Skandapurāṇa Adhyāya 52 E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IIB. Adhyāyas 31-52. The Vāhana and Naraka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Nina Mirnig and Judit Törzsök. Leiden/Boston: Brill, 2014. SP0520010: vyāsa uvāca| SP0520011: ke punastaṃ na gacchanti narakaṃ śubhakarmiṇaḥ| SP0520012: pāpeṣvabhiratā deva etadicchāmi veditum|| 1|| SP0520021: tathā strīṇāṃ ca kā yuktā gatiḥ paramikā śubhā| SP0520022: kena karmavipākena etadicchāmi veditum|| 2|| SP0520030: sanatkumāra uvāca| SP0520031: na gacchanti narā ye tu narakaṃ taṃ suduḥkhitāḥ| SP0520032: pāpakarmaṇyabhiratāstānimāñchṛṇu mānada|| 3|| SP0520041: nāgnicinnarakaṃ yāti na satputrī na govratī| SP0520042: nāśvamedhena yo yaṣṭā gosahasraprado na ca|| 4|| SP0520051: na ca svādhyāyanityo yo rudrajāpī ca yo naraḥ| SP0520052: brāhmaṇaṃ tārayedyaśca āpado maraṇāntikāt|| 5|| SP0520061: tameva vyādhitaṃ dīnamakarmaṇyaṃ tathaiva ca| SP0520062: śuśrūṣedyāvadarthena yukto dharmeṇa mānavaḥ|| 6|| SP0520071: tathā gāṃ caiva saṃbhagnāṃ patitāṃ śaktivarjitām| SP0520072: saṃrakṣati suyuktātmā sa ca taṃ naiva gacchati|| 7|| SP0520081: maheśaṃ yaśca bhāvena pareṇa ca samādhinā| SP0520082: bhaktaḥ samarcayennityaṃ sa ca taṃ naiva gacchati|| 8|| SP0520091: brāhmaṇāstaṃ na gacchanti vedavedāṅgapāragāḥ| SP0520092: ṣaṭkarmaniratā vyāsa ātmadharmavyavasthitāḥ|| 9|| SP0520101: tapaḥśaucasamāyuktā dayāvanto dṛḍhavratāḥ| SP0520102: pratigrahanivṛttāśca īśabhaktāśca ye dvijāḥ|| 10|| SP0520111: kṣatriyā ye ca rakṣārthaṃ prajānāṃ nityamudyatāḥ| SP0520112: tyajanti samare prāṇānna te narakagāminaḥ|| 11|| SP0520121: vaiśyā vārtāsamāyuktā nyāyadharmavyavasthitāḥ| SP0520122: yeṣāṃ vṛttiravicchinnā devabrāhmaṇapūjane| SP0520123: narakaṃ te na paśyanti svargagāste prakīrtitāḥ|| 12|| SP0520131: bhaktā varṇatrayaṃ ye ca śūdrā darpavivarjitāḥ| SP0520132: brāhmaṇāṃśca viśeṣeṇa ye nityaṃ samupāsate| SP0520133: na te paśyanti narakānsugatiṃ ca mṛtā yayuḥ|| 13|| SP0520141: caturṣvapi ca varṇeṣu manujā bhāvataḥ śivam| SP0520142: śarvārpitakriyāvasthā bhaktā nityamanuvratāḥ| SP0520143: na te prayānti narakānprāpnuvanti parāṃ gatim|| 14|| SP0520151: prāsādaṃ ye ca vai kṛtvā devadevamupāsate| SP0520152: anyānapi pitṝṃste tu narakāduddharantyuta|| 15|| SP0520161: khānitāḥ puṣkariṇyaśca taḍāgāni hradāni ca| SP0520162: ropitāni ca ṣaṇḍāni te 'pi tāni na yānti hi|| 16|| SP0520171: paritrāṇāṃ dvijātīnāmanyeṣāṃ caiva duḥkhinām| SP0520172: nityaṃ prakurvate ye ca te 'pi tānna vrajanti hi|| 17|| SP0520181: akrodhanāśca ye nityaṃ devabrāhmaṇapūjakāḥ| SP0520182: nityaṃ dānaratāścaiva na te gacchantyadhogatim|| 18|| SP0520191: satyābhidhānasaṃyuktā duṣkṛtārambhavarjitāḥ| SP0520192: svadharmakaraṇe saktāḥ paśyanti narakānna te|| 19|| SP0520201: liṅgārcanaratastasmātsarvasmātparimucyate| SP0520202: dhyānī tu sarvadā yo vai gaṇāñjapati vā śuciḥ| SP0520203: yogī tu sarvapāpāni kurvannapi na lipyate|| 20|| SP0520211: strīṇāṃ tu paramo devaḥ patirbhavati sarvadā| SP0520212: tasmānnānyatprapaśyanti ye keciddharmacintakāḥ|| 21|| SP0520221: karmaṇā manasā vācā yaddadāti juhoti vā| SP0520222: parityajya patiṃ nārī na tasya phalamaśnute|| 22|| SP0520231: patiśuśrūṣaṇe raktā trividhenāpi karmaṇā| SP0520232: patau mṛte 'pi manasā nānyamicchati yā naram|| 23|| SP0520241: karoti puṇyaṃ yaccāpi patyuḥ sarvaṃ prayacchati| SP0520242: sā nārī narakānsarvānmanasāpi na gacchati|| 24|| SP0520251: saṃsāraṃ naiva sā ghoraṃ sarvaṃ saṃpratipadyate| SP0520252: anyāsāṃ tu na saṃdeho narakaṃ prati suvrata|| 25|| SP0520260: sanatkumāra uvāca| SP0520261: sukeśaṃ tvanugṛhyaivaṃ kāṣṭhakūṭāśramaṃ gataḥ| SP0520262: anujagrāha taṃ vipraṃ kāṣṭhakūṭaṃ tapodhanam|| 26|| SP0520270: vyāsa uvāca| SP0520271: kiṃ tapastasya bhagavanbrāhmaṇasya mahātmanaḥ| SP0520272: kiyatā caiva kālena varaṃ lebhe maheśvarāt|| 27|| SP0520281: kasya putraḥ kasya naptā kiṃnāmā sa ca sattamaḥ| SP0520282: etadicchāmi kathitaṃ bhagavanvistarācchubham|| 28|| SP0520290: sanatkumāra uvāca| SP0520291: gautamasyānvaye vipro nāmnā kṛṣṇa iti prabhuḥ| SP0520292: tasya putro 'bhavatkhyāto bhūmanyuriti nāmataḥ| SP0520293: tasya patnyabhavatsubhrūrātreyī nāmato yaśā|| 29|| SP0520301: sa kadācitkṛtodvāho bhūmanyurnāma gautamaḥ| SP0520302: nāvindata sutaṃ tasyā jarayā cābhisaṃvṛtaḥ|| 30|| SP0520311: sa bhāryāmāha duḥkhārta idaṃ vacanakovidaḥ| SP0520312: putreṇecchanti lokāṃśca anṛṇāśca bhavantyuta| SP0520313: jarāpariṇataścāhaṃ na ca me dṛśyate sutaḥ|| 31|| SP0520321: sā tvaṃ kaṃcitsagotraṃ me anujñātā mayā śubhe| SP0520322: abhipadyasva putrārthaṃ yāce tvāṃ prāñjalirnataḥ|| 32|| SP0520330: yaśovāca| SP0520331: na mayā śrutametatte tathā noktaṃ tvayānagha| SP0520332: mādṛśī kathametaddhi manasāpyabhicintayet|| 33|| SP0520341: atrīṇāṃ tu kule jātā gautamaṃ kulamāgatā| SP0520342: madvidhā kathametaddhi kuryātsadbhirvigarhitam|| 34|| SP0520351: tapasā dhanamanvicchejjīvitāni sukhāni ca| SP0520352: putrānkulaṃ ca lokāṃśca tapaḥ kuru mahāmune|| 35|| SP0520361: tapasā hi suto labdhaḥ śaktinā sa parāśaraḥ| SP0520362: aurvaśca tapasā svena cyavanena mahāmuniḥ|| 36|| SP0520371: vasiṣṭhena kapiñjalyāmindrapramatireva ca| SP0520372: śilādo 'janayaccaiva tapasā nandinaṃ sutam|| 37|| SP0520381: tathā bhavānapi tapaḥ karotu susamādhinā| SP0520382: lapsyase tvaṃ sutaṃ śreṣṭhaṃ mahāyogabalānvitam|| 38|| SP0520391: māṃ hi dṛṣṭvā purā prāha atrirbrahmasutaḥ svayam| SP0520392: satputriṇī bhavitrīyaṃ na mithyā tadbhaviṣyati|| 39|| SP0520401: tapo 'sti mayi yatkiṃcittvatprasādātsamārjitam| SP0520402: tena svena ca saṃyukto rudramārādhaya prabho|| 40|| SP0520410: sanatkumāra uvāca| SP0520411: evamuktaḥ sa tejasvī hriyā paramayā yutaḥ| SP0520412: tathaiva samanujñāto rudraṃ śaraṇameyivān|| 41|| SP0520421: tvaritaṃ sa samāgamya narmadāṃ harṣasaṃyutaḥ| SP0520422: tasyāstīre tamuddiśya tasthau vāyvaśanaḥ samāḥ|| 42|| SP0520431: sa tu naivābhavadvipraḥ kṛtārthastena karmaṇā| SP0520432: tataḥ sa duḥkhito bhūyaḥ prāṇāyāmena tasthivān|| 43|| SP0520441: varṣamekaṃ tato devastamuvāca tadā vibhuḥ| SP0520442: kimevaṃ kliśyase vipra na tavāsti sutaḥ kvacit| SP0520443: vyarthaste 'yaṃ śramastāvannāsti putrastavānagha|| 44|| SP0520451: sa evamukto nirviṇṇo nirāśaḥ putrajanmani| SP0520452: cintayāmāsa maraṇaṃ na gantuṃ svaṃ gṛhaṃ prati|| 45|| SP0520461: sa kāṣṭhakūṭaṃ saṃbhṛtya gṛhītvāgniṃ ca duḥkhitaḥ| SP0520462: vilapya bahu duḥkhārta ātmānaṃ dagdhumaicchata|| 46|| SP0520471: tasya rudraḥ samālakṣya vyavasāyaṃ suduṣkaram| SP0520472: putra putreti gambhīramadṛśya idamabravīt|| 47|| SP0520481: putraste bhavitā gaccha mā ca tvaṃ sāhasaṃ kṛthāḥ| SP0520482: kāṣṭhakūṭeti nāmnā ca bhaviṣyati sa te sutaḥ|| 48|| SP0520491: atha hṛṣṭamanā vipro gatvā patnyāṃ mahātapāḥ| SP0520492: utpādayāmāsa sutaṃ kāṣṭhakūṭaṃ mahāmunim|| 49|| SP0520501: saṃskṛtasya tu kālena tasya buddhirabhūttataḥ| SP0520502: aśakto 'yaṃ vṛddhabhāvānmāmadhyāpayituṃ pitā| SP0520503: tasmādyāsyāmi cāmantrya pitaraṃ vedakāraṇāt|| 50|| SP0520511: sa gatvā mātaraṃ vipraḥ pitaraṃ ca mahāyaśāḥ| SP0520512: praṇamya śirasā pādau idaṃ vacanamabravīt|| 51|| SP0520521: suto yuvābhyāṃ jāto 'haṃ dharmahetorna kāmataḥ| SP0520522: āvāṃ tārayitā cāyaṃ tathaiva ca pitāmahān| SP0520523: saṃtatiścāpyavicchinnā bhaviṣyati na saṃśayaḥ|| 52|| SP0520531: iṣṭāṃśca lokānprāpsyāva suputreṇeti sarvathā| SP0520532: pitṝṇāṃ cānṛṇau syāva ityabhīṣṭo 'smi vāṃ sutaḥ|| 53|| SP0520541: so 'haṃ dharmeṣvakuśalaḥ śrutismṛtibahiṣkṛtaḥ| SP0520542: kartājñānena tatkarma pitaro yena duḥkhitāḥ| SP0520543: bhavāṃśca niraye magnaściraṃ vatsyati duṣṭavat|| 54|| SP0520551: bhavānnādhyāpane śaktaḥ sthaviratvāddine