Skandapurāṇa Adhyāya 62 E-text generated on February 22, 2017 from the original TeX files of: Yokochi, Yuko, ed. The Skandapurāṇa. Vol.III. Adhyāyas 34.1-61, 53-69. The Vindhyavāsinī Cycle. Critical Edition with an Introduction & Annotated English Synopsis. Leiden/Groningen: Brill & Egbert Forsten, 2013. SP0620010: sanatkumāra uvāca| SP0620011: atha nirjitya daityendrau divaṃ vikramaśālinau| SP0620012: jagmatuḥ sahitau daityairvindhyaṃ tuṅgaśiloccayam|| 1|| SP0620021: sampūjya vidhivaddaityānprasthāpya bhrātarau tadā| SP0620022: remāte vindhyapādeṣu phullapādapasānuṣu|| 2|| SP0620031: daityābhyāmatha vijñāya brahmā suraparābhavam| SP0620032: vicintyaikamanāḥ samyagvadhopāyaṃ tayostadā|| 3|| SP0620041: tilaṃ tilaṃ samādāya ratnebhyaścārudarśanām| SP0620042: sasarja kamanīyāṅgīmaṅganāṃ valgunisvanām|| 4|| SP0620051: tilottameti tasyāśca nāma cakre pitāmahaḥ| SP0620052: divyānāmapi sā strīṇāmupameva tadā babhau|| 5|| SP0620061: atisaṃpūrṇavaktrāṃ tāmatīndīvaralocanām| SP0620062: atihaṃsasvanālāpāmatimattebhagāminīm|| 6|| SP0620071: lakṣmī nirīkṣya savrīḍā paṅkajenāvṛṇonmukham| SP0620072: vapurbhiḥ svaiśca cārvaṅgyāṃ trepurudyānadevatāḥ|| 7|| SP0620081: tāmutpādya tato dhātā pākaśāsanamabravīt| SP0620082: śambhunā madanaḥ pūrvaṃ nirdagdho locanāgninā|| 8|| SP0620091: tasya prodbhūtaye yāmaḥ sarve pārśvaṃ pinākinaḥ| SP0620092: tamārādhya tathā kurmo yathā syānmadanaḥ punaḥ|| 9|| SP0620101: atha te brahmaṇā sārdhaṃ tayā cāsuravidviṣaḥ| SP0620102: jagmurvindhyagireḥ śṛṅgaṃ yatrāste bhagavānharaḥ|| 10|| SP0620111: tatra śarvamapaśyanto dadhyuste surasattamāḥ| SP0620112: gṛṇantaḥ praṇavaṃ sarve śivasaṃnyastacetasaḥ|| 11|| SP0620121: atha liṅgaṃ samuttasthau teṣāṃ madhye divaukasām| SP0620122: susaṃhataṃ susaṃśliṣṭaṃ samūhastejasāmiva|| 12|| SP0620131: uccacāra tadā tasmāduccairvāgviśadākṣarā| SP0620132: nirdagdho 'yaṃ mayā pāpastapasvijanakaṇṭakaḥ|| 13|| SP0620141: yuṣmadarthe vimokṣyāmi kāryaṃ vo yaḥ kariṣyati| SP0620142: karotu paritaśceyaṃ māṃ pradakṣiṇamaṅganā|| 14|| SP0620151: evamuktā maheśena sā cakāra pradakṣiṇam| SP0620152: saṃnidhāyāñjaliṃ mūrdhni raktendīvarakomalam|| 15|| SP0620161: neme mūrtiṃ tadā pūrvāṃ niḥsasāra tato mukham| SP0620162: tryakṣaṃ prasannaṃ bimbauṣṭhamamitadyutikāntimat|| 16|| SP0620171: atha tejo viniḥsṛtya vadanendoḥ pinākinaḥ| SP0620172: tāṃ viveśāṅganāmāśu śaradbhāskarabhāsvaram|| 17|| SP0620181: atha sā dakṣiṇāṃ mūrtiṃ praṇeme cārudarśanā| SP0620182: nirjagāma tadā dīptaṃ mukhaṃ suragurostataḥ|| 18|| SP0620191: vāribhārālasāmbhodarucimadbhīmanisvanam| SP0620192: karāladaśanodbhāsi dīptaraktāntalocanam|| 19|| SP0620201: atyādityaṃ tatastejo mukhānniḥsṛtya dakṣiṇāt| SP0620202: dṛśyamānaṃ suraiḥ sarvairviveśa pramadottamām|| 20|| SP0620211: praṇeme sā tatastasya paścimāṃ mūrtimañjasā| SP0620212: niścakrāma tatastasyā mukhaṃ tryakṣamanuttamam|| 21|| SP0620221: tatastejo viniḥsṛtya mukhendormadanadviṣaḥ| SP0620222: dīpyamānaṃ viveśāśu tāmeva pramadottamām|| 22|| SP0620231: uttarāṃ mūrtimāgamya praṇeme sā kṛtāñjaliḥ| SP0620232: tasyā mukhaṃ susaṃpūrṇaṃ suprasannaṃ viniryayau|| 23|| SP0620241: tasmāttejo viniḥsṛtya sūryadīptānalaprabham| SP0620242: viveśa pramadāmāśu tāmeva varavarṇinīm|| 24|| SP0620251: mukhāni devadevasya surāṇāmarthasiddhaye| SP0620252: catvāri niryayurdikṣu na tasyā rūpavismayāt|| 25|| SP0620261: ātmasaṃsthaṃ purā tejo dagdhvā yanmadanaṃ kṛtam| SP0620262: anujagrāha deveśastena tāṃ pramadottamām|| 26|| SP0620271: abravīcca surānsarvāṃstatredaṃ vacanaṃ śivaḥ| SP0620272: yasmādiyaṃ māṃ yūyaṃ ca maṇḍalena pradakṣiṇam|| 27|| SP0620281: cakre sarve suraśreṣṭhāḥ sthānaṃ tasmādidaṃ mama| SP0620282: bhaviṣyati girau vindhye maṇḍaleśvarasaṃjñitam| SP0620283: sāṃnidhyaṃ sarvadā hyasminkariṣyāmi varapradam|| 28|| SP0620291: maṇḍaleśvaramīśānaṃ dṛṣṭvā tu prayato naraḥ| SP0620292: aśvamedhaphalaṃ prāpya mama lokamavāpsyati|| 29|| SP0620301: naikasiddhaśatākīrṇaṃ kiṃnaroragasevitam| SP0620302: yuṣmābhiḥ sarvadā yuktaṃ bhaviṣyati mama priyam|| 30|| SP0620311: eṣā tilottamā caiva yadarthaṃ surasattamāḥ| SP0620312: sṛṣṭā yuṣmābhiravyagrā tadvaḥ kāryaṃ kariṣyati|| 31|| SP0620321: etāmavekṣya tau daityau mohitau madanārditau| SP0620322: anyonyaṃ yāsyato nāśameṣā caiva bhaviṣyati|| 32|| SP0620331: ajarā cāmarā caiva sarvāpsaravarā śubhā| SP0620332: pūjyā ceha sadā sthāne vandyā caiva bhaviṣyati|| 33|| SP0620340: sanatkumāra uvāca| SP0620341: evamukte maheśena surāḥ suprītacetasaḥ| SP0620342: tāṃ striyaṃ preṣayāmāsurvadhārthaṃ daityayostadā|| 34|| SP0620351: sahāyānpradadau cāsyai brahmā kamalavāhanaḥ| SP0620352: krodhaṃ darpamṛtūnsarvānrāgaṃ madanameva ca| SP0620353: kālaṃ mṛtyuṃ ca mohaṃ ca viṣādaṃ cāmitadyutiḥ|| 35|| SP0620361: atha sampreṣayitvā tu devatāstāṃ tilottamām| SP0620362: ātmānaṃ piṇḍayāmāsurdevāste sarva eva hi|| 36|| SP0620371: kaḥ kaḥ katama āyāta ihādyeti surarṣabhāḥ| SP0620372: tato madhye sthitaṃ bhūyaste 