Skandapurāṇa Adhyāya 54 E-text generated on February 22, 2017 from the original TeX files of: Yokochi, Yuko, ed. The Skandapurāṇa. Vol.III. Adhyāyas 34.1-61, 53-69. The Vindhyavāsinī Cycle. Critical Edition with an Introduction & Annotated English Synopsis. Leiden/Groningen: Brill & Egbert Forsten, 2013. SP0540010: sanatkumāra uvāca| SP0540011: tatastena vimānena sarvasṛksa caturmukhaḥ| SP0540012: jagāma mandaraṃ dhīmānvicitropalakandaram|| 1|| SP0540021: sa tamāsādya vistīrṇamanaupamyamatiprabham| SP0540022: dūrāddṛṣṭisukhaṃ dṛṣṭvā sabhāsthānidamabravīt|| 2|| SP0540031: idaṃ rudragṛhaṃ śubhramadṛśyaṃ sukṛtāmapi| SP0540032: devānāmapi paśyadhvaṃ bhāskarākāravarcasam|| 3|| SP0540041: idaṃ praviśya devānāṃ yajñaśrīrnāpasarpati| SP0540042: jayaśca nityaṃ yuddheṣu dharmaśca sumahānapi|| 4|| SP0540051: etatsṛṣṭaṃ svayaṃ tena manasānupamadyuti| SP0540052: na hyasya sadṛśaṃ kiṃcidaṇḍe 'sminvidyate gṛham|| 5|| SP0540061: idaṃ praviśya dharmātmā duḥkhaṃ bhūyo na vindate| SP0540062: na cāpi janma prāpnoti nityamaiśvaryago hi saḥ|| 6|| SP0540071: anirdeśyamidaṃ yogādyogināmapi nityaśaḥ| SP0540072: anyastu kuta evedaṃ varṇayīta mahānapi|| 7|| SP0540081: etadasmadvimānasya vāyunābhyāhataṃ ruṣā| SP0540082: vardhate giriṇā sārdhaṃ vindhyasya śikharaṃ yathā|| 8|| SP0540091: etadasmadvimānasya mārgamāvṛtya viṣṭhitam| SP0540092: ūrdhvaṃ tiryagadhastācca devadevasya tejasā|| 9|| SP0540101: etadandhaṃ tamaḥ kṛtvā megho 'sau jīvanaḥ svayam| SP0540102: vajrodyatakaraḥ sragmī pratyudyātyabhinādayan|| 10|| SP0540110: sanatkumāra uvāca| SP0540111: tataḥ sa bhagavāndevo brahmā lokapitāmahaḥ| SP0540112: viṣṭabhya taṃ vimānāgryamavatasthe kṛtāñjaliḥ|| 11|| SP0540121: tuṣṭāva ca tadā devaṃ śarvamugraṃ kapardinam| SP0540122: te caiva ṛṣayaḥ sarve vimānasthāḥ susaṃyatāḥ|| 12|| SP0540131: tataḥ sa meghaḥ svaṃ sthānamagamadvṛṣṭisarjanaḥ| SP0540132: diśaśca vimalāḥ sarvāḥ prakāśaścābhavadbhṛśam|| 13|| SP0540141: taṃ japantaṃ viditvā ca bhagavāngovṛṣadhvajaḥ| SP0540142: nandinaṃ dvāradeśasthamidamāha sureśvaraḥ|| 14|| SP0540151: eṣa brahmā vimānena māmiha draṣṭumāgataḥ| SP0540152: brūhi yenāgato 'sīha kāryeṇa vidito 'si me| SP0540153: kuru tadgaccha śīghraṃ tvaṃ kālastasyāyamāgataḥ|| 15|| SP0540160: sanatkumāra uvāca| SP0540161: sa evamukto rudreṇa nandī pramathanāyakaḥ| SP0540162: dvāḥstha-m-eva vimānasthaṃ brahmāṇamidamabravīt|| 16|| SP0540170: nandyuvāca| SP0540171: yūyaṃ jñātā bhagavatā yena kāryeṇa cāgatāḥ| SP0540172: kurudhvaṃ kila tacchīghraṃ kālo 'yaṃ tasya vartate|| 17|| SP0540181: tataḥ sa kṛtvā manasā namaskāraṃ hi śambhave| SP0540182: pradakṣiṇamupāvṛtya mandaraṃ prajagāma ha|| 