dine| SP0520552: putrasnehācca kāryaṃ ca na samyagdhārayiṣyati|| 55|| SP0520561: iyaṃ ca jananī nityamekaputro 'yamityuta| SP0520562: tvayā samyakpraśāsyantaṃ naiva māmanumaṃsyate|| 56|| SP0520571: so 'hamanyaṃ taponityaṃ niranukrośameva ca| SP0520572: ācāryaṃ matisaṃpannaṃ saṃśrayāmīti me matiḥ|| 57|| SP0520581: na cāpi tadvyavasyāmi yuvayornāsti kaścana| SP0520582: kuryādyaḥ pādayornityaṃ śuśrūṣāmiti cintayan|| 58|| SP0520591: na ca nākhyeyametadvāṃ mayā cintā kṛtā śubham| SP0520592: aśubhaṃ vāpi yatkiṃcidyuvāṃ mama gatiḥ parā|| 59|| SP0520601: evamuktau tu pitarau putreṇa sumahātmanā| SP0520602: sāśrupūrṇekṣaṇau sthitvā muhūrtamidamūcatuḥ| SP0520603: āghrāyāliṅgya saṃmārjya snehātpriyasutaṃ tadā|| 60|| SP0520610: bhūmanyuruvāca| SP0520611: śuśrūṣā dvividhā putra pitṝṇāṃ dharmasaṃhitā| SP0520612: yā kartavyā prayatnena sutena sumahātmanā|| 61|| SP0520621: aihikī cāṅgaśuśrūṣā paratre yā ca dharmadā| SP0520622: yayā taranti pitaraḥ kāmāṃścāpnuvate 'kṣayān| SP0520623: tatraihikaṃ na no hīṣṭaṃ yathā hyāmuṣmikaṃ kṛtam|| 62|| SP0520631: tasmādāmuṣmikaṃ karma yadbhavettatsamācara| SP0520632: gacchādhīṣva śrutiṃ caiva smṛtiṃ caiva sukarmaṇām|| 63|| SP0520640: mātovāca| SP0520641: yathā te 'yaṃ pitā putra bravīti viditātmavān| SP0520642: tathā kuru yathā devo varadaste bhavedbhavaḥ|| 64|| SP0520651: udareṇa mayā duḥkhaṃ dhāritastvaṃ mahāmate| SP0520652: tathā ca bahubhiḥ kleśairlabdhaḥ sarvārthasiddhaye|| 65|| SP0520661: pitrā ca tapasogreṇa prāṇāṃstyaktvātidustyajān| SP0520662: mahādevādbhavāṃl labdhastasya yuktaṃ samācara|| 66|| SP0520671: yathā tuṣṭau tvayā putra jīvau jīvena saṃgatau| SP0520672: āvāmubhāvapi syāva tathā samyaktvamācara|| 67|| SP0520680: sanatkumāra uvāca| SP0520681: tatastābhyāmanujñāta āghrātaścaiva mūrdhani| SP0520682: pradakṣiṇamupāvṛtya jagāma sukṛtātmavān|| 68|| SP0520691: sa jagāma tadā tābhyāṃ visṛṣṭaścyavanaṃ prati| SP0520692: ṛgyajurbhyāmivotsṛṣṭā svāhutirvaruṇaṃ prati|| 69|| SP0520701: sa tamāsādya tuṣṭena tenāsau saphalaḥ kṛtaḥ| SP0520702: bhāgadheyamiva prāpya devairmantrapuraḥsaraḥ|| 70|| SP0520711: atha putre gate tasminpitā diṣṭāntameyivān| SP0520712: kāṣṭhakūṭastato 'bhyetya kṛtavidyaḥ sudhārmikaḥ| SP0520713: apaśyanmātaraṃ dīnāmatoyāmiva padminīm|| 71|| SP0520721: somahīnāmiva niśāmājñāhīnāmiva śriyam| SP0520722: rudantīṃ sāsrupūrṇākṣīṃ vilapantīṃ suduḥkhitām|| 72|| SP0520731: kāṣṭhakūṭastu tāṃ dṛṣṭvā duḥkhena samabhiplutām| SP0520732: jayanta iva paulomīṃ śakre naṣṭe 'bravīdidam|| 73|| SP0520740: kāṣṭhakūṭa