Skandapurāṇa Adhyāya 51 E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IIB. Adhyāyas 31-52. The Vāhana and Naraka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Nina Mirnig and Judit Törzsök. Leiden/Boston: Brill, 2014. SP0510010: sanatkumāra uvāca| SP0510011: sukeśastu tato vyāsa pituḥ śrutvā sudīnavān| SP0510012: dīnavaccintayāmāsa jantūnāṃ tāṃ gatiṃ tadā|| 1|| SP0510021: cintayābhiparītātmā duḥkhena ca samāhataḥ| SP0510022: jantūnāṃ mokṣaṇopāyaṃ mūḍhacetā na jajñivān|| 2|| SP0510031: cintāpannaḥ sa tu yadā pitṝṃstānnābhyabhāṣata| SP0510032: tadā te pitaraḥ sarve sukeśamidamūcire|| 3|| SP0510040: pitara ūcuḥ| SP0510041: atīva kiṃ cintayasi kutaścintā tavānagha| SP0510042: īśvarasya sataḥ putra nedaṃ tava vidhīyate|| 4|| SP0510050: sukeśa uvāca| SP0510051: jantūnāṃ karmajaṃ kleśaṃ śrutvā yuṣmābhirīritam| SP0510052: cintayāmi kathaṃ teṣāṃ mokṣopāyo bhavediti|| 5|| SP0510060: pitara ūcuḥ| SP0510061: anādṛtya kṣayaṃ putra mokṣasteṣāṃ na vidyate| SP0510062: karmaṇaḥ svakṛtasyeha sa ca bhogātkṣayo mataḥ|| 6|| SP0510071: bhogaśca narake 'vaśyaṃ jantūnāṃ sa vidhīyate| SP0510072: na ca te narakāḥ śakyā hartuṃ karmakṣayaṃ vinā|| 7|| SP0510081: aśakyāḥ khalu ye hyarthā na tānprājñaḥ samārabhet| SP0510082: arṇavasya prataraṇaṃ yathā tanmṛtyumarchati|| 8|| SP0510090: sanatkumāra uvāca| SP0510091: evamuktaḥ sa tejasvī pitṝṃstānhṛcchayāvṛtaḥ| SP0510092: uvāca praṇato bhūtvā māvamaṃsthāḥ sutaṃ hi mām|| 9|| SP0510101: kā śaktirmama tāñjantūnbalāttārayituṃ sutāḥ| SP0510102: mahādevaprasādāttāṃstārayiṣyāmi durgatim|| 10|| SP0510111: yūyaṃ yathaiva tīrṇāḥ stha narakasthā vicetasaḥ| SP0510112: tathā te jantavaḥ sarve tariṣyanti na saṃśayaḥ|| 11|| SP0510120: sanatkumāra uvāca| SP0510121: tatastānsa tadāmantrya mahātmā gaṇanāyakaḥ| SP0510122: saṃpraviśya samudrāmbho antarjalagatastadā| SP0510123: jajāpa rudrāñchuddhātmā niścalaḥ susamāhitaḥ|| 12|| SP0510131: japatastasya yogena yuktasya ca mahātmanaḥ| SP0510132: trailokyamakhilaṃ sarvaṃ tapasābhūtpratāpitam|| 13|| SP0510141: tato devāstadā sarve pitāmahamathābruvan| SP0510142: kimidaṃ bhagavansarve tapyāma vivaśā vayam|| 14|| SP0510151: kasyedaṃ tapaso vīryaṃ kasya yogo 'yamīdṛśaḥ| SP0510152: ka eṣa suraśārdūla tapastapyati dāruṇam|| 15|| SP0510161: yāvadevaṃ na dahati yāvaccaiva na kupyate| SP0510162: tāvatsarvānabhiprāyāṃstasya saṃpādaya prabho|| 16|| SP0510171: sa evamukto devaistairbhagavāndevasattamaḥ| SP0510172: uvāca mā bhayaṃ vo 'stu nāyaṃ kaścidasaṃmataḥ|| 17|| SP0510181: eṣa rudrasya devasya mahātmā gaṇanāyakaḥ| SP0510182: samudrāntarjalāsīno rudrāñjapati yogavān|| 18|| SP0510191: na cāsya duṣṭābhiprāyo lokānprati mahābalāḥ| SP0510192: nārakāneṣa narakāduddhartumabhimanyate|| 19|| SP0510201: te yūyaṃ yadi manyadhvaṃ gatvā rudraṃ praṇamya ca| SP0510202: arthayāmo 'sya devasya kriyatāmīpsito varaḥ|| 20|| SP0510211: evamastviti te sarve brahmaṇā saha saṃgatāḥ| SP0510212: gatā mandaramavyagrā nandinā saṃpraveśitāḥ| SP0510213: te dṛṣṭvā devamīśānaṃ stutvedamabruvanvibhum|| 21|| SP0510221: