Skandapurāṇa Adhyāya 46 E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IIB. Adhyāyas 31-52. The Vāhana and Naraka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Nina Mirnig and Judit Törzsök. Leiden/Boston: Brill, 2014. SP0460010: suśarmovāca| SP0460011: ataḥ paraṃ pravakṣyāmi rauravaṃ narakaṃ punaḥ| SP0460012: yatra te vivaśā baddhāḥ karmaṇā svena jantavaḥ| SP0460013: yātyante duḥkhaśokārtā mahānirayagāminaḥ|| 1|| SP0460021: ru iti procyate śabdastatrāsau śrūyate yataḥ| SP0460022: punaḥ punarvā bhīmo hi rauravastena kīrtyate|| 2|| SP0460031: pūrṇastu sarvaḥ kārīṣyā jvalatyā so 'tidāruṇaḥ| SP0460032: madhye stambho 'sya loho vai taptakāñcanasaprabhaḥ|| 3|| SP0460041: tatra janturbhṛśaṃ magnaḥ praviśandahyate bhṛśam| SP0460042: ārtanādānprakurvāṇo mūrchitaḥ patitaḥ punaḥ|| 4|| SP0460051: tataḥ kleśena mahatā uddhṛtyātmānamātmanā| SP0460052: bhūyo 'nyaṃ deśamāsādya tathaiva praviśansa hi|| 5|| SP0460061: tatastasmādupotpatya stambhamāśrayate yadi| SP0460062: tenāpi dahyate bhūyo visṛjya