Skandapurāṇa Adhyāya 56 E-text generated on February 22, 2017 from the original TeX files of: Yokochi, Yuko, ed. The Skandapurāṇa. Vol.III. Adhyāyas 34.1-61, 53-69. The Vindhyavāsinī Cycle. Critical Edition with an Introduction & Annotated English Synopsis. Leiden/Groningen: Brill & Egbert Forsten, 2013. SP0560010: vyāsa uvāca| SP0560011: bhagavanyattvayākhyātaṃ pūrvaṃ narakavarṇane| SP0560012: duṣkṛtaṃ karma kṛtvā tu narā narakagāminaḥ| SP0560013: bhavanti sukṛtāḥ svarge sarvasaukhyasamāyutāḥ|| 1|| SP0560021: brāhmaṇā duṣkṛtaṃ kṛtvā gatvā durgatimāpadam| SP0560022: kathaṃ bhūyaḥ samāyānti svargasaukhyaphalaṃ mahat|| 2|| SP0560031: yonīrvā kathamāgamya bahvīḥ saṃkarajātiṣu| SP0560032: bhūyaḥ sukṛtino bhūtvā prāpnuvanti śubhāṃ gatim|| 3|| SP0560040: sanatkumāra uvāca| SP0560041: śṛṇu vyāsa purāvṛttaṃ daśārṇeṣu tu yacchubham| SP0560042: saptānāṃ dvijaśiṣyāṇāmaśubhaṃ śubhameva ca|| 4|| SP0560051: āsītsuparvā vikhyātaḥ kauśiko brāhmaṇaḥ śuciḥ| SP0560052: dhārmikaśca vadanyaśca vidvānvipraiḥ supūjitaḥ|| 5|| SP0560061: tasya śiṣyā babhūvurhi sapta durmedhasastu te| SP0560062: guruśuśrūṣaṇe raktā nāmatastānnibodha me|| 6|| SP0560071: ātreyaḥ kaṇḍaro nāma upamanyuśca dāmanaḥ| SP0560072: śāṇḍilyaścaiva hālo 'bhūdgārgyaśca vidalastathā|| 7|| SP0560081: śaiśiro gautamaścaiva daṇḍakīlaśca kāśyapaḥ| SP0560082: vidarbhaścaiva hārīta itīme sapta viśrutāḥ|| 8|| SP0560091: upādhyāyo 'tha tānviprānprovācedaṃ mahātapāḥ| SP0560092: acirādgāmito gatvā yājyadattāṃ surūpiṇīm| SP0560093: gatvānayata homārthe śīghraṃ māhiṣmatīṃ purīm|| 9|| SP0560101: ta evamuktāstenaiva māhiṣmatyāstvatandritāḥ| SP0560102: gāmādāya nivartanto mṛttikāvatimantataḥ|| 10|| SP0560111: anāvṛṣṭyā tataste tu durbhikṣe parivartati| SP0560112: kṣudhāparigatāḥ sarve kiṃbhakṣāḥ sambabhūvire|| 11|| SP0560121: saptame 'hani jāte ca nirāhārāḥ suduḥkhitāḥ| SP0560122: amantrayanta gāmetāṃ bhakṣayāma kimāsyate|| 12|| SP0560131: teṣāṃ yaḥ kaṇḍaro nāma ātreyakulasambhavaḥ| SP0560132: sa tānuvāca mā dhenuṃ bhakṣayāma gurorimām|| 13|| SP0560141: gurorarthe hi naḥ ślāghyo mṛtyurapyavicakṣaṇāḥ| SP0560142: mā guroḥ krodhanirdagdhā yāsyāma nidhanaṃ vayam|| 14|| SP0560151: te yadā tadvaco naiva jagṛhuḥ kṣutprapīḍitāḥ| SP0560152: sa tadovāca bhūyastānidaṃ vacanamarthavat|| 15|| SP0560161: yadi vo 'vadhṛtaṃ viprā bhakṣaṇe 'syāstapodhanāḥ| SP0560162: mā vṛthā bhakṣayāmaināṃ pitryarthe