Skandapurāṇa Adhyāya 61 E-text generated on February 22, 2017 from the original TeX files of: Yokochi, Yuko, ed. The Skandapurāṇa. Vol.III. Adhyāyas 34.1-61, 53-69. The Vindhyavāsinī Cycle. Critical Edition with an Introduction & Annotated English Synopsis. Leiden/Groningen: Brill & Egbert Forsten, 2013. SP0610010: sanatkumāra uvāca| SP0610011: atha dānavamukhyānāṃ lokanāśāya niryayau| SP0610012: mattavāraṇasambādhaṃ rathāśvakalilaṃ balam|| 1|| SP0610021: tattadā dānavānīkaṃ visasāra diśo diśaḥ| SP0610022: pralaye mārutoddhūtamudanvata ivodakam|| 2|| SP0610031: nijaghnurbrāhmaṇānkecitkecinniṣpipiṣurviśaḥ| SP0610032: susubhuḥ kṣatriyānanye śūdrānanye babhakṣire|| 3|| SP0610041: jagrasurlilihurnedurbabhañjuśca samantataḥ| SP0610042: yajñeṣvannaṃ havirnādānyūpāṃścāmaravidviṣaḥ|| 4|| SP0610051: svadhītavedādhyayanābhināditānmunipravekācitagulmapādapān| SP0610052: prabhūtacīrājinadarbhasaṃcayānnikāmaparyantahimāmbunirjharān|| 5|| SP0610061: upāntanīvāragavedhukācitānprasuptaviśvastamṛgarkṣavānarān| SP0610062: havirbhujo dhūmavitānasaṃkulānvisṛtya cānye parijaghnurāśramān|| 6|| SP0610071: kecinmunīnāmasurā jīrṇoragasamatviṣaḥ| SP0610072: jaṭāḥ saṃgṛhya lulucuḥ kṣālitāstīrthavāriṇā|| 7|| SP0610081: pātayitvāsurāḥ keciccaraṇaiḥ pipiṣuḥ kṣitau| SP0610082: ṛṣīnātmavināśāya hutāśāñjvalitāniva|| 8|| SP0610091: śirāṃsi munipatnīnāṃ karaiḥ kecittalatribhiḥ| SP0610092: pūtāni vāribhiḥ puṇyaiḥ paspṛśurdānavādhamāḥ|| 9|| SP0610101: atha te jagṛhuryātrāṃ jñātvābhyudayamātmanaḥ| SP0610102: vikṣiptaṃ lokanāśāya balamāhūya sarvaśaḥ|| 10|| SP0610111: praśaste 'hani nakṣatre muhūrte ca jayānvite| SP0610112: saṃnāhabherīrāhatya kriyāścakrurjayāvahāḥ|| 11|| SP0610121: saṃnāhyānbalino mattānānāyya varavāraṇān| SP0610122: samyagabhyarcya varmāṇi babandhurvidhināsurāḥ|| 12|| SP0610131: yantrāṇi dhautairnārācaiḥ pūrṇānyāsanapārśvayoḥ| SP0610132: babandhuḥ śaktipūrṇāṃśca veṇūṃstiryagavasthitān|| 13|| SP0610141: tomarānkaṇapāñchaṃkūñchūlacakraparaśvadhān| SP0610142: ābabandhurniyuktāṃśca madhyamāsanapārśvayoḥ|| 14|| SP0610151: sajjāni paramāstrāṇi bāṇadhīṃśca susaṃskṛtān| SP0610152: sampūrṇāngārdhravāsobhirniśitāgraiḥ śilīmukhaiḥ|| 15|| SP0610161: saṃnāhyānaṅkuśāṃl lohānbālendusadṛśadyutīn| SP0610162: graiveyeṣu sitāṃścakrurmadhye mastakapiṇḍayoḥ|| 16|| SP0610171: kṣurapramālāḥ saṃyastāḥ śātakumbhamayīḥ śubhāḥ| SP0610172: ābabandhuśca