Skandapurāṇa Adhyāya 53 E-text generated on February 22, 2017 from the original TeX files of: Yokochi, Yuko, ed. The Skandapurāṇa. Vol.III. Adhyāyas 34.1-61, 53-69. The Vindhyavāsinī Cycle. Critical Edition with an Introduction & Annotated English Synopsis. Leiden/Groningen: Brill & Egbert Forsten, 2013. SP0530010: vyāsa uvāca| SP0530011: devī bhagavatī sā hi himavattanayāvyayā| SP0530012: kiyantaṃ kālamacarattapaḥ paramaduścaram|| 1|| SP0530021: kathaṃ labdhavatī cāpi varaṃ varaśatāraṇī| SP0530022: etadicchāmi kathitaṃ sarvaṃ vai viprasattama|| 2|| SP0530030: sanatkumāra uvāca| SP0530031: śṛṇu kāle vyatīte hi tapo devyāḥ suduścaram| SP0530032: prayatā prāñjalirbhūtvā samādhāya manastathā|| 3|| SP0530041: divākare 'bhisaṃdhāya cakṣuśca mana eva ca| SP0530042: tasthau vṛkṣāvabaddheva dārvarcānimiṣekṣaṇā|| 4|| SP0530051: suvarcaleva sādityamīkṣatī paryavartata| SP0530052: ekapādordhvabāhuśca nirucchvāsā babhūva ha|| 5|| SP0530061: divyaṃ varṣasahasraṃ sā niścalopalavatsthitā| SP0530062: vyāghradvitīyā rudrāṇī tapoyuktā śubhavratā|| 6|| SP0530071: na cāsyā glānirabhavanna balakṣaya eva vā| SP0530072: pūrvavacca hi sā devī tapasaivāvatiṣṭhati|| 7|| SP0530081: tasyāstapaḥprabhāvena sarvaṃ sasthāṇujaṅgamam| SP0530082: abhāvopahataṃ yadvajjagadārtaṃ vyatiṣṭhata|| 8|| SP0530091: nātidīpto 'bhavatsūryaścandramā na prakāśate| SP0530092: jyotīṃṣi timirāṇyāsanvyomni siddhā na yānti ca|| 9|| SP0530101: mamluśca devamālyāni vimānāni ca petire| SP0530102: svarge 'pi na sukhaṃ teṣāmautsukyaṃ cāpi jāyate|| 10|| SP0530111: dhūmāyanti diśaḥ sarvāstrailokyaṃ caiva kṛtsnaśaḥ| SP0530112: vidyādhṛtāṃ gatirbhagnā prajvalantyāyudhāni ca|| 11|| SP0530121: mṛgā vyāghrāśca siṃhāśca viḍālolūkamūṣikāḥ| SP0530122: pannagā nakulāścaiva ekasthāḥ saṃcarantyuta|| 12|| SP0530131: tato devāḥ samāgamya ūcuḥ sarve parasparam| SP0530132: viparyayo 'yaṃ trailokye akasmātsampradṛśyate| SP0530133: kāraṇaṃ mahadatrāsti nedaṃ niṣkāraṇaṃ bhavet|| 13|| SP0530141: tasmādvayamajānanta etaṃ sarvaṃ viparyayam| SP0530142: kiṃ tiṣṭhāmaḥ samudvignā gacchāmo brahmaṇo 'ntikam|| 14|| SP0530151: ityuktvā te surāḥ sarve bṛhaspatipurogamāḥ| SP0530152: vairājabhavanaṃ gatvā brahmāṇaṃ sampraṇemire|| 15|| SP0530161: pūjitā brahmaṇā samyagupaviṣṭā yathārhataḥ| SP0530162: pṛṣṭāstenāgame hetumūcurhṛcchokapīḍitāḥ|| 16|| SP0530171: bhagavaṃl lokatattvajña sarvapratyakṣadṛgvibho| SP0530172: loko 'yaṃ viparīto 'dya kimarthaṃ śaṃsa naḥ prabho|| 17|| SP0530181: teṣāṃ tadvacanaṃ śrutvā bhītānāṃ sarvayogavit| SP0530182: uvāca madhuraṃ ślakṣṇamidaṃ gambhīravadvacaḥ|| 18|| SP0530191: eṣā haimavatī devī rudrāṇī lokadhāraṇī| SP0530192: tapaścarati yuktātmā yogamāsthāya niścalam|| 19|| SP0530201: adya varṣasahasraṃ hi divyaṃ tasyāḥ samādhinā| SP0530202: varṣāṇāṃ dve śate caiva tathānyaccharadāṃ śatam|| 20|| SP0530211: tapaścaratyā yogena tasyaiṣa tapasaḥ surāḥ| SP0530212: prabhāvo yena lokānāṃ viparītatvamāgatam|| 21|| SP0530220: devā ūcuḥ| SP0530221: yadi tasyāḥ prabhāvena mahotpātabhayaṃ tvidam| SP0530222: ato bhūyo dahellokāṃstasmāttāṃ saṃnivāraya|| 22|| SP0530231: sā hi devī tapoyuktā ato bhūyo vibhāvarī| SP0530232: lokānimānsahāsmābhirdahedapi na saṃśayaḥ|| 23|| SP0530241: tasmāllokahitārthāya asmākaṃ vacanādapi| SP0530242: tathā kuru yathā sādhvī vinivartati śobhanā|| 24|| SP0530250: brahmovāca| SP0530251: evaṃ bhavatu gacchadhvaṃ nirvṛtā bhavatānaghāḥ| SP0530252: varapradāneneṣṭena rudrāṇīṃ sthāpayāmyaham|| 25|| SP0530261: gateṣvatha tu deveṣu brahmā lokapitāmahaḥ| SP0530262: vimānaṃ kāñcanaṃ śubhraṃ vedikāśatasaṃkulam|| 26|| SP0530271: kiṅkiṇījālasaṃnaddhaṃ muktādāmāvabhāsitam| SP0530272: indranīlamayaiḥ stambhairjālairjāmbūnadaistathā|| 27|| SP0530281: ghaṇṭābhirviśvarūpābhiḥ samantātparivāritam| SP0530282: vajranīlendravaiḍūryamahānīlādibhāsitam|| 28|| SP0530291: stūpikābhiśca yogyābhiḥ sphaṭikāṅkābhirāvṛtam| SP0530292: sarvalokamayaṃ tadvai svayaṃ devena nirmitam|| 29|| SP0530301: pañcabhūtamayaṃ taddhi prakṛtisthamathāpi ca| SP0530302: śabdādijālasambaddhaṃ ghaṇṭendriyasuśabdavat|| 30|| SP0530311: muktādāmāṣṭakairyuktaṃ kiṅkiṇīṣoḍaśāvṛtam| SP0530312: viṃśatirvedikāścātra vimānaṃ tanmahāprabham|| 31|| SP0530321: śatārdhalakṣaṇairdivyairmaṇijātaistathācitam| SP0530322: āsanairbahubhiryuktaṃ lokasthānaiḥ samantataḥ|| 32|| SP0530331: āruroha vimānaṃ taṃ brahmā sa munibhiḥ saha| SP0530332: vedaiḥ saha tathā cāpi mantraiḥ sarvaistathaiva ca|| 33|| SP0530341: madhye tasyāsanaṃ divyaṃ svarṇapadmopagaṃ dṛḍham| SP0530342: upopaviṣṭastatrāsau brahmā lokapitāmahaḥ|| 34|| SP0530351: tasya pārśve tu sāvitrī gāyatrī caiva suprabhā| SP0530352: ṛgvedo dakṣiṇenāsya yajurvedaśca paścime| SP0530353: uttare sāmavedastu agrato 'tharvaṇastathā|| 35|| SP0530361: prāyaścittāni dharmāśca tapāṃsi vividhāni ca| SP0530362: dānāni ca vicitrāṇi kratavaḥ seṣṭayastathā|| 36|| SP0530371: tathā vyāhṛtayaḥ puṇyāstathā lokāśca sarvaśaḥ| SP0530372: parvatāścaiva nadyaśca tathā lokasya mātaraḥ|| 37|| SP0530381: lokapālāḥ prajādhyakṣā dakṣo dharmastathaiva ca| SP0530382: bhṛguratrirvasiṣṭhaśca pulastyaḥ pulahaḥ kratuḥ|| 38|| SP0530391: marīciraṅgirāścaiva ruciścaiva mahāyaśāḥ| SP0530392: ṛbhuḥ sanātanaścaiva virājaśca mahātapāḥ|| 39|| SP0530401: pitaraścaiva devāśca brahmaṇo ye prasūtayaḥ| SP0530402: pṛthivī vāyurākāśamāpo jyotistathaiva ca|| 40|| SP0530411: ete caiva yathoddiṣṭāḥ sāgarā diśa eva ca| SP0530412: vidyāśca dharmakārāśca agrataste 'vatasthire|| 41|| SP0530421: brahmadaṇḍaśca daṇḍaśca kalaśaḥ kāñcanastathā| SP0530422: kamaṇḍaluśca tasyāsītpārśvayorubhayorapi|| 42|| SP0530431: yajñopavītaṃ śrīmacca oṃkāraśca tathāgrataḥ| SP0530432: akṣasūtraṃ ca yogaṃ ca japyaṃ caivāgrataḥ sthitāḥ| SP0530433: svāhā svadhā vaṣaṭcaiva agniścaitāni pārśvataḥ|| 43|| SP0530441: yamāśca niyamāścaiva sādhanāni bahūni ca| SP0530442: dharmasyaitāni sarvāṇi pārśvasthānyabhavaṃstataḥ|| 44|| SP0530451: dayā kṛpātha dānaṃ ca śraddhā caiva hriyā saha| SP0530452: ṛṣīṇāṃ pārśvagāḥ sarvā dakṣiṇā yajñapārśvataḥ|| 45|| SP0530461: tato devāśca ye kecidbrahmalokanivāsinaḥ| SP0530462: sarve samadhiruhyāśu samantādavatasthire|| 46|| SP0530471: evaṃ teṣu vimānaṃ taṃ samārūḍheṣu sarvaśaḥ| SP0530472: sukhāsīneṣu sarveṣu brahmā samanucodayat|| 47|| SP0530481: taccoditaṃ yogavidagragāminā mahāvimānottamasarvagāminā| SP0530482: yayau prabhāvena manonugāminā yathā manaḥ sarvasṛjeva hetunā|| 48|| SP0539999: iti skandapurāṇe tripañcāśo 'dhyāyaḥ||