uvāca| SP0520741: śrutaṃ mayedaṃ prāgeva kṛtā caivodakakriyā| SP0520742: mā śoke mana ādhatsva eṣa dharmaḥ sanātanaḥ|| 74|| SP0520751: devānāṃ ca ṛṣīṇāṃ ca yogināṃ ca mahātmanām| SP0520752: martyānāṃ kiṃ punarmātarmā rudastvaṃ tapodhane|| 75|| SP0520761: ahaṃ tenātmanātmā vai sṛṣṭaḥ svenaiva tejasā| SP0520762: paśya māṃ kṛtakṛtyaṃ tvaṃ gāyatrīvātmanaḥ sutam|| 76|| SP0520771: vedāḥ sarve mayādhītāḥ sāṅgopāṅgāḥ savistarāḥ| SP0520772: tathopavedāḥ sarve ca adhyātmaṃ caiva kṛtsnaśaḥ|| 77|| SP0520781: yatkiṃcitpuruṣairjñeyaṃ tatsarvaṃ jñātameva ca| SP0520782: śrotavyaṃ ca śrutaṃ sarvamupāstāścāpi yoginaḥ|| 78|| SP0520791: anena hi prakarṣeṇa hṛṣyamāṇā mudānvitā| SP0520792: māṃ pālaya mahāsattve gāyatrīva sadā kratum|| 79|| SP0520800: sanatkumāra uvāca| SP0520801: śrutvā tasya vacastadvai mātā tathyaṃ mahātmanaḥ| SP0520802: bhūyastareṇa duḥkhena rudantī tamuvāca ha|| 80|| SP0520810: yaśovāca| SP0520811: putra naitaddhi duḥkhaṃ me mṛtaḥ sa iti saṃmataḥ| SP0520812: sarveṣāṃ prāṇināmetadvihitaṃ martyadharmiṇām|| 81|| SP0520821: sa cāpi kṛtakṛtyaśca mahātmā tapasānvitaḥ| SP0520822: na tasya śocyamasmābhiriha kiṃciddhi vidyate|| 82|| SP0520831: ātmānaṃ putra śocāmi yāhaṃ tena vinā kṛtā| SP0520832: tamevānumṛtā nāsmi tavāgamanakāṃkṣiṇī|| 83|| SP0520841: nārthā na bhogasvajanā na putrā naiva bāndhavāḥ| SP0520842: yoṣitāṃ tatra tiṣṭhanti patiryatrāvatiṣṭhate|| 84|| SP0520851: patiryadi tataḥ sarvaṃ nāsti kiṃcitpatiṃ vinā| SP0520852: sarvaṃ hi duḥkhadaṃ tāsāṃ yāsāṃ nāsti patiḥ suta|| 85|| SP0520861: idaṃ ca me punarduḥkhaṃ yattvāṃ tena sahādya vai| SP0520862: nābhinandāmi saṃhṛṣṭā sukhaṃ śrīriva viṣṇunā|| 86|| SP0520871: bahuśaḥ sa hi māmāha kāṣṭhakūṭa iheṣyati| SP0520872: kṛtavidyastatastasya varayiṣye snuṣāṃ śubhām|| 87|| SP0520881: kāśyapasyodalasyeyaṃ sutā guṇavatī bhṛśam| SP0520882: tāmahaṃ varayiṣyāmi kāṣṭhakūṭasya suvratām|| 88|| SP0520891: kadā drakṣyāmi taṃ putraṃ sapatnīkaṃ dṛḍhavratam| SP0520892: agniṃ caivāhariṣyāmi patnīratnaṃ samīkṣya ha|| 89|| SP0520901: patnyā kadāhaṃ putrasya pādagrahaṇatoṣitaḥ| SP0520902: śubhāni manasā vācā vidhāsyāmi bahūnyapi|| 90|| SP0520911: evaṃ manorathavatastasya putravatastathā| SP0520912: priyaputrasya naivābhūdetaddahati māṃ suta|| 91|| SP0520921: mayā tvamuktaḥ pūrvaṃ ca gacchanvai tasya sannidhau| SP0520922: jīvau yathā tvāṃ paśyāvastanna caivābhavattathā|| 92|| SP0520931: vajrasāramayaṃ me 'dya hṛdayaṃ yanna dīryate| SP0520932: yā tvāṃ paśyāmi putreha vinā tenāsatī punaḥ|| 93|| SP0520940: sanatkumāra uvāca| SP0520941: tataḥ sā kurarī yadvadvinā patyā mahāyaśā| SP0520942: vilapya bahuduḥkhārtā papāta dharaṇītale|| 94|| SP0520951: tāṃ kāṣṭhakūṭo duḥkhārtāṃ patitāṃ gatajīvitām| SP0520952: visaṃjñāmagninā dagdhvā vilalāpa suduḥkhitaḥ|| 95|| SP0520961: hā tāta mama durbuddheradharmajñasya caiva hi| SP0520962: kva gato 'si na me 'dya tvaṃ sabhāryaḥ saṃprabhāṣase|| 96|| SP0520971: nanu tvayāhaṃ nirdiṣṭo gacchādhīṣveti hṛṣṭavat| SP0520972: so 'hamadyāgato 'dhītvā kasmānmāṃ nābhibhāṣase|| 97|| SP0520981: nanu te tapasā labdhaḥ pareṇa ca samādhinā| SP0520982: putro 'haṃ devadevādvai rudrātkiṃ nābhibhāṣase|| 98|| SP0520991: kiṃ mayāpakṛtaṃ tāta sahabhāryasya te 'nagha| SP0520992: yanmāṃ sahāmbayāgatvā dṛḍhaṃ naivābhinandasi|| 99|| SP0521001: hā hato 'si mayaikena duṣputreṇa durātmanā| SP0521002: arājakamidaṃ manye pitṛghnaṃ māṃ na hanti yat|| 100|| SP0521011: evaṃ sa vilapanvyāsa ṛṣibhirbahubhistathā| SP0521012: saṃsthāpitaḥ samāśvasta akarodudakakriyām|| 101|| SP0521021: imāṃ pratijñāṃ cakre sa ṛṣimadhye mahātapāḥ| SP0521022: duṣkarāṃ sarvabhūtānāmupaspṛśya kṛtāñjaliḥ|| 102|| SP0521031: adyaprabhṛti nocchvāsaṃ kariṣyāmi kathaṃcana| SP0521032: vāyavo me śarīrasthā na cariṣyanti karhicit|| 103|| SP0521041: nimeṣonmeṣarahita ekapādordhvabāhumān| SP0521042: kāṣṭhaloṣṭopalībhūto bhaviṣyāmi na saṃśayaḥ|| 104|| SP0521051: rudraṃ draṣṭāsmi yāvacca yāvacca pitaraṃ tathā| SP0521052: sabhāryaṃ saṃprapaśyāmi tāvadvratamidaṃ mama|| 105|| SP0521060: sanatkumāra uvāca| SP0521061: tataḥ sa ṛṣibhistaistu dṛśyamāno mahātapāḥ| SP0521062: maheśvaraṃ sadā dhyāyaṃstatraiva samatiṣṭhata|| 106|| SP0521071: tasya devasthitasyaivaṃ pitṛbhaktyā tayāpi ca| SP0521072: tuṣṭo dine 'ṣṭame vyāsa svayamevāha śaṃkaraḥ|| 107|| SP0521080: deva uvāca| SP0521081: kāṣṭhakūṭa prayacchāmi divyaṃ cakṣustavānagha| SP0521082: paśya māṃ tvaṃ suviśrabdhamadṛśyaṃ yogināmapi|| 108|| SP0521091: brūhi putra varaṃ cāpi yaste hṛdi samāhitaḥ| SP0521092: pradāsyāmi na saṃdehaḥ suniścintyābhidhatsva tat|| 109|| SP0521100: sanatkumāra uvāca| SP0521101: tataḥ sa dṛṣṭvā deveśamudyantamiva bhāskaram| SP0521102: papāta pādayorhṛṣṭa idaṃ covāca susvaram|| 110|| SP0521110: kāṣṭhakūṭa uvāca| SP0521111: bhagavanmṛtyunā mātā pitā ca mama yojitau| SP0521112: jīvetāṃ tāvubhau deva etadicchāmyahaṃ varam|| 111|| SP0521120: deva uvāca| SP0521121: tau mṛtau narakaṃ ghoraṃ prapannau mṛtyunārditau| SP0521122: na tau śakyau punarjīvau kartumanyadvṛṇīṣva me|| 112|| SP0521130: kāṣṭhakūṭa uvāca| SP0521131: nāhamanyaṃ varaṃ deva kathaṃcidapi