kumbheṣu gajānāṃ gajasādinaḥ|| 17|| SP0610181: vaijayantīpatākāśca vicitrāḥ svabhilakṣitāḥ| SP0610182: ucchrayāmāsurāyattā dantyanīkasya dānavāḥ|| 18|| SP0610191: ghaṇṭā vāraṇamukhyānāmāsasañjurmahāsvanāḥ| SP0610192: cāmarāṇi sudīrghāṇi haṃsāṃsarucirāṇi ca|| 19|| SP0610201: ekaikasya catasraśca kareṇvaścārudarśanāḥ| SP0610202: sthāpitāḥ purato daityaiḥ paravāraṇavāraṇāḥ|| 20|| SP0610211: yūno yuvabhirārūḍhāñchikṣitānastrakovidaiḥ| SP0610212: cakruragresarānaśvānvarmiṇo lohajālinaḥ|| 21|| SP0610221: varmiṇo baddhakavacāñchitanistriṃśadhāriṇaḥ| SP0610222: teṣāṃ puraḥsarānpattīnanuyātāṃśca dhanvibhiḥ|| 22|| SP0610231: daityayodhāstataścānye varmiṇo lohajālinaḥ| SP0610232: ārūḍhā baddhanistriṃśāḥ snātapītāṃsturaṃgamān|| 23|| SP0610241: kecidvinītairyuvabhiḥ snāpitaiḥ kṛtamaṅgalaiḥ| SP0610242: rathānsaṃyojayāmāsuraśvairagrajavaistadā|| 24|| SP0610251: sāyudhānsapatākāṃśca kiṃkiṇījālanāditān| SP0610252: adhitasthustadā kecidrathānhāṭakasaṃskṛtān|| 25|| SP0610261: evaṃ tatkalpitaṃ śrutvā sainyaṃ sainyanamaskṛtaḥ| SP0610262: sundo dānavaśārdūlo niryayau kṛtamaṅgalaḥ|| 26|| SP0610271: svīṣaṃ sukūbaraṃ svakṣaṃ śātakumbhamayaṃ varam| SP0610272: nānāmaṇimayaiścitrairbhaktipuṣpamṛgadvijaiḥ|| 27|| SP0610281: yuktaṃ paramasaṃhṛṣṭairmanovegaisturaṃgamaiḥ| SP0610282: āruhyātha rathaṃ divyaṃ patākādhvajaśobhitam|| 28|| SP0610291: kavacī baddhanistriṃśo vidhūtasitacāmaraḥ| SP0610292: abhitaḥ stūyamānaśca sūtamāgadhavandibhiḥ|| 29|| SP0610301: nisundo 'pi madaśyāmakapolālīnaṣaṭpadam| SP0610302: āruhya nirjagāmāśu saṃgrāmikamanekapam|| 30|| SP0610311: anye ca dānavāstatra rathairaśvairmataṅgajaiḥ| SP0610312: niryayuḥ paramaprītyā yuddhaśauṇḍāḥ sudaṃśitāḥ|| 31|| SP0610321: balasyāgresaraṃ kṛtvā tārakākṣaṃ mahāsuram| SP0610322: sahitaṃ bahubhiḥ śūrai rathanāgāśvapattibhiḥ|| 32|| SP0610331: pṛṣṭhataḥ saṃvidhāyāśu balonmattaṃ mahāsuram| SP0610332: balena caturaṅgena mahiṣaṃ parirakṣaṇam|| 33|| SP0610341: pārśvayorubhayornyasya meghasvanamahāsvanau| SP0610342: sainyena mahatā guptau dānavāvarisūdanau|| 34|| SP0610351: madhye sundo nisundaśca mayaḥ śambhuḥ kharo muraḥ| SP0610352: saṃnaddhā balinaḥ śūrāḥ parasainyanivāraṇāḥ|| 35|| SP0610361: pratasthire susaṃyattā divaṃ dānavasattamāḥ| SP0610362: pralaye mārutoddhūtā ghanāḥ saṃvartakā iva|| 36|| SP0610371: teṣāmāgamanaṃ jñātvā saha svarlokavāsibhiḥ| SP0610372: apasṛtya jagāmāśu janasthānaṃ śatakratuḥ|| 37|| SP0610381: meroḥ śikharamāruhya sarve 'tha sahitāstadā| SP0610382: senāṃ niveśayāmāsurnandane te suradviṣaḥ|| 38|| SP0610391: atha sainyasya daityendrā rakṣāmādhāya sarvataḥ| SP0610392: pravibhaktānasambādhānāvāsāñjagṛhustataḥ|| 39|| SP0610401: dattānujñāstataḥ sarve dānavā dānavottamaiḥ| SP0610402: saṃnāhyamapaninyuste sarvopakaraṇaṃ tadā|| 40|| SP0610411: ārūḍhā gajakanyāsu varmāṇi mumucuḥ śanaiḥ| SP0610412: āyudhānyapanīyāśu sainikā mattadantinām|| 41|| SP0610421: saṃnāhānapaninyuśca mumucuḥ kavacāni ca| SP0610422: tanutrāṇi vicitrāṇi tadā dānavasainikāḥ|| 42|| SP0610431: apetakakṣānmātaṅgānsnātapītāngataklamān| SP0610432: babandhuḥ kalpavṛkṣeṣu keciddānavasainikāḥ|| 43|| SP0610441: kecitkalpadrumānnāgā madasaṃlīnaṣaṭpadāḥ| SP0610442: babhañjurbalinastrastamattodbhrāntavihaṅgamān|| 44|| SP0610451: cakarṣurbalinaḥ kecinmadaśyāmānmataṅgajāḥ| SP0610452: kapolānkalpavṛkṣeṣu puṣpālīnālipaṅktiṣu|| 45|| SP0610461: nāgā jagāhire kecinmattā mandākinīṃ nadīm| SP0610462: haimavārijakiñjalkapiñjaropāntarodhasam|| 46|| SP0610471: vimuktasāṃgrāmikavarmajālānprasannacittānparighṛṣṭakāyān| SP0610472: nipītatoyānapanītakhedānbabandhuraśvānpṛthagaśvabandhāḥ|| 47|| SP0610481: atha sūkṣmāṇi vāsāṃsi vicitrāḥ paramasrajaḥ| SP0610482: āninyuḥ kalpavṛkṣebhyaḥ phalāni madhu cāsurāḥ|| 48|| SP0610491: haimāni kecitpadmāni tadrajoruṇamūrtayaḥ| SP0610492: babhañjurdānavā hṛṣṭā gatā mandākinīṃ nadīm|| 49|| SP0610501: āninyuḥ sainikāḥ kecinmandārakusumotkarān| SP0610502: phalānyājahrire kecitsvādūni ca bahūni ca|| 50|| SP0610511: tatroṣya rajanīmekāṃ bherīrāhatya dānavāḥ| SP0610512: tenaiva vidhinā yattāḥ prajagmuramarāvatīm|| 51|| SP0610521: tatastūryaninādena gajānāṃ bṛṃhitena ca| SP0610522: siṃhanādaiśca daityānāṃ cacālevāmarāvatī|| 52|| SP0610531: atha śūnyāṃ samudvīkṣya purīṃ dānavasattamāḥ| SP0610532: itthamūcuḥ susaṃhṛṣṭā nadanto bhairavasvanam|| 53|| SP0610541: jayati vibudhaśatruḥ sundadaityendrasiṃhaḥ SP0610542: kaṭhinarucirabāhuḥ pīnavistīrṇavakṣāḥ| SP0610543: śatamakhapurajetā cārupṛthvāyatākṣaḥ SP0610544: sajalaghananinādo mattanāgendragāmī|| 54|| SP0610551: tadanu jayati cāruprāntaraktāyatākṣo SP0610552: mṛgapatigatilīlaḥ saṃyugeṣvapradhṛṣyaḥ| SP0610553: tridaśavaravijetā dānavendro nisundaḥ SP0610554: prahatamurajanādaḥ pīnadīrghorubāhuḥ|| 55|| SP0619999: iti skandapurāṇa ekaṣaṣṭo 'dhyāyaḥ||