Skandapurāṇa Adhyāya 57 E-text generated on February 22, 2017 from the original TeX files of: Yokochi, Yuko, ed. The Skandapurāṇa. Vol.III. Adhyāyas 34.1-61, 53-69. The Vindhyavāsinī Cycle. Critical Edition with an Introduction & Annotated English Synopsis. Leiden/Groningen: Brill & Egbert Forsten, 2013. SP0570010: sanatkumāra uvāca| SP0570011: catvāraste tu śaptāraḥ khagāḥ svacchandataḥ punaḥ| SP0570012: yāyāvarasya viprasya sutā jajñe mahātmanaḥ|| 1|| SP0570021: teṣu jāteṣu vipro 'sāvakleśena mahātapāḥ| SP0570022: vṛttiṃ samānayāmāsa teṣāṃ bhāgyapuraḥsaraḥ|| 2|| SP0570031: cīrṇavedavratāste tu vedānsāṅgānadhītya ca| SP0570032: yogamevābhyasevanta tanniṣṭhāstatparāyaṇāḥ|| 3|| SP0570041: itare 'pi trayo vyāsa karmaṇā svena coditāḥ| SP0570042: pratyapadyanta tajjanma yatpurā tairvicintitam|| 4|| SP0570051: eko 'ṇuhasya putro 'bhūddvitīyastatpurodhasaḥ| SP0570052: tṛtīyaḥ sacivasyātha trayaste janma tadgatāḥ|| 5|| SP0570061: trayo 'gnaya ivāsaṃste lokāstraya ivāthavā| SP0570062: avardhanta mahātmānastrayaste sāgarā iva|| 6|| SP0570071: teṣāmavāptavidyānāṃ yogyānāṃ sve ca karmaṇi| SP0570072: pitaraḥ svāni karmāṇi pradadurhṛṣṭamānasāḥ|| 7|| SP0570081: aṇuhaḥ pradadau rājyaṃ brahmadattāya puṣkalam| SP0570082: kīrtimatyā ca sahitastato vanamagācca saḥ|| 8|| SP0570091: purodhā dhṛtarātastu putraṃ sve karmaṇi prabhuḥ| SP0570092: sthāpayitvā jagāmātha pañcālaṃ saṃśitavrataḥ|| 9|| SP0570101: sacivo 'pi sudhanvā tu brahmadhanvānamacyutam| SP0570102: putraṃ sve karmaṇi sthāpya jagāma saha bhāryayā|| 10|| SP0570111: gateṣu teṣu svāṃl lokānbrahmadattaḥ pratāpavān| SP0570112: pañcālabrahmadhanvābhyāṃ saha rājyaṃ cakāra ha|| 11|| SP0570121: praśāsatastathā rājyaṃ yajato bhuñjataśca ha| SP0570122: jagmuḥ sukhena bahulāḥ samāḥ sukṛtinastathā|| 12|| SP0570131: atha kālena mahatā sabhāryaḥ sasuhṛjjanaḥ| SP0570132: tasthau sa veśmani sukhaṃ kubera iva puṣpake|| 13|| SP0570141: tataḥ sarvarutaṃ jñātvā pipīlaṃ kāmakāraṇāt| SP0570142: pipīlikāyāścāṭūni kurvāṇaṃ so 'nupaśyata|| 14|| SP0570151: sa tu jñātvā viniścintya kṛmiyonāvapīdṛśam| SP0570152: vivṛtaṃ śabdavaccaiva hāsamutsṛjatānaghaḥ|| 15|| SP0570161: tattasya hasitaṃ dṛṣṭvā patnī nīlotpalekṣaṇā| SP0570162: cukopa kimidaṃ me 'dya vikṛtaṃ lakṣitaṃ tvayā|| 16|| SP0570171: tāṃ sa rājā samāvignaḥ priyāṃ prāṇairgarīyasīm| SP0570172: prasādayanna caivāsya prasīdata śubhānanā|| 17|| SP0570181: sā yadā bahu tathyaṃ ca ucyamānā na tuṣyati| SP0570182: tadā tasyāḥ prasādārthe sa viṣṇuṃ samprasādayat|| 18|| SP0570191: devaṃ sālavanaṃ gatvā pañcālena sahaiva saḥ| SP0570192: brahmadhanvapurovāho rathena mahatā mahān|| 19|| SP0570201: tatrāsau saptame ahni viṣṇunābhivisarjitaḥ| SP0570202: jagāma naraśārdūlaḥ kampilyaṃ svaṃ purottamam|| 20|| SP0570211: etasminneva kāle tu catvāro brāhmaṇāḥ śubhāḥ| SP0570212: yogena mahatā yuktā idamūcuḥ parasparam|| 21|| SP0570221: vayaṃ kṛtārthāḥ kiṃkāryamiha tiṣṭhāma mānuṣe| SP0570222: gacchāma brahmayoniṃ svāṃ mucyāmo 'smānmahābhayāt|| 22|| SP0570231: avasīdanti te caiva trayo 'smākaṃ sahavratāḥ| SP0570232: avabodhayāma tāṃścaiva yathā neyuḥ parābhavam|| 23|| SP0570241: tataste pitaraṃ sarve praṇamyocurdvijātayaḥ| SP0570242: vayaṃ yogeśvarāstāta siddhā vai svena karmaṇā|| 24|| SP0570251: āpṛcchāmo gamiṣyāmaḥ svāṃ yoniṃ brahmanirmitām| SP0570252: tyaktvemānmānuṣāndehānvisarjaya namastava|| 25|| SP0570260: pitovāca| SP0570261: putrānicchanti pitarastārayiṣyanti no bhayāt| SP0570262: bhayaṃ taccaihikaṃ putrāḥ paratra ca durāsadam|| 26|| SP0570271: te yūyamṛṇasaṃyuktā amuktvā svaṃ nibandhanam| SP0570272: kathaṃ gacchatha bhadraṃ vo nādharmaṃ paripaśyata|| 27|| SP0570280: sutā ūcuḥ| SP0570281: vayaṃ yogeśvarāstāta lokāṃstubhyamanāmayān| SP0570282: prayacchāma na saṃdeho yeṣu gatvā na śocasi|| 28|| SP0570291: asmābhistvaṃ kathaṃ putrairbrahmatvaṃ nāpnuyāḥ pitaḥ| SP0570292: ihāpi loke dravyaṃ te vidhāsyāmastathā śṛṇu|| 29|| SP0570301: imaṃ tvaṃ patramādāya brahmadattasya darśaya| SP0570302: sa vācayanneva nṛpo vṛttiṃ te saṃvidhāsyati|| 30|| SP0570310: sanatkumāra uvāca| SP0570311: prabhāvajñastatasteṣāṃ pitā sa munipuṃgavaḥ| SP0570312: mene tadvai tathā sarvamanumene ca tānpunaḥ|| 31|| SP0570321: athāsanāni baddhvā te yuktvā jagmustapodhanāḥ| SP0570322: jyotirbhūtānapaśyacca pitā teṣāmatidyutiḥ|| 32|| SP0570331: sa tu lekhaṃ samādāya putrānsvānabhicintayan| SP0570332: kampilyamagamattūrṇaṃ didṛkṣurnṛpasattamam|| 33|| SP0570341: sa ca rājā sālavanādāgataḥ prāviśatpuram| SP0570342: brāhmaṇo dūrataścāsya taṃ lekhaṃ samadarśayat|| 34|| SP0570351: nimittāni ca saṃlakṣya śubhāni sa narādhipaḥ| SP0570352: lekhamānayatetyuktvā dhārayāmāsa taṃ ratham|| 35|| SP0570361: sa puradvārasaṃsthastu rathena mahatā tadā| SP0570362: brahmadhanvadhṛtacchatraḥ pañcālāvījitānanaḥ|| 36|| SP0570371: gṛhītvā