃ tadā sumbho vihasyetthaṃ mahāsuraḥ|| 62|| SP0630631: yadi sā devataiḥ sṛṣṭā kṛtyā dānavaśāsane| SP0630632: ahatvā dānavānāśu tadā sā na viraṃsyate|| 63|| SP0630641: yāvadeva na kṛtyāsmānabhiyuṅkte kṛtodyamā| SP0630642: tāvadeva prasahyāśu tāṃ vaśe kartumarhatha|| 64|| SP0630651: tato 'numenire sarve daityadānavasattamāḥ| SP0630652: vacanaṃ daityarājasya kālenābhipracoditāḥ|| 65|| SP0630661: atha sadasi samastāndaityasiṃhāṃstadānīṃ SP0630662: tridaśapativijetā vākyametadvivṛtya| SP0630663: udapatadavalambasvacchaśubhroruhāro SP0630664: navajalabharanamraḥ prāvṛṣīvāmbuvāhaḥ|| 66|| SP0639999: iti skandapurāṇe triṣaṣṭo 'dhyāyaḥ||