kāmaye| SP0521132: pitryartho 'yaṃ samārambhastadvidhatsva namastava|| 113|| SP0521140: deva uvāca| SP0521141: śarīraṃ cenmṛtasyāsti tacchakyaṃ jīvitena hi| SP0521142: saṃyojayitumanyena dagdhasyaitanna vidyate| SP0521143: tayorna cāsti vai deho na cānyatkāraṇaṃ tathā|| 114|| SP0521151: yādṛkca sa pitā tubhyaṃ bhavāṃstādṛkśarīrataḥ| SP0521152: śarīrametattvaṃ yaccha tato jīvau bhaviṣyataḥ|| 115|| SP0521160: kāṣṭhakūṭa uvāca| SP0521161: tubhyaṃ vai nāstyakartavyaṃ kartavyaṃ cenmataṃ bhavet| SP0521162: śarīraṃ ca vinā dṛṣṭamutthānaṃ vai dhruvasya tu|| 116|| SP0521171: na cāpi me śarīreṇa vinā tābhyāṃ ratiḥ prabho| SP0521172: tasmādgṛhāṇa deveśa śarīraṃ yadi manyase|| 117|| SP0521181: tasyaivedaṃ mahādeva aṅgādaṅgaṃ samutthitam| SP0521182: tasmādyacchasva deveśa na me kāryamanena hi|| 118|| SP0521190: sanatkumāra uvāca| SP0521191: tataḥ sa bhagavāndevaḥ prahasya ṛṣisattamam| SP0521192: prītātmā pratyuvācedaṃ yuyukṣustaṃ śubhena hi|| 119|| SP0521200: deva uvāca| SP0521201: parīkṣeyaṃ kṛtā putra tava dharmabhṛtāṃ vara| SP0521202: pitṛbhaktyānayā samyaktuṣṭo 'smi śṛṇu me vacaḥ|| 120|| SP0521211: akṣayaścāvyayaścāpi ajaro mṛtyuvarjitaḥ| SP0521212: aiśvaryeṇa ca saṃyuktaḥ priyo me gaṇapo bhavān|| 121|| SP0521221: kāṣṭhakūṭa iti khyātaḥ sarvayogabalānvitaḥ| SP0521222: kāmagena vimānena matkṛtena cariṣyasi|| 122|| SP0521231: ime ca ṛṣayaḥ sarve āśrame 'smiṃstapasvinaḥ| SP0521232: tavaivānucarā bhūtvā bhaviṣyanti gaṇeśvarāḥ|| 123|| SP0521241: akṣayāścāvyayāścaiva mahāyogabalānvitāḥ| SP0521242: aiśvaryeṇa ca tulyāste bhaviṣyanti na saṃśayaḥ|| 124|| SP0521251: ayaṃ ca te pitā putra bhūmanyuḥ saha bhāryayā| SP0521252: tavaivānucaro bhūtvā tvatsamaḥ samupasthitaḥ|| 125|| SP0521261: śvetaṃ ca parvataṃ divyaṃ vimānairupaśobhitam| SP0521262: kāmagaṃ saṃprayacchāmi nivāsaṃ svargasaṃnibham|| 126|| SP0521270: sanatkumāra uvāca| SP0521271: tataḥ sa bhagavāndeva anugṛhya tamūrjitam| SP0521272: jagāma mandaraṃ bhūyaḥ so 'pīṣṭaṃ deśamāvrajat|| 127|| SP0521281: yāvaddevī tapoyuktā pituḥ śikharamāśritā| SP0521282: tāvaddeva idaṃ sarvaṃ cakāra kathitaṃ hi yat|| 128|| SP0521291: ya imaṃ devadevasya ceṣṭitaṃ śṛṇuyānnaraḥ| SP0521292: śrāvayīta dvijānvāpi na sa durgatimāpnuyāt|| 129|| SP0521301: nityametadadhīyaṃśca śuciḥ prayatamānasaḥ| SP0521302: dehabhedaṃ samāsādya rudralokaṃ sa gacchati|| 130|| SP0521311: ya imaṃ bahupāpanāśanaṃ paramaṃ rudrasamīpayojanam| SP0521312: paṭhate 'tiguṇaprasādhanaṃ sa mṛto yāti na dīnasaṃbhavam|| 131|| SP0529999: iti skandapurāṇe dvipañcāśo 'dhyāyaḥ||