lekhamavyagra avācayata taṃ tadā| SP0570372: ślokadvayaṃ cāpyabhavattasmiṃl lekhe śubhapradam|| 37|| SP0570381: ye te gurukṛtācchāpādgovadhenāvapīḍitāḥ| SP0570382: pitṛbhaktyāhṛtajñānā jātāḥ sarve śubhodayāḥ|| 38|| SP0570391: sapta vyādhā daśārṇeṣu mṛgāḥ kālañjare girau| SP0570392: cakravākāḥ saridvīpe yūyaṃ tebhyo 'vasīdatha|| 39|| SP0570400: sanatkumāra uvāca| SP0570401: ślokadvayaṃ tathā śrutvā trayaste viṣapītavat| SP0570402: mohaṃ tadānusamprāpya labdhasaṃjñāviśanpuram|| 40|| SP0570411: te praviśya puraṃ caiva veśma caivāpyatandritāḥ| SP0570412: iti ceti ca saṃcintya vanāya dadhire manaḥ|| 41|| SP0570421: sāpi patnī mahābhāgā abhigamya narādhipam| SP0570422: idamāha mudā yuktā rājānaṃ sasuhṛjjanam|| 42|| SP0570431: bhavānyogeśvaro bhūtvā sakto bhogeṣu sarvaśaḥ| SP0570432: prabodhārthaṃ tato 'haṃ te krodhamāhārayaṃ tadā|| 43|| SP0570441: jānāmi tvāṃ rutajñaṃ ca jānāmi tvāṃ khagaṃ tathā| SP0570442: ato 'haṃ jānatī rājanpratibodhārthamudyatā|| 44|| SP0570451: tasmādvipramimaṃ caiva teṣāṃ pitaramavyayam| SP0570452: dhanena yojayasvādya putraṃ rājye 'bhiṣicya ca| SP0570453: śvo gacchāvo vanaṃ rājanmā kālaṃ pratipālaya|| 45|| SP0570461: rājā tatsarvamakhilaṃ kṛtvā patnyā sahavrataḥ| SP0570462: jagāma vanamuddiśya yogena ca divaṃ yayau|| 46|| SP0570471: pañcālo 'pi gate tasmiṃstapaḥ kṛtvā suduścaram| SP0570472: cakāra pāraṇaṃ caiva yakṣatvaṃ cāpyavāpa ha|| 47|| SP0570481: brahmadhanvā ca kālena sumahātmā dṛḍhavrataḥ| SP0570482: himavattanayāṃ devīṃ tapasā samapaśyata|| 48|| SP0570491: varadāṃ tāṃ tadā dṛṣṭvā brahmadhanvābravīcchubhām| SP0570492: icchāmi kāmarūpitvaṃ tvadbhaktitvaṃ ca nityadā|| 49|| SP0570501: kṛcchraṃ mahacca prāptasya tvayaivoddharaṇaṃ tataḥ| SP0570502: evamastviti sā coktvā jagāmeṣṭāṃ gatiṃ tadā|| 50|| SP0570511: brahmadhanvāpi matto 'bhūnmadanena durātmavān| SP0570512: sa bhūtvā dhārmikaḥ pūrvamadharmeṇābhipīḍitaḥ|| 51|| SP0570521: abhimene sa kanyāśca ṛṣipatnīśca sarvaśaḥ| SP0570522: bhartṛrūpeṇa gatvā ca kāmena sa vimohitaḥ| SP0570523: na ca kaścidvijānāti tathāvartantamantaśaḥ|| 52|| SP0570531: atha hāla iti khyāto mṛgacārī mahātapāḥ| SP0570532: tasya patnī sudharmābhūnnāmnā rūpavatī dṛḍham|| 53|| SP0570541: kathayanti hi tāṃ devāḥ siddhāśca saha cāraṇaiḥ| SP0570542: asamā rūpato 'nyābhistriṣu lokeṣu bhāminī|| 54|| SP0570551: - - - - - - - - - - - - - - - -| SP0570552: na ca tasyāḥ śubhāpāṅgyā