sukeśo bhagavaṃstubhyaṃ vallabho gaṇanāyakaḥ| SP0510222: kāruṇyaṃ prāṇināṃ kṛtvā tapastapyati duścaram| SP0510223: tasya kāmaṃ sakāmaṃ tvaṃ kuruṣva bhuvaneśvara|| 22|| SP0510231: teṣāṃ vijñaptimākarṇya devadevastadā bhavaḥ| SP0510232: brahmādyaiḥ sahito 'bhyāgātsukeśasya tadāntikam|| 23|| SP0510241: samudrastatra ye cānye munayaḥ saṃśitavratāḥ| SP0510242: arghyamādāya śataśo nemuḥ śaṃkaramāgatam|| 24|| SP0510251: tamasau gaṇapaśreṣṭhaṃ devadeva idaṃ vacaḥ| SP0510252: provāca madhuraṃ vyāsa manaḥśrotrasukhāvaham|| 25|| SP0510261: vatsottiṣṭha sukeśa tvaṃ prārthayasva yathepsitam| SP0510262: sarvaṃ tatsaṃpradāsyāmi tvaṃ hi nandisamo mama|| 26|| SP0510271: tataḥ sukeśa utthāya stutvā taṃ vṛṣabhadhvajam| SP0510272: praṇipatya punarvavre kāmaṃ pūrvasamīhitam|| 27|| SP0510281: narakeṣu narā deva yātyante pāpakarmiṇaḥ| SP0510282: teṣāmupari ceto me duḥkhenārditamīśvara|| 28|| SP0510291: te yathā pratimucyante sarva eva jagatpate| SP0510292: tathā kuru mamādyaiva vara eṣo mayārthitaḥ|| 29|| SP0510301: ye cādhunā narā deva yātyante narakeṣu vai| SP0510302: teṣāṃ tu pratimokṣārthaṃ yācayeyaṃ sureśvara|| 30|| SP0510311: tatastadarthitaṃ devaḥ prayacchannidamabravīt| SP0510312: evaṃ bhavatu te vatsa muktā nārakiṇo narāḥ|| 31|| SP0510321: anayāpi ca bhaktyā tvaṃ kāruṇyena ca vallabhaḥ| SP0510322: sutarāṃ bhava nirvyagraḥ paramaiśvaryasaṃyutaḥ|| 32|| SP0510331: tataste nārakāḥ sarve vimānāni samāśritāḥ| SP0510332: devadevaṃ tato 'bhyetya sukeśaṃ ca praṇemire|| 33|| SP0510341: tamuvāca punardevaḥ sukeśaṃ gaṇanāyakam| SP0510342: yo hi tārayate jantūnāpadaṃ kiṃcideva hi| SP0510343: tasya dharmo 'mito bhūtvā saṃsāraṃ na prayacchati|| 34|| SP0510351: manasāpi hi yaḥ prāṇī kleśājjantūnsadecchati| SP0510352: vimoktuṃ so 'pi dharmātmā sarvaduḥkhaiḥ pramucyate|| 35|| SP0510361: yaścopārjya svayaṃ dharmaṃ jantubhyaḥ saṃprayacchati| SP0510362: sukhārthaṃ so 'pi sarvebhyo duḥkhebhyaḥ saṃpramucyate|| 36|| SP0510371: sa tvaṃ pareṇa yogena aiśvaryeṇa ca saṃyutaḥ| SP0510372: jantūnāṃ tāraṇe yuktastvayānyaḥ kaḥ samo bhuvi|| 37|| SP0510380: sukeśa uvāca| SP0510381: bhagavaṃstvatprasādānme sarvametadbhaviṣyati| SP0510382: śaktirmama kuto deva tvayaivaitatkṛtaṃ vibho|| 38|| SP0510391: na cānyadasti kartavyaṃ kṛtyaṃ yanme manogatam| SP0510392: tavāsmi kiṃkaro dāso nāścaryaṃ yanmamedṛśam|| 39|| SP0510400: sanatkumāra uvāca| SP0510401: tataḥ sa bhagavāndevo visṛjya gaṇanāyakam| SP0510402: abhyagānmandaraṃ vyāsa vṛtaḥ sarvāmaraistadā|| 40|| SP0510411: devā api vimānasthānnārakānvīkṣya sarvaśaḥ| SP0510412: śāntaṃ ca jagato duḥkhaṃ dṛṣṭvā jagmuryathāgatam|| 41|| SP0510421: ya imaṃ nārakottāraṃ śṛṇuyādvā paṭheta vā| SP0510422: sa duḥkhaṃ samanuprāpya nāvasīdati karhicit|| 42|| SP0510431: etadyogavidhānasarvasamayaṃ śrutvā naro nityaśaḥ SP0510432: pāpātmāpi sunirghṛṇaṃ pratibhayaṃ nābhyeti pāpāśrayam| SP0510433: kiṃ nvetaṃ ya ihābhyupetya satataṃ śaucānvitaḥ śrāvayed SP0510434: devabrāhmaṇavaidyasaṃsadi dṛḍhaṃ bhaktaḥ sadā śaṃkaram|| 43|| SP0519999: skandapurāṇa ekapañcāśo 'dhyāyaḥ||