prokṣayāmahe|| 16|| SP0560171: mā no doṣadvayeneha lopo bhavatu śobhanāḥ| SP0560172: evaṃ hyalpena doṣeṇa vayaṃ yokṣyāma sarvathā|| 17|| SP0560181: ta evamuktāḥ samyaktu vacastasyāvadhārya ca| SP0560182: prokṣayāmāsuravyagrāḥ pitryarthe tāṃ payasvinīm|| 18|| SP0560191: tataḥ saṃskṛtya vidhivannivedya ca mahāmune| SP0560192: hutāgnayastato bhūtvā pratyekamupayujya ca| SP0560193: vatsamekaṃ gale baddhvā āninyurgurave tadā|| 19|| SP0560201: atha dṛṣṭvā sa taṃ vatsaṃ dhenuṃ papraccha tāndvijaḥ| SP0560202: ta ūcuḥ pathi śārdūlo 'vadhīttāmiti nirghṛṇāḥ|| 20|| SP0560211: atha teṣāṃ vacaḥ śrutvā śaṅkayā ca durātmanām| SP0560212: divyena cakṣuṣāpaśyadbhakṣitāṃ tairmahātapāḥ|| 21|| SP0560221: tataḥ sa roṣādraktākṣo nirdahanniva tāṃstadā| SP0560222: uvāca vatsaṃ dṛṣṭvā ca kṛpayā duḥkhapīḍitaḥ|| 22|| SP0560231: yuṣmābhirbhakṣitā sā hi tathyaṃ na kathitaṃ ca me| SP0560232: karmaṇā tena tasmādvo gatiḥ kaṣṭā bhaviṣyati|| 23|| SP0560241: prasāditaḥ sa taiḥ śiṣyairbrāhmaṇaḥ sumahādyutiḥ| SP0560242: kṛpayā sa ca tānāha bhūyaḥ sarvānidaṃ vacaḥ|| 24|| SP0560251: yaduktaṃ tanmayā tathyaṃ na tanmithyā bhaviṣyati| SP0560252: yeṣāṃ tu kṛtavantaḥ stha te vo dhāsyanti tacchubham|| 25|| SP0560261: matsamīpe ca na stheyamidānīṃ vaḥ kathaṃcana| SP0560262: dṛṣṭvā vatsamimaṃ bālaṃ mā vo dhakṣyāmi gacchata|| 26|| SP0560271: atha te sahitāḥ sarve visaṃjñā naṣṭacetasaḥ| SP0560272: kālena samayujyanta cintayanto gurorvacaḥ|| 27|| SP0560281: daśārṇā nāma sā vyāsa saritpuṇyā sadājalā| SP0560282: tasyāstīre vanaṃ divyaṃ viśrutaṃ tatsubhāsvaram|| 28|| SP0560291: tatra vyādho 'bhavacchūraḥ kṣupako nāma vīryavān| SP0560292: tasya putrābhavaṃste vai citakāyāṃ mahābalāḥ|| 29|| SP0560301: citakā samprasūtā tu putrāṃstānsapta saṃmatān| SP0560302: vyādhāḥ sarve 'bhavaṃste vai caitakā iti viśrutāḥ|| 30|| SP0560311: caranti sadhanuṣkāste ghnanto vai mṛgapakṣiṇaḥ| SP0560312: siṃhānvyāghrāngajāṃścaiva varāhādīṃśca sarvaśaḥ|| 31|| SP0560321: teṣāṃ nāmāni yāni sma vyādhatve tāni me śṛṇu| SP0560322: kāṇḍaro 'rjunako nāma dāmanaḥ siṃhako 'bhavat| SP0560323: hālo 'bhūdvyāghrakaścaiva vidalaḥ śarabhastathā|| 32|| SP0560331: śaiśiro himavāṃścaiva hastiko daṇḍakīlakaḥ| SP0560332: vidarbho vajrakaścaiva nāmānyetāni teṣu hi|| 33|| SP0560341: ekataste 'ṭavīṃ ghorāṃ caranti piśitāśanāḥ| SP0560342: hiṃsrāḥ sattvāntakāḥ sarve yoniṃ duṣṭāmupāgatāḥ|| 34|| SP0560351: kadācidvicarantaste mṛgānghnantastathaiva ca| SP0560352: upādhyāyāśramaṃ prāptāḥ karmaṇā sukṛtena ha|| 35|| SP0560361: tatra teṣāṃ bhayodvignāḥ sarva evābhavanmṛgāḥ| SP0560362: mṛgānbhītānsamālakṣya sa vipraḥ sumahātapāḥ| SP0560363: nyavekṣata diśaḥ sarvā vyādhāṃścāpaśyadāgatān|| 36|| SP0560371: svaśiṣyāṃstānparijñāya dhyānādvyādhatvamāgatān| SP0560372: provāca karuṇāviṣṭasteṣāmeva śubhepsayā|| 37|| SP0560381: śuśrūṣitaḥ purā viprairyuṣmābhirahamādarāt| SP0560382: karmaṇā tena cedānīm - - - - - - - -|| 38|| SP0560391: - - - - - - - - govadhyākṛtaśāpitāḥ| SP0560392: vyādhatvamiha samprāptāḥ kutsitaṃ hiṃsravṛttimat|| 39|| SP0560401: sā ca gauḥ pitṛkāryeṇa bhakṣitā vo na hiṃsayā| SP0560402: tasmādyūyamito bhraṣṭā jātismaraṇasaṃyutāḥ|| 40|| SP0560411: mṛgāḥ kālañjare bhūtvā cakravākāḥ punarhrade| SP0560412: bhūyaśca mānuṣā bhūtvā jātau jātau sacetanāḥ|| 41|| SP0560421: yogayuktā mahātmāno matprasādādatandritāḥ| SP0560422: sarvakilbiṣanirmuktā brahmalokamavāpsyatha|| 42|| SP0560431: etacchrutvā tatasteṣāṃ pūrvā smṛtirajāyata| SP0560432: upādhyāyo 'yamasmākamiti buddhau tadābhavat|| 43|| SP0560441: tataḥ karma jugupsantaḥ pūrvajātikṛtaṃ ca yat| SP0560442: pradakṣiṇamupāvṛtya daśārṇāmabhito yayuḥ|| 44|| SP0560451: daśārṇātīramāsādya saṃmantrya ca parasparam| SP0560452: jātiṃ pūrvāṃ smarantaste mṛtyumeva pravavrire|| 45|| SP0560461: niścitānāṃ tatasteṣāṃ kāṇḍaro yo 'bhavaddvijaḥ| SP0560462: vyādho 'rjunakanāmā sa idaṃ vacanamabravīt|| 46|| SP0560471: bhavanto yanmayā pūrvamuktāstanna kṛtaṃ hi vaḥ| SP0560472: idānīṃ samanuprāptaṃ māvamanyata me vacaḥ|| 47|| SP0560481: śreyo vo 'haṃ pravakṣyāmi śṛṇudhvaṃ kurutaiva ca| SP0560482: jātimetāṃ vimokṣyāma yena hāsyāma na smṛtim|| 48|| SP0560491: putrānicchanti pitaraḥ puṣṭyarthaṃ tāraṇāya ca| SP0560492: vayaṃ ca janitāstena vyādhena sumahātmanā|| 49|| SP0560501: saṃvardhitāśca kleśena mātrā pitrā tathaiva ca| SP0560502: anāpṛṣṭvā kathaṃ tau tu mṛtyumicchāmahe vayam|| 50|| SP0560511: te yūyaṃ yadi manyadhvamāpṛṣṭvā tau visarjitāḥ| SP0560512: yokṣyāmaḥ śreyasātmānametadvo hitamuttamam|| 51|| SP0560521: na cedvisarjayetāṃ tau tābhyāṃ śuśrūṣaṇe ratāḥ| SP0560522: tatastāvaddhi tiṣṭhāmo yāvatkālena tau mṛtau|| 52|| SP0560531: tato vayaṃ kṛtātmāna anṛṇāḥ sarvathāpi ca| SP0560532: gamiṣyāmo gatiṃ puṇyāmetannaḥ śreya uttamam|| 53|| SP0560541: evamastviti te sarve gṛhītvā tasya tadvacaḥ| SP0560542: cintayantaḥ purājanma gṛhānevābhijagmire|| 54|| SP0560551: tānāgatānpitā dṛṣṭvā mātā ca citakā tadā| SP0560552: tuṣṭyā paramayā yuktā idaṃ tānūcaturvacaḥ|| 55|| SP0560561: putrakāḥ sucirādadya yūyamabhyāgatā gṛhān| SP0560562: adyāvāṃ sudṛḍhaṃ mūḍhau kiṃ ciraṃ kṛtamityuta|| 56|| SP0560570: citakovāca| SP0560571: kṣudhāviṣṭaḥ pitā vo 'dya putrasnehena putrakāḥ| SP0560572: nātti māṃsamimaṃ pakvaṃ surāṃ ca na pibatyayam|| 57|| SP0560581: te 'pi jātiṃ jugupsantaḥ sarve vai pāpayonayaḥ| SP0560582: idamūcuḥ kṣupaṃ caiva citakāṃ ca śubhaṃ vacaḥ|| 58|| SP0560591: bhavanto 'śnantvavighnena puṣṭaye śāntaye 'pi ca| SP0560592: nāśnīma vayamadyāhaḥ śvo bhokṣyāmo na saṃśayaḥ|| 59|| SP0560601: tatastau vṛddhabhāvena nabubhukṣāsahau tadā| SP0560602: āhārayetāmāhāraṃ sutuṣṭau ca babhūvatuḥ|| 60|| SP0560611: tau tu tuṣṭau samālakṣya sarve 'tha śirasā natāḥ| SP0560612: ūcuḥ pramanaso vākyamekamatyena te tadā|| 61|| SP0560621: pitarau parinirviṇṇā vayametena janmanā| SP0560622: icchāmastaṃ parityaktuṃ tannaḥ saṃmantumarhathaḥ|| 62|| SP0560631: teṣāṃ tadvacanaṃ śrutvā pitā tānidamabravīt| SP0560632: pariṣvajya sutānsarvānbāṣpaparyākulekṣaṇaḥ|| 63|| SP0560641: ahamāsaṃ purā putrā brāhmaṇaḥ saṃśitavrataḥ| SP0560642: divodāsasya rājarṣeḥ sakhā paramasaṃmataḥ|| 64|| SP0560651: sa kadācidvane ramye dhanuṣā kurute bhṛśam| SP0560652: yogyāṃ tamahamāhedaṃ na tvaṃ vetsi dhanurnṛpa| SP0560653: ajānankimidaṃ kleśaṃ vyarthameva karoṣi ca|| 65|| SP0560661: provāca rājā viprāṇāṃ mantrajñānaṃ vidhīyate| SP0560662: āmantraṇe bhojane ca vācā ca kuśalāḥ sadā|| 66|| SP0560671: sa mayā hasatā prokta ānayasva dhanurmama| SP0560672: yāvatkṣipāmi lakṣāya śaraṃ yatra bravīṣi mām|| 67|| SP0560681: sa tathoktastadā mahyaṃ saśaraṃ dhanurarpayat| SP0560682: tenoktaṃ lakṣamuddiśya śaraḥ kṣipto mayā tataḥ|| 68|| SP0560691: tatrābhavatsthito vipro mṛgacārī dṛḍhavrataḥ| SP0560692: sa tena viddhastejasvī mamāra sahasaiva ca|| 69|| SP0560701: so 'haṃ taṃ mṛtamālakṣya rājñā tena visarjitaḥ| SP0560702: brahmavadhyābhayādghorātpitaraṃ paripṛṣṭavān|| 70|| SP0560711: provāca na bhayaṃ te 'sti brahmavadhyā kutastava| SP0560712: jātyantaraśataṃ gatvā - - - - - - - -| SP0560713: - - - - - - - - dṛṣṭametatsvayambhuvā|| 71|| SP0560721: tato 'haṃ parayā bhaktyā pitṛśuśrūṣaṇe rataḥ| SP0560722: anayā bhāryayā sārdhaṃ sthito vai bahulāḥ samāḥ|| 72|| SP0560731: sa kadācitpitā