antaraṃ sa bubodha ha| SP0570553: yasminkāle bhavettasyā virahaḥ patinā saha|| 55|| SP0570561: sa brahmadhanvā tāṃ śrutvā tathā rūpavatīṃ satīm| SP0570562: patyāsyā virahākāṃkṣī vyāghrarūpaṃ cakāra ha|| 56|| SP0570571: kṛtvā ca sumahadrūpaṃ vikṛtaṃ bhairavaṃ tadā| SP0570572: atrāsayanmṛgānvyāsa darśanena subāliśaḥ|| 57|| SP0570581: tadvyāghrabhayasaṃtrastaṃ mṛgayūthaṃ tadā vibho| SP0570582: manonilavadavyagramadṛśyaṃ samprapadyata| SP0570583: mṛgaiḥ saha ca hālo 'pi jīvitaiṣī tadā gataḥ|| 58|| SP0570591: sudharmā brāhmaṇī sāpi bhayādvyāghrasya bhāminī| SP0570592: strīsvabhāvācca patitā nānvagacchanmṛgavrajam|| 59|| SP0570601: ekākinīṃ ca tāṃ dṛṣṭvā brahmadhanvā durātmavān| SP0570602: vyāghrarūpaṃ samutsṛjya tāmidaṃ pratyabhāṣata| SP0570603: mṛdunā sāntvayuktena vacasā bhayapīḍitām|| 60|| SP0570611: mā bhīrbhavatu te bhadre patiste 'haṃ sumadhyame| SP0570612: mṛgarājo gato 'sau ca samāśvasa mama priye|| 61|| SP0570621: taṃ samāśvasya sāpaśyatpatirūpaṃ mahāyaśā| SP0570622: hṛdā cācintayaddṛṣṭo mayāsau tairmṛgaiḥ saha| SP0570623: jīvitaiṣī palāyanvai kuto 'yaṃ punarāgataḥ|| 62|| SP0570631: devendro māṃ durācāraḥ sadā dharṣatyatandritaḥ| SP0570632: so 'yaṃ kāmayituṃ prāptaḥ kiṃ na syādantaraiṣivān| SP0570633: tasmāddrakṣyāmyahaṃ samyagduṣṭaṃ divyena cakṣuṣā|| 63|| SP0570640: sanatkumāra uvāca| SP0570641: etasminnantare so 'tha brahmadhanvā kare 'grahīt| SP0570642: tāmidaṃ cocivānhṛṣṭaḥ kiṃ tvaṃ cintayase hṛdā|| 64|| SP0570651: na māmāliṅgase 'dya tvaṃ mṛtyorāsyādvinirgatam| SP0570652: nanu te 'haṃ priyo bhartā mā krudho varavarṇini|| 65|| SP0570661: tatastāṃ sa tadā dauṣṭyātkapole samajighrata| SP0570662: pariṣvajya ca duṣṭātmā gātrairgātrāṇyapīḍayat|| 66|| SP0570671: nīvīṃ visraṃsayaccaiva adharaṃ cāpibadbalāt| SP0570672: bubudhe sā ca taṃ duṣṭaṃ karmaṇā tena śobhanā|| 67|| SP0570680: sudharmovāca| SP0570681: na tvaṃ mama patirmūḍha śakrastvaṃ nātra saṃśayaḥ| SP0570682: ubhayormadanasyāsti viṣamo 'dhvā sudurmate|| 68|| SP0570691: sa tayā tvevamuktastu avadhūtaśca sarvaśaḥ| SP0570692: papāta dharaṇīpṛṣṭhe svaṃ ca rūpaṃ prapadyata|| 69|| SP0570701: tataḥ sā krodhatāmrākṣī dhakṣyamāṇeva cakṣuṣā| SP0570702: nirīkṣya vadanaṃ subhrūridaṃ vacanamabravīt|| 70|| SP0570711: ṛṣipatnyastvayā bahvyo vyaṃsitā duṣṭacetasā| SP0570712: na mādṛśī tvayā kācidanyā hyāsāditā purā|| 71|| SP0570721: idānīṃ karmaṇastasya pūrvamācaritasya