'paśyanparameśvaram|| 37|| SP0620381: piṇḍyamāneṣu deveṣu yasmānmadhye samāsthitaḥ| SP0620382: piṇḍāreśvara ityeva tatrāsāvabhavattataḥ|| 38|| SP0620391: piṇḍāreśvaramīśānaṃ dṛṣṭvā bhaktyā tu mānavaḥ| SP0620392: sarvāśubhavinirmukto dehabhede gaṇo bhavet|| 39|| SP0620401: tataste devatāḥ sarve kṛtvā kāryamatandritāḥ| SP0620402: praṇamya parameśānaṃ svāni sadmāni bhejire|| 40|| SP0620411: sāpi cārumukhāpāṅgī pīnonnatapayodharā| SP0620412: ākṣipantīva cetāṃsi surāṇāṃ vibhramaistadā| SP0620413: pratasthe dakṣiṇāmāśāmāsāte yatra dānavau|| 41|| SP0620421: vindhyapādeṣu ramyeṣu vihagodgītasānuṣu| SP0620422: bhramantāvatha daityendrau sthitāṃ dadṛśatustu tām|| 42|| SP0620431: aśokaśākhāmutphullāmālambyonmattaṣaṭpadām| SP0620432: vasānāmaṃśukaṃ citramālambya maṇimekhalām|| 43|| SP0620441: gāyantīṃ madhuraṃ raktaṃ samaṃ kalamanākulam| SP0620442: tāramandrātitāraiśca svaraiḥ samyagalaṃkṛtam|| 44|| SP0620451: sākṣādiva tapaḥsiddhiṃ śriyaṃ mūrtimatīmiva| SP0620452: prāptāmiva ratiṃ sākṣātkāntiṃ cāndramasīmiva|| 45|| SP0620461: mamaiveyaṃ mamaiveyamiti tau dānavottamau| SP0620462: abhisṛtya śubhāṃ devīṃ pāṇyorjagṛhatuḥ samam|| 46|| SP0620471: atha darpamadakrodhamātsaryāviṣṭacetasau| SP0620472: tau cukrudhaturatyarthamanyonyasyāsurottamau|| 47|| SP0620481: tayorgade 'ntakaḥ kālo mṛtyuścāviviśurdrutam| SP0620482: pragṛhyātha gade kruddhāvanyonyamabhijaghnatuḥ|| 48|| SP0620491: athaikaikena tau tatra prahāreṇābhitāḍitau| SP0620492: viṣaṇṇasthitasarvāṅgau śivaśāpavimohitau| SP0620493: visaṃjñau patitau bhūmau chinnamūlāviva drumau|| 49|| SP0620501: atha niryayatustatra kāmopahatacetasoḥ| SP0620502: ātmānau saha śukreṇa tayordānavamukhyayoḥ|| 50|| SP0620511: tau tadā nirgatau tatra tayorjīvau durātmanoḥ| SP0620512: balinau cārusarvāṅgau bālāvāśu babhūvatuḥ|| 51|| SP0620521: ekastatrābravīdbālaḥ sumbho 'haṃ dviṣatāmiti| SP0620522: nisumbho 'pyahamanyastu bālastatrāvadattadā|| 52|| SP0620531: atha vindhyaḥ samāsādya bālau tāvamitadyutī| SP0620532: ādideśātmanaḥ patnīṃ pāhi tvaṃ bālakāviti|| 53|| SP0620541: vavṛdhāte 'tha tau tatra dānavendrasutāvubhau| SP0620542: kṛṣṇapakṣakṣaye yadvadyugapacchaśisāgarau|| 54|| SP0620551: buddhvā tau ca tadā janma dānavābhyāmariṃdamau| SP0620552: tapaśceraturatyugraṃ parṇāmbupavanāśanau|| 55|| SP0620561: tapasārādhitastābhyāṃ tatrāgatyābravītprabhuḥ| SP0620562: tuṣṭo 'smi yuvayoḥ putrau varaṃ kiṃ vā dadāmyaham|| 56|| SP0620571: vavrāte tau varaṃ vīrāvajayyāvadhyatāṃ sadā| SP0620572: prārthanāṃ tāṃ tayoḥ śrutvā pratyuvāca pitāmahaḥ|| 57|| SP0620581: avaśyaṃ yuvayoreṣyaṃ maraṇaṃ yena kenacit| SP0620582: surebhyo 'nyatra daityendrāvamaratvaṃ na vidyate|| 58|| SP0620591: ityuktavantaṃ brahmāṇaṃ vavrāte dānavau varam| SP0620592: ubhāvapi suniścintya samprahṛṣṭatanūruhau|| 59|| SP0620601: jaganmātaiva yā kanyā vinā tasyāḥ pitāmaha| SP0620602: mā bhūtāmāvayordeva sadā mṛtyuparājayau|| 60|| SP0620611: evamastviti tau procya daityendratanayāvubhau| SP0620612: viśvasya jagataḥ sraṣṭā tatraivāntaradhīyata|| 61|| SP0620621: atha tau tapasastīvrādviramya kṛtamaṅgalau| SP0620622: maulinau baddhakeyūrau hārāṅgadavibhūṣitau|| 62|| SP0620631: haricandanadigdhāṅgau pītakauśeyavāsasau| SP0620632: vindhyaprastheṣu ramyeṣu ceraturdānavottamau|| 63|| SP0620641: pitāmahādvaraprāptiṃ śrutvā sumbhanisumbhayoḥ| SP0620642: ājagmurdānavā hṛṣṭāḥ pātālatalavāsinaḥ|| 64|| SP0620651: śambhurmayo ghanaḥ keśirnarako namucirdrumaḥ| SP0620652: anye ca koṭiśo dṛptā hataśeṣāḥ suradviṣaḥ|| 65|| SP0620661: vindhyaprasthe niṣeduste sametāḥ sarvadānavāḥ| SP0620662: nānādrumalatāgulmavikīrṇakusumotkare|| 66|| SP0620671: dhanvino baddhanistriṃśāścitrābharaṇabhūṣitāḥ| SP0620672: sendracāpāstaḍitvanto nabhasīva balāhakāḥ|| 67|| SP0620681: athovāca mayastatra dānavo dānavottamau| SP0620682: pitṛbhyāṃ yuvayorbhuktaṃ trailokyamakhilaṃ purā|| 68|| SP0620691: yuvābhyāmadhunā daityau kasmānnādīyate punaḥ| SP0620692: sametānamarānsarvānnirjitya raṇamūrdhani|| 69|| SP0620701: ye sahāyā hi vāṃ pitrorbabhūvuḥ suravidviṣaḥ| SP0620702: ta evāmī balonmattāḥ sahāyā yuvayoryudhi|| 70|| SP0620711: ityuktavati daityendre maye sumbho mahāsuraḥ| SP0620712: nisumbhasya mukhaṃ prekṣya vākyamitthaṃ tadābravīt|| 71|| SP0620721: bhūrlokamakhilaṃ daityā yuṣmābhiḥ saha sāmpratam| SP0620722: saṃvibhajya surānsarvāñjeṣyāmo raṇamūrdhani|| 72|| SP0620731: jambūdvīpaṃ svayaṃ so 'tha jagrāhāsurasattamaḥ| SP0620732: śākadvīpaṃ nisumbhāya dadau bhrātre kanīyase|| 73|| SP0620741: śālmalidvīpagomedau dānavebhyo dadau prabhuḥ| SP0620742: krauñcadvīpakuśadvīpau daityebhyaḥ pradadau ca saḥ| SP0620743: daityendraḥ puṣkaradvīpaṃ bhārgavāya nyavedayat|| 74|| SP0620751: evaṃ prativibhajyāśu bhūrlokamakhilaṃ tadā| SP0620752: ijyāñjalinamaskārānyajñānsarvāśca satkriyāḥ| SP0620753: ācchidya devatebhyaste jagṛhurdaityadānavāḥ|| 75|| SP0620761: babhūvātha tato yajñaḥ kaśyapasya mahātmanaḥ| SP0620762: āgatya taṃ tadā yajñaṃ mamṛduḥ suraśatravaḥ|| 76|| SP0620771: ādhipatyaṃ hi naḥ kṛtsne bhūrloke kaśyapādhunā| SP0620772: sarvāvasthāsu yajñe 'sminnasmāṃstvaṃ yaṣṭumarhasi|| 77|| SP0620781: evamuktastato daityairmārīcaḥ kaśyapastadā| SP0620782: gambhīramarthavadvākyamuvācetthaṃ smayanniva|| 78|| SP0620791: trailokyamātmanaḥ kṛtvā jitvā sarvāmarānraṇe| SP0620792: yajñabhāgāṃstato daityāḥ sarvānādātumarhatha|| 79|| SP0620801: evamuktāstadā tena daityadānavasattamāḥ| SP0620802: balaṃ sarvaṃ samānāyya kṛtvā saṃgrāmikīḥ kriyāḥ|| 80|| SP0620811: praśasteṣu kṛtācārā muhūrtarkṣadineṣu te| SP0620812: rathairnāgaisturaṃgaiśca niryayurdaityadānavāḥ|| 81|| SP0620821: pṛṣṭhataḥ purataḥ samyakpārśvayorubhayorapi| SP0620822: vidhāya rakṣāṃ saṃyattā yayurdevāñjigīṣavaḥ|| 82|| SP0620831: teṣāmāgamanaṃ jñātvā dviṣatāṃ pākaśāsanaḥ| SP0620832: saṃhatānāṃ susaṃyatto yudhā nākaṃ jigīṣatām|| 83|| SP0620841: vidhiṃ vidhāya svapure samastaṃ daurgakarmikam| SP0620842: puṇyeṣu tithinakṣatramuhūrtakaraṇeṣu saḥ|| 84|| SP0620851: munīnvidhivadabhyarcya namaskṛtvā pinākine| SP0620852: sārdhaṃ suragaṇaiḥ sarvairniryayau kṛtamaṅgalaḥ|| 85|| SP0620861: himavacchikharākāraṃ caturdantamanekapam| SP0620862: āruhyairāvataṃ śaśvanmadatoyaughavarṣiṇam|| 86|| SP0620871: mahatā hemadaṇḍena ratnāṃśupariveṣiṇā| SP0620872: ucchritenātapatreṇa dhriyamāṇena bhāsvatā|| 87|| SP0620881: vījyamānaḥ śaraccandrakiraṇotkaranirmalaiḥ| SP0620882: cāmarai ratnadaṇḍāṃśusamūhakhacitodaraiḥ|| 88|| SP0620891: āśībhirjayaśabdaiśca munibhiḥ parivardhitaḥ| SP0620892: abhitaḥ stūyamānaśca sūtamāgadhavandibhiḥ|| 89|| SP0620901: athāvakāśe vistīrṇe same pādapavarjite| SP0620902: racayāmāsa devānāṃ padmavyūhaṃ bṛhaspatiḥ|| 90|| SP0620911: marudbhiḥ sahitaṃ kṛtvā karṇikāyāṃ śatakratum| SP0620912: patreṣu ca vasūnrudrānādityāṃśca nyaveśayat|| 91|| SP0620921: kesareṣu yamaṃ kālaṃ kuberavaruṇāvapi| SP0620922: anantaṃ sahitaṃ nāgairnāle gururakalpayat|| 92|| SP0620931: devānanyānsametāṃśca rakṣogandharvasenayā| SP0620932: puraḥsarānsa padmasya paritaḥ paryakalpayat|| 93|| SP0620941: atha dānavatūryāṇāṃ śabdaṃ śrutvā divaukasaḥ| SP0620942: ājaghnurmuditā bherīrnedurnādāṃśca saṅghaśaḥ|| 94|| SP0620951: vimiśraṃ tūryaśabdena śrutvā nādaṃ divaukasām| SP0620952: saṃyattāḥ sutarāṃ cakruḥ prayatnaṃ dānaveśvarāḥ|| 95|| SP0620961: atha te dānavā dṛṣṭvā padmavyūhaṃ divaukasām| SP0620962: papracchurbhārgavaṃ tatra tadbhedamamitaujasaḥ|| 96|| SP0620971: sa pṛṣṭo dānavaśreṣṭhairvyūhabhedamanākulaḥ| SP0620972: vicintya bhārgavo dhīmānitthamāhāsurāṃstadā|| 97|| SP0620981: vikīrṇāḥ paritaḥ sarve tuṣāranikarā iva| SP0620982: padmavyūhaṃ surendrāṇāṃ hata samyaksuradviṣaḥ|| 98|| SP0620991: evamuktāstato daityā bhārgaveṇa mahātmanā| SP0620992: siṃhanādaṃ vinadyāśu paritaste 'bhyasarpata|| 99|| SP0621001: tato yuddhaṃ samabhavaddevadānavasainyayoḥ| SP0621002: āyudhairvividhaistīkṣṇaiḥ parasparamabhighnatoḥ|| 100|| SP0621011: sādinaḥ sādibhiḥ sārdhaṃ nāgā nāgai rathā rathaiḥ| SP0621012: pattayaḥ pattibhirdṛptairdṛptāḥ saṃyuyudhuryudhi|| 101|| SP0621021: kecidvibhinnā nārācaiśchinnāḥ kecitparaśvadhaiḥ| SP0621022: nipeturvyasavo yodhāḥ senayorubhayorapi|| 102|| SP0621031: chindhi bhindhi sahedānīṃ tiṣṭha mūḍha kva gacchasi| SP0621032: iti vācaḥ samuttasthuryudhi yodhairudīritāḥ|| 103|| SP0621041: vasārudhirasaṃsiktaṃ tanutrāvaraṇācitam| SP0621042: hatanāgāśvakalilaṃ tadbabhūva raṇājiram|| 104|| SP0621051: atha te dānavaistatra pīḍyamānā divaukasaḥ| SP0621052: savraṇā hatabhūyiṣṭhāḥ śakramevābhisaṃśritāḥ| SP0621053: anantaṃ nāgamukhyāśca kuberaṃ yakṣarākṣasāḥ|| 105|| SP0621061: bhinne vyūhe 'tha devānāṃ prahṛṣṭā daityadānavāḥ| SP0621062: siṃhanādānvinadyoccaistūryāṇyāhatya bhūyaśaḥ| SP0621063: abhyadravata saṃyattāḥ samare pākaśāsanam|| 106|| SP0621071: athotthāpya gajaṃ śakro vajreṇa śataparvaṇā| SP0621072: cūrṇayāmāsa saṃkruddho daityadānavavāhinīm|| 107|| SP0621081: dadāha dānavānīkaṃ paritaḥ pākaśāsanaḥ| SP0621082: nidāghasamaye dīptaḥ śuṣkakakṣamivānalaḥ|| 108|| SP0621091: atha sumbhaḥ samabhyetya samare śakramabravīt| SP0621092: dṛṣṭo 'syadya mayā śakra na jīvanpratiyāsyasi|| 109|| SP0621101: athāgatya tadā brahmā prāhetthaṃ surasattamān| SP0621102: na yoddhavyaṃ surā daityairavadhyā vaḥ suradviṣaḥ|| 110|| SP0621111: antardadhustatastasya vākyaṃ śrutvā divaukasaḥ| SP0621112: vihāya samaraṃ sarve kṣipraṃ sabalavāhanāḥ|| 111|| SP0621121: atha daityāḥ susaṃhṛṣṭāstūryāṇyāhatya sarvaśaḥ| SP0621122: neduruccairvacaścedamūcuḥ samaraśālinaḥ|| 112|| SP0621131: turagakhurapuṭāntakṣuṇṇareṇvandhakāre SP0621132: dviradarathaninādatrastapādātavṛnde| SP0621133: vigatabhayaviṣādaḥ saṃyuge sumbhasiṃho SP0621134: jayati suravijetā vārivāhorunādaḥ|| 113|| SP0621141: tadanu jayati dīrghaḥ pīnabāhūrupādaḥ SP0621142: pṛthurucirasuvakṣā unnatāṃsaḥ sunetraḥ| SP0621143: mṛgapatisamagāmī toyadadhvānanādī SP0621144: amaravaravijetā daityanātho nisumbhaḥ|| 114|| SP0629999: iti skandapurāṇe dviṣaṣṭo 'dhyāyaḥ||