cāpi mama kālena saṃyutaḥ| SP0560732: avatasthe ca tatraiva anayaiva sahānaghāḥ|| 73|| SP0560741: atha kālena mahatā gavāhaṃ vinipātitaḥ| SP0560742: agnisthaṃ cāvarūḍhaiṣā rudantī māṃ śubhekṣaṇā|| 74|| SP0560751: so 'haṃ gavā hataśceti mṛgacārivadhena ca| SP0560752: vyādhajanmani vipratvādbhraṣṭaḥ pāpena jajñivān|| 75|| SP0560761: jāto 'smi janmanāṃ putrāḥ sahasraṃ bhṛśadāruṇam| SP0560762: pitṛbhaktyā ca hi tayā samyagārādhanena ca| SP0560763: nānaśanme smṛtiḥ putrā jñānaṃ me sampravartate|| 76|| SP0560771: jānāmi brāhmaṇānbhraṣṭānsarvānvai gokṛtena vaḥ| SP0560772: guroścaivānuśāpena bhraṣṭasaṃjñāṃstathaiva ca|| 77|| SP0560781: labdhasaṃjñāṃstathā caiva sarvānadya mahābalāḥ| SP0560782: mātā ceyaṃ hi vo vetti sādhvī nityaṃ pativratā|| 78|| SP0560791: yadahaṃ vo bravīmyadya tatkurudhvaṃ mama priyam| SP0560792: avāpsyatha tataḥ śreyaḥ sarve yūyamatandritāḥ| SP0560793: anāmayā viśokāśca na ca saṃjñāṃ prahāsyatha|| 79|| SP0560801: putrā janmedamantyaṃ me manuṣyatve na saṃśayaḥ| SP0560802: ito mṛtena gantavyaṃ mayā brahmasadaḥ śubham|| 80|| SP0560811: te yūyaṃ māṃ pratīkṣadhvaṃ kiṃcitkālamatandritāḥ| SP0560812: svargate mayi yacchreyastatkariṣyatha mā śucaḥ|| 81|| SP0560821: avaśyaṃ ca sutairmātā pitā caiva sukhaidhitaiḥ| SP0560822: śuśrūṣitavyau nānyo 'sti dharmo 'smādbalavattaraḥ|| 82|| SP0560830: sanatkumāra uvāca| SP0560831: tataste vismitā bhūtvā naṣṭaśokā vimatsarāḥ| SP0560832: tatkālaṃ paryupāsanta yāvattau jahatustvasūn|| 83|| SP0560841: tayoratītayoḥ samyakkṛtvā te ūrdhvadehikam| SP0560842: daśārṇāyāṃ mahānadyāṃ vidhinānāśakena ha|| 84|| SP0560851: asādhayanta ātmānaṃ vyādhāḥ saptāpi te tadā| SP0560852: kālañjare girau bhūyo mṛgāḥ saptaiva jajñire|| 85|| SP0560861: smarantastatra te jātiṃ marutprapatanena ha| SP0560862: sādhayitvā tadātmānaṃ cakravākāśca jajñire|| 86|| SP0560871: mṛgatve yāni nāmāni teṣāṃ tāni nibodha me| SP0560872: dīrghajīvī anādhṛṣṭo vāyuvego 'tikampanaḥ| SP0560873: śrīpārśvaḥ śaṅkhapāccaiva somalakṣyaśca saptamaḥ|| 87|| SP0560881: jātiṃ smarantaste pūrvāmanyonyamabhimānya ca| SP0560882: sahitāḥ sahasā prāṇānmarutprapatanājjahuḥ|| 88|| SP0560891: te saptasaṃkhyā vyādheṣu mṛgeṣu ca tathā punaḥ| SP0560892: janma prāpya punarjātāḥ saridvīpe khagāstataḥ|| 89|| SP0560901: sarīdvīpa iti khyātaṃ kampilye vai saraḥ śubham| SP0560902: tatrāpi cakravākāste saptājāyanta sodarāḥ|| 90|| SP0560911: maruddevaḥ śikhaṇḍī ca rathanemisvarastathā| SP0560912: śikhī jīvo 'tha vṛkṣaśca dhvaja ityeva te smṛtāḥ|| 91|| SP0560921: teṣāṃ tatropapannānāṃ kadācidaṇuhaḥ svayam| SP0560922: kampilyako mahātejā rājā taṃ deśamāgamat|| 92|| SP0560931: sa tatsaraḥ samāsādya strībhiḥ saha mudānvitaḥ| SP0560932: reme mandākinīṃ prāpya apsarobhirivāmaraḥ|| 93|| SP0560941: taṃ krīḍamānaṃ saṃdṛśya maruddevasya tatra vai| SP0560942: cakravākasya tasyāsītspṛhā tānviṣayānprati|| 94|| SP0560951: yadyasyāhaṃ sutaḥ syāṃ vai prāpnuyāṃ rājyameva ca| SP0560952: tato 'haṃ viṣayānetānprāpnuyāṃ nātra saṃśayaḥ|| 95|| SP0560961: tasya taccintitaṃ jñātvā dvitīyaścakrasāhvayaḥ| SP0560962: śikhaṇḍīti samākhyātaḥ sa tamāha tadā hasan|| 96|| SP0560971: bhavatā rājaputratvaṃ rājyaṃ caiva vicintitam| SP0560972: tatrāhaṃ te purodhāḥ syāṃ mamāpyeṣa manorathaḥ|| 97|| SP0560981: tābhyāṃ taccintitaṃ jñātvā rathanemisvarastataḥ| SP0560982: acintayata tatrāhaṃ sacivaḥ syāṃ tava prabho|| 98|| SP0560990: sanatkumāra uvāca| SP0560991: teṣāṃ tathā cintayatāṃ trayāṇāmitare tataḥ| SP0560992: cakrāhvayāstadā kruddhā idaṃ tānabruvanvacaḥ|| 99|| SP0561001: acintanīyaṃ yuṣmābhiścintitaṃ viṣayārthibhiḥ| SP0561002: tasmādyūyamito muktā avāpsyatha manoratham|| 100|| SP0561011: tāñchaptvā dīnamanasaḥ samālakṣya punaśca te| SP0561012: yena tadrājaputratvaṃ cintitaṃ rājyameva ca|| 101|| SP0561021: kṛpayā tamidaṃ vākyamabruvannaṣṭacetasam| SP0561022: bahusāntvaguṇopetaṃ svayaṃ duḥkhitavadyathā|| 102|| SP0561031: vayaṃ tava prabhāvena tīrṇāḥ kṛcchramidaṃ prabho| SP0561032: bhavānmatiprado 'smākaṃ setubhūto mato hi naḥ|| 103|| SP0561041: bhavānyadi hi na brūyātpitṝṇāṃ gaurnivedyatām| SP0561042: śuśrūṣemaśca na pitṝnna sma saṃjñā tato bhavet|| 104|| SP0561051: tava prabhāvādetanno yogaiśvaryapravartanam| SP0561052: tato vayaṃ punaḥ śreyastava brūmaḥ śṛṇuṣva naḥ|| 105|| SP0561061: tāvattvaṃ saktahṛdayo bhaviṣyasi narādhipaḥ| SP0561062: yāvadasmadvacastathyaṃ na śroṣyasi sahāyavān| SP0561063: yogajñānamavāpyainaṃ prāpsyase ca śubhāṃ gatim|| 106|| SP0561070: sanatkumāra uvāca| SP0561071: tataste sahitāḥ sarve yuktātmāno mahākhagāḥ| SP0561072: khagatvaṃ samparityajya yonimanyāṃ prapedire|| 107|| SP0561081: sarve tataste munikopadagdhā vyādhā mṛgāścakrasamāhvayāśca| SP0561082: jātāḥ punarmānuṣavigraheṣu yogeśvarāste traya eva rājye|| 108|| SP0569999: iti skandapurāṇe ṣaṭpañcāśo 'dhyāyaḥ||