te| SP0570722: phalaṃ prāptamidaṃ paśya matsakāśāddurāsadam|| 72|| SP0570731: yadeva rūpaṃ kṛtvā tu mṛgānatrāsayadbalāt| SP0570732: vicariṣyasi tenaiva rūpeṇa bahulāḥ samāḥ|| 73|| SP0570741: aśaktaścāpi hantuṃ tvaṃ bhavitā mānuṣaṃ kvacit| SP0570742: ṣaṣṭhe ca kāle samprāpte mṛgaṃ bhakṣyamavāpsyasi|| 74|| SP0570750: sanatkumāra uvāca| SP0570751: abhivyāhṛtya tatkrūraṃ śubhācārā manasvinī| SP0570752: jagāma tānmṛgāṃstatra tataḥ patimapaśyata|| 75|| SP0570761: so 'pi duḥkhena saṃtapto manvānastāṃ hateti ca| SP0570762: vilapanneva tāṃ dṛṣṭvā pariṣvajyedamabravīt|| 76|| SP0570771: diṣṭyā tvamasi samprāptā mṛtyorāsyādviniḥsṛtā| SP0570772: kaccinna tena dṛṣṭāsi mṛgarājena śobhane|| 77|| SP0570780: sudharmovāca| SP0570781: nāsau mṛgendro durbuddhiḥ ko 'pyasau kāmarūpavān| SP0570782: madarthe samanuprāpto mayā dagdhaḥ pataṅgavat|| 78|| SP0570791: sa śāpānmama duṣṭātmā śārdūlaprakṛtiṃ gataḥ| SP0570792: rājeva śaktiśāpena saudāso rākṣasīṃ tanum|| 79|| SP0570800: sanatkumāra uvāca SP0570801: tasyāstadvacanaṃ śrutvā hālo dharmārthatattvavit| SP0570802: divyena cakṣuṣāpaśyadbrahmadhanvānamacyutam| SP0570803: tāmuvāca satīṃ bhāryāmidaṃ sa karuṇātmakaḥ|| 80|| SP0570811: kṛtaṃ duṣṭaṃ tvayātreyi sadbhiḥ sarvavigarhitam| SP0570812: mahatastapasaste 'dya kṣayo 'yaṃ sumahānkṛtaḥ|| 81|| SP0570821: na duṣyanti striyaḥ sādhvi nadyo yadvaddhi jantubhiḥ| SP0570822: na caiva śakto dharmeṇa saṃguptāṃ tvāṃ pradharṣitum| SP0570823: yathā viṣeṇa saṃchannamannaṃ bhoktuṃ hi mānavaḥ|| 82|| SP0570831: atra te vartayiṣyāmi purāvṛttaṃ mahātape| SP0570832: yatpativratayā pūrvaṃ kṛtaṃ dīptena tejasā|| 83|| SP0570841: āsīdbhalandalo nāma ṛṣiḥ paramadhārmikaḥ| SP0570842: vidvāṃścaiva dayāvāṃśca pṛthivīvadvyavasthitaḥ|| 84|| SP0570851: ṛgnāmā tasya bhāryābhūdvāsiṣṭhī puṇyalakṣaṇā| SP0570852: rūpeṇāpratimā sādhvī na tasyāḥ strī samā kvacit|| 85|| SP0570861: pativratā mahābhāgā sarvadharmaviduttamā| SP0570862: tasyāḥ patimṛte nānyaddaivataṃ bhuvi vidyate|| 86|| SP0570871: apaśyanhi kadācidvai devāstāṃ kamalekṣaṇām| SP0570872: tasyā rūpaguṇonmattā lebhurna dhṛtimekaśaḥ|| 87|| SP0570881: na śakyate ca sā prāptuṃ na dūtībhirna karmaṇā| SP0570882: na dānena na saṃmānairna balānna ca sevayā|| 88|| SP0570891: vahnistāmagnyagārasthaḥ praviṣṭāmagrahīcchubhām| SP0570892: na cāpi sāhamasmīti na ca nāsmītyathābravīt|| 89|| SP0570901: na krodho nāpi darpo 'syā na ca māno na matsaraḥ| SP0570902: tasyāḥ priyamabhūnnānyatpatimevābhyacintayat|| 90|| SP0570911: vibhāvasurapi vyaktamiyaṃ māmicchatīti ha| SP0570912: abhyupetya nu duṣṭeti bhāvena surasattamaḥ| SP0570913: atha hitvā svakaṃ dehamadehaḥ samapadyata|| 91|| SP0570921: evaṃ vai bhāskaro vāyurvaruṇaścandra eva ca| SP0570922: sarve videhāḥ saṃvṛttāstatastāṃ samprasādayan|| 92|| SP0570931: sāpi tānnāvadatkiṃcitpuruṣātmābhiśaṅkayā| SP0570932: bhartuścākathayatsarvaṃ sa tānidamuvāca ha|| 93|| SP0570941: iyaṃ patnī mahābhāgā mama sarvāṅgasundarī| SP0570942: neyaṃ kupyati yuṣmākaṃ jāne hyasyā vrataṃ śubham|| 94|| SP0570951: matto 'pi vo bhayaṃ nāsti nāhaṃ kupye kathaṃcana| SP0570952: matprasādādvidehāpi dehavanto bhaviṣyatha|| 95|| SP0570961: tataste dehavanto vai tuṣṭuvustaṃ bhalandalam| SP0570962: ūcurvaraṃ vṛṇīṣvādya tuṣṭāḥ smastava sarvathā|| 96|| SP0570971: sovāca rajasā strīṇāṃ śuddhiḥ syānmadanugrahāt| SP0570972: manovākkarmabhirmuktā vyavahāryā bhavantu ca| SP0570973: pavitrāḥ sarvataḥ śuddhā aduṣṭāḥ striya eva hi|| 97|| SP0570980: hāla uvāca| SP0570981: tataste taṃ namaskṛtya sabhāryaṃ brahmavādinam| SP0570982: jagmurdevāḥ praśaṃsantaḥ sarve vahnipurogamāḥ|| 98|| SP0570991: evaṃ tvamapi dharmajñe nityaṃ patimanuvratā| SP0570992: kastvāṃ samartho devo 'pi spraṣṭumanyaḥ kuto janaḥ|| 99|| SP0571001: tīrthabhūtāḥ striyaścāpi na duṣyanti kathaṃcana| SP0571002: madrūpaṃ kṛtavānyasmāttasmācchāpaṃ ca nārhati|| 100|| SP0571011: tasmātkariṣye tasyāhaṃ duṣṭasyāpi hi śobhane| SP0571012: anugrahaṃ dharmayuktaṃ yena śreya avāpsyati|| 101|| SP0571021: vyāghrasyāpi priye tasya smṛtirnityaṃ bhaviṣyati| SP0571022: sarvakāryeṣu dharmeṣu dharmeṇa ca kariṣyati|| 102|| SP0571031: yato 'sya kāmarūpitvaṃ yena mattaḥ sadā hyabhūt| SP0571032: tata eva punaḥ śreyaḥ prāpsyate madanugrahāt|| 103|| SP0571040: sanatkumāra uvāca| SP0571041: sa eṣa vyāsa duṣṭātmā viśvāmitrāśrame rataḥ| SP0571042: agrāraṇye sadā hyāsīddevyā gaṇapatiḥ kṛtaḥ|| 104|| SP0571051: ya imaṃ tasya māhātmyaṃ dhārayecchrāvayīta vā| SP0571052: satataṃ brāhmaṇaṃ vyāsa yogaiśvaryamavāpnuyāt|| 105|| SP0571061: yogeśvaratvaṃ kāṃkṣadbhiretadadhyeyamantaśaḥ| SP0571062: janmāntaraṃ samāsādya prāpnuvanti na saṃśayaḥ|| 106|| SP0571071: śṛṇuyādya imaṃ satataṃ śucirekamanā manujaḥ| SP0571072: sa jahāti-m-adharmakṛtaṃ sa surendrapuraṃ vrajate|| 107|| SP0579999: iti skandapurāṇe saptapañcāśo 'dhyāyaḥ||