Skandapurāṇa Adhyāya 50 E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IIB. Adhyāyas 31-52. The Vāhana and Naraka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Nina Mirnig and Judit Törzsök. Leiden/Boston: Brill, 2014. SP0500010: suśarmovāca| SP0500011: ataḥ paraṃ pravakṣyāmi saṃsāraparivartanam| SP0500012: yathā vai narakāttīrṇāḥ saṃsaranti samāsataḥ|| 1|| SP0500021: prathame narake proktā ye mayā pāpakarmiṇaḥ| SP0500022: śeṣeṇa karmaṇā te tu jāyante kṛmiyoniṣu|| 2|| SP0500031: kṛmiyonau parāvṛttāḥ sahasrāṇāṃ śataṃ yadā| SP0500032: tataḥ punarmarkaṭāste jāyante 'tha tarakṣavaḥ|| 3|| SP0500041: tatra tāvatparāvṛttā jāyante goṣu te yadā| SP0500042: tadā tatra śatenaiva janmanāṃ śeṣatastataḥ| SP0500043: mānuṣeṣūpajāyante kutsitāsveva yoniṣu|| 4|| SP0500051: tatra te kurvate bhūyo yadi kiṃcinna kilbiṣam| SP0500052: tato viśuddhāṃ jātiṃ te punareva labhantyuta| SP0500053: na ca bhūyo 'pi te ghoraṃ saṃsāraṃ prāpnuvanti vai|| 5|| SP0500061: dvitīye ye mayā proktāste muktāḥ śeṣakarmaṇā| SP0500062: kṛmikīṭeṣu jāyante sahasrāṇāṃ śatāni ṣaṭ|| 6|| SP0500071: tathā śatasahasraṃ ca śatānāṃ te punargatāḥ| SP0500072: matsayonau prasūyante tāvadeva na saṃśayaḥ|| 7|| SP0500081: tato vyāghrāśca ṛkṣāśca tato gotvamavāpyate| SP0500082: mānuṣeṣūpapadyante kutsitāḥ svena karmaṇā|| 8|| SP0500091: tṛtīye tvatha ye proktā mayā duṣkṛtakāriṇaḥ| SP0500092: te muktāḥ karmaṇastasmāccheṣeṇa samaveṣṭitāḥ| SP0500093: kṛmikīṭeṣu jāyante sahasrāṇāṃ śatāni ṣaṭ|| 9|| SP0500101: tathaiva daśa cānyāni pakṣiṇastāvadeva ca| SP0500102: tataḥ siṃhāśca sarpāśca gāvaḥ paścācca mānuṣāḥ|| 10|| SP0500111: caturthe tvatha ye proktā mayā duṣkṛtakāriṇaḥ| SP0500112: te sarve śeṣavantastu jāyante kṛmiyoniṣu|| 11|| SP0500121: sahasrāṇāṃ śatānyaṣṭau tathā cānyāni ṣoḍaśa| SP0500122: yonīnāṃ hi tato bhūyo jāyante te tato mṛgāḥ|| 12|| SP0500131: mṛgabhāvādvinirmuktā jāyante ca punaḥ kharāḥ| SP0500132: tato 'jā gavayāścāpi gāvo mānuṣyatāntataḥ|| 13|| SP0500141: pañcame ye mayā proktāste 'pi śeṣeṇa karmaṇā| SP0500142: kṛmikīṭeṣu jāyante janmanāṃ koṭimeva hi|| 14|| SP0500151: hastiyonau ca tāvaddhi uṣṭreṣvaśveṣu caiva hi| SP0500152: tato gotvaṃ samāsādya mānuṣyaṃ prāpnuvanti te|| 15|| SP0500161: ṣaṣṭhāccaiva vinirmuktāstataḥ śeṣeṇa karmaṇā| SP0500162: jāyante kṛmikīṭeṣu janmanāṃ dviguṇena hi|| 16|| SP0500171: koṭimekāṃ tato yūkā tato matso 'tha sūkaraḥ| SP0500172: mahiṣatvaṃ tataḥ prāpya gotvājjāyeta mānuṣaḥ| SP0500173: mānuṣatve kutsitaśca vyādhitaścaiva jāyate|| 17|| SP0500181: saptamācca vinirmuktaḥ kṛmikīṭeṣu jāyate| SP0500182: koṭitrayaṃ tāvadeva vṛkṣatvamadhigamya ca|| 18|| SP0500191: tato latā tato gulmastato hastī ca jāyate| SP0500192: gotvaṃ ca samanuprāpya jāyate mānuṣastataḥ|| 19|| SP0500201: aṣṭamācca vinirmukto baddhaḥ śeṣeṇa karmaṇā| SP0500202: jāyate kṛmikīṭeṣu dve koṭī dviguṇe ca saḥ|| 20|| SP0500211: tataścauṣadhibhāvena vīrutsu ca kuśeṣu ca| SP0500212: tato gotvādvinirmukto jāyate kutsito naraḥ|| 21|| SP0500221: navamādapi cottīrṇo baddhaḥ śeṣeṇa karmaṇā| SP0500222: jāyate kṛmikīṭeṣu pañcakoṭīstataḥ khagaḥ|| 22|| SP0500231: tato matsaśca tāvadvai tāvadeva sarīsṛpaḥ| SP0500232: śvā tatastāvadevātha tato bhavati kiṃnaraḥ|| 23|| SP0500241: kiṃnaratvādvinirmuktastato goṣūpajāyate| SP0500242: tato goyoninirmukto mānuṣeṣūpajāyate|| 24|| SP0500251: daśamādapi cottīrṇaḥ ṣaṭkoṭīrjanmanāṃ kṛmiḥ| SP0500252: śeṣeṇa karmaṇā jātastato bhavati vānaraḥ|| 25|| SP0500261: vānarastāvadeveha tāvadeva ca kukkuṭaḥ| SP0500262: tāvadeva ca kākastu jīvaṃjīvaka eva ca|| 26|| SP0500271: vṛkṣadārakamārjārapipilīkā ca jāyate| SP0500272: tato goṣu prajāto 'sau mānuṣeṣūpajāyate|| 27|| SP0500281: mahārauravanirmuktaḥ saptakoṭīḥ suduḥkhitaḥ| SP0500282: janmanāṃ kṛmikīṭeṣu tato matsatvamaśnute|| 28|| SP0500291: tataḥ śvā gardabhaścaiva bhaināśī śuka eva ca| SP0500292: tato bhavati gauścāpi tataḥ ṣaṇḍhaḥ prajāyate|| 29|| SP0500301: tamonarakanirmuktastvaṣṭakoṭīḥ suduḥkhitaḥ| SP0500302: janmanāṃ prāpnute janturviṣṭhāyāṃ kṛmiyoniṣu|| 30|| SP0500311: tataḥ śvā jāyate bhūyaścakrāhvaśca punaḥ punaḥ| SP0500312: tato maṇḍūkatāṃ prāpya jāyate mṛgapakṣiṣu|| 31|| SP0500321: jāyate kiṃnaraścāpi dvīpī śarabha eva ca| SP0500322: tato gotvaṃ samāsādya mānuṣatvamavāpnute|| 32|| SP0500331: tamonarakanirmuktaḥ śeṣeṇaiva hi karmaṇā| SP0500332: jāyate kṛmikīṭeṣu navakoṭīḥ sa janmanām|| 33|| SP0500341: tato bhavati kākaśca bhāsaścaiva sa jāyate| SP0500342: vāntāśī ca tataḥ pakṣī ulūkaśca tataḥ punaḥ|| 34|| SP0500351: punarvṛkṣaśca gulmaśca tato bhavati vai mṛgaḥ| SP0500352: tato gaurmanujaścāpi tatra garbhe sa vai mṛtaḥ|| 35|| SP0500361: punaḥ punarjāyamānaḥ sahasrāṇāṃ śataṃ sa tu| SP0500362: vyādhitaḥ kutsitaścaiva jāyate sa naraḥ punaḥ|| 36|| SP0500371: yastu sarvānimānprāpya narakāniha jāyate| SP0500372: sa yoniṣu samastāsu sarvasaṃsāramaśnute|| 37|| SP0500381: yadi mānuṣyatāṃ yāti kadācitkālaparyayāt| SP0500382: tatrāpi kutsitāṃ yoniṃ bhūyo bhūyaḥ prapadyate|| 38|| SP0500391: aniṣṭaḥ sarvabhūtānāṃ duḥkhito vyādhitastathā| SP0500392: vikṛtaṃ rūpamāpnoti karmaṇā svena dūṣitaḥ|| 39|| SP0500400: suśarmovāca| SP0500401: etatte kathitaṃ sarvaṃ samāsātputra sarvaśaḥ| SP0500402: narakāṇāṃ satattvaṃ ca kramabhedau yathāgati|| 40|| SP0500410: sanatkumāra uvāca| SP0500411: ya imaṃ śṛṇuyādyuktaḥ sadā parvasu parvasu| SP0500412: śrāvayedvā dvijānsamyaksarvapāpaiḥ pramucyate|| 41|| SP0500421: dharmyaṃ yaśasyamāyuṣyaṃ svargyaṃ sarvārthasādhakam| SP0500422: śrāvyaṃ ca paṭhitavyaṃ ca satataṃ bhūtimicchatā|| 42|| SP0500431: idaṃ tu sarvārthasukhāvahaṃ dhruvaṃ mahānubhāvaṃ sugatipradaṃ śubham| SP0500432: sadaiva vipreṇa samāhitātmanā adhītya dhāryaṃ śrutisaṃmitaṃ dhruvam|| 43|| SP0509999: skandapurāṇe pañcāśo 'dhyāyaḥ||