18|| SP0540191: sa mandaragiriṃ sarvaṃ parihṛtya mahāmanāḥ| SP0540192: śākadvīpasya madhyena jambūdvīpamathāgamat|| 19|| SP0540201: sa dṛśyamāno devaiśca munibhiśca yatavrataiḥ| SP0540202: himavantaṃ giriśreṣṭhamupāgamyedamabravīt|| 20|| SP0540211: etaddhimavataḥ śṛṅgamucchritaṃ kāntimatsthitam| SP0540212: yugāntādityasaṃkāśaṃ dūrātsamabhilakṣyate|| 21|| SP0540221: atra sā jagato dhātrī dhātrī putramivaurasam| SP0540222: pālayantī jagatsarvaṃ tapastapyati śailajā|| 22|| SP0540231: aho nu śikharaṃ puṇyaṃ bhāgyavaccāpi sarvathā| SP0540232: yadenaṃ giriputryarthe varairyokṣyati kāmahā|| 23|| SP0540241: paśyadhvaṃ tapaso vīryaṃ devyāḥ sucaritasya vai| SP0540242: yadetacchikharaṃ dṛṣṭvā na paśyāma punaryamam|| 24|| SP0540251: sa evaṃ kathayanneva vimānena caturmukhaḥ| SP0540252: ṛṣibhiḥ sahitaḥ sarvaiḥ śikharadvāramāgataḥ|| 25|| SP0540261: tatrainaṃ rudrasacivā āyudhodyatapāṇayaḥ| SP0540262: bhartsayanto 'bhyavartanta tiṣṭha tiṣṭhetivādinaḥ|| 26|| SP0540271: tānbrahmā ślakṣṇayā vācā sāntvapūrvamuvāca ha| SP0540272: praśaṃsamānastānsarvānprāñjaliryuktamānasaḥ|| 27|| SP0540280: brahmovāca| SP0540281: yūyaṃ sarve mahātmāna aiśvaryeṇa samanvitāḥ| SP0540282: akṣayā hyamarāścaiva tathāpratihatāśca ha|| 28|| SP0540291: mahāyogabalopetā ajayyā yudhi kenacit| SP0540292: ko yuṣmānabhivarteta śakro 'pi pravareśvarāḥ|| 29|| SP0540301: devadevājñayā so 'hamāyāto mandarādiha| SP0540302: devyā varapradānārthamanujñā kriyatāṃ mama|| 30|| SP0540310: gaṇeśvarā ūcuḥ| SP0540311: devyā dātā svayaṃ devo varāniṣṭānmahāmanāḥ| SP0540312: tāneva devī tvanyasmānmanasāpi na cintayet|| 31|| SP0540321: śakto devo 'nugrahītuṃ jagatsarvaṃ maheśvaraḥ| SP0540322: tvāmapyasau 'nugṛhṇāti kimu devīṃ jagatpatiḥ|| 32|| SP0540330: brahmovāca| SP0540331: aśakto na mahādevo varaṃ dātuṃ mahāmanāḥ| SP0540332: ya evaṃ cintayeddevaṃ na bhavetsa kathaṃcana|| 33|| SP0540341: na devī bhagavatpārśvādicchate kila pārvatī| SP0540342: varāniṣṭāṃstato devo māmiha preṣayacchivaḥ|| 34|| SP0540351: atha taṃ yuktamanaso yuktaṃ pratyakṣamīśvarāḥ| SP0540352: maheśvaramapaśyanta kṛtānujñaṃ ca lokapam|| 35|| SP0540361: niyuktāśca punaḥ sarve brahmāṇaṃ lokakāraṇam| SP0540362: ūcurgaṇeśvarāḥ sarve viditārthā mahāmune|| 36|| SP0540371: preṣito devadevena jñāto 'smābhiḥ pitāmaha| SP0540372: tvaṃ viśasvādhunā deva pārvatyā varaditsayā|| 37|| SP0540381: avatīrya vimānāttu tataḥ śīghraṃ pitāmahaḥ| SP0540382: nililye śikhare tasminnānādhātuvicitrite|| 38|| SP0540391: atha sopaladhātunirjharo girirājo 'timahāśiloccayaḥ| SP0540392: vinisṛṣṭadivākarāmalaḥ sa girirdivya ivodayācalaḥ|| 39|| SP0549999: iti skandapurāṇe catuṣpañcāśo 'dhyāyaḥ||