Skandapurāṇa Adhyāya 58 E-text generated on February 22, 2017 from the original TeX files of: Yokochi, Yuko, ed. The Skandapurāṇa. Vol.III. Adhyāyas 34.1-61, 53-69. The Vindhyavāsinī Cycle. Critical Edition with an Introduction & Annotated English Synopsis. Leiden/Groningen: Brill & Egbert Forsten, 2013. SP0580010: vyāsa uvāca| SP0580011: varāngṛhītvā rudrāṇī tasmiñchikharasattame| SP0580012: akarotkimiti brūhi sarvaṃ devyā viceṣṭitam|| 1|| SP0580020: sanatkumāra uvāca| SP0580021: svayambhuvi gate devī tapaso virarāma ha| SP0580022: sā tuṣṭā varadānena cintayantī tadā varam| SP0580023: nyavekṣata diśaḥ sarvāḥ prasannavadanekṣaṇā|| 2|| SP0580031: kasyainaṃ kathayāmīti devaṃ hitveti cābravīt| SP0580032: śāstrajñaṃ kaṃciduddiśya yathārthaṃ śāstracintakaḥ|| 3|| SP0580041: putralambhakṛtaṃ harṣaṃ cintayantyā muhurmuhuḥ| SP0580042: apatajjalamatyarthaṃ śītalaṃ susugandhi ca|| 4|| SP0580051: bahvabhūtsarasi svacchaṃ tasyāstattejasā jalam| SP0580052: śiṣye buddhiguṇeneva guruṇā jñānamāhitam|| 5|| SP0580061: vigāhamānā sā devī tatsaro vimalodakam| SP0580062: reje viyanmadhyagatā dīpteva savituḥ prabhā|| 6|| SP0580071: vigāhamānā vyajahatkṛṣṇāṃ kośīṃ tadānaghā| SP0580072: sā vireje tayā muktā kalevendorghanātyaye|| 7|| SP0580081: tasyāṃ kośyāṃ samabhavatkauśikī lokaviśrutā| SP0580082: viśvaṃ sisṛkṣato dhāturdehādiva purā niśā|| 8|| SP0580091: bimbādharā tīkṣṇasitosradaṃṣṭrā prasannatārādhipacāruvaktrā| SP0580092: sujātanīlāñcitadīrghakeśī kiṃcitsamabhyunnataromarājī|| 9|| SP0580101: susaṃsthitābhyāṃ caraṇāmbujābhyāṃ pradakṣiṇāvartanimagnanābhiḥ| SP0580102: vigūḍhajānvasthiśirā sugulphā vinākṛtevāmburuheṇa lakṣmīḥ|| 10|| SP0580111: prasannarūpā prathamodgatastanī praphullanīlāmbujacārulocanā| SP0580112: susaṃskṛtairvajramaṇipravekibhirvibhūṣitā cābharaṇaiḥ sumadhyamā|| 11|| SP0580121: sāṅgadā baddhakeyūrā kaṭakodbhāsitatviṣā| SP0580122: bibharti sā bhujānaṣṭau sāyudhānaparājitā|| 12|| SP0580131: baddhagodhāṅgulitrāṇā kavacaṃ bibhratī śubham| SP0580132: durbhedaṃ sahajaṃ bhāsvatsendrairapi surāsuraiḥ|| 13|| SP0580141: nibaddhatūṇīrayugā pragṛhītaśarāsanā| SP0580142: vasānā padmakiñjalkarucire vāsasī tadā|| 14|| SP0580151: jānubhyāmavaniṃ gatvā śirasyādhāya cāñjalim| SP0580152: vyajñāpayata sā devī brūhi kiṃ karavāṇi te|| 15|| SP0580161: mūrdhnyupāghrāya tāṃ devīṃ pariṣvajya ca pīḍitam| SP0580162: bhavānī prāha saṃhṛṣṭā mūrtisthānaṃ mamāvyaye|| 16|| SP0580171: jarāmaraṇahīnā tvaṃ śokaduḥkhavivarjitā| SP0580172: bhaviṣyasi mahāyogā saṃyugeṣvaparājitā|| 17|| SP0580181: kauśikīti ca nāmnā tvaṃ khyātiṃ loke gamiṣyasi| SP0580182: anyaiśca nāmabhiḥ ślāghyairguṇakarmābhisaṃśrayaiḥ|| 18|| SP0580191: tava bhaktyā smariṣyanti ye 'tidurgeṣu saṃsthitāḥ| SP0580192: durgāṇi te tariṣyanti tvatprasādādvarānane|| 19|| SP0580201: varā vareṇyā varadā durgā sarvārthasādhanī| SP0580202: itthaṃ tvāṃ nāmabhirdivyaiḥ stoṣyanti munayaḥ sadā|| 20|| SP0580211: japyaiḥ praṇatibhirhomairupahāraiḥ pṛthagvidhaiḥ| SP0580212: prāṇinaḥ pūjayiṣyanti bhavantīṃ bhuvi sarvadā|| 21|| SP0580221: siṃhayuktaṃ mahaddivyaṃ rathamādityavarcasam| SP0580222: sasarja sapatākaṃ ca kiṅkiṇījālamaṇḍitam| SP0580223: vindhyaṃ girivaraṃ cāsyā nivāsāya samādiśat|| 22|| SP0580231: evamuktā tadā devī praṇamya bhuvaneśvarīm| SP0580232: āruroha rathaṃ divyaṃ kārtasvanamayaṃ śubham|| 23|| SP0580241: vyomagena rathenātha nānāratnāṃśumālinā| SP0580242: jagāmāśu tato vindhyaṃ nānādrumalatācitam|| 24|| SP0580251: vihaṅgavirutairvindhyaḥ svāgateneva kauśikīm| SP0580252: apūjayadameyāṃ tāṃ tatra prāptāṃ tadānaghām|| 25|| SP0580261: vāribhirvimalaiḥ śītairnirjharodakaniḥsṛtaiḥ| SP0580262: sapuṣpanikaraiḥ puṇyairarghaṃ cāsyai dadanniva|| 26|| SP0580271: atha mṛgapatināgatrastaparyantanāgaṃ SP0580272: cakitahariṇayūthakṣuṇṇadarbhāṅkurāgram| SP0580273: varamahiṣaviṣāṇacchinnagulmāvatānaṃ SP0580274: girivaramabhiramyaṃ kauśikī sābhyapaśyat|| 27|| SP0580281: vyarocayata sā devī vāsāya śikharaṃ gireḥ| SP0580282: utphullapādapālīnavihaṅgagaṇanāditam|| 28|| SP0580291: nirjharodakasamparkaharitopalaśāḍvalam| SP0580292: nānādrumalatāpuṣpasurabhīkṛtamārutam|| 29|| SP0580301: tuhinanikaraśītairnirjharāmbupravāhair SP0580302: nicitapṛthunitambottuṅgaparyantasānum| SP0580303: girivaraśikharaṃ tatsādhyuvāsātha devī SP0580304: kusumitataruśākhāśliṣṭamattadvirepham|| 30|| SP0580311: ya imaṃ paṭhate nityaṃ śṛṇuyādvā samāhitaḥ| SP0580312: kauśikyāḥ sambhavaṃ samyaksa yāti paramāṃ gatim|| 31|| SP0589999: skandapurāṇe 'ṣṭapañcāśo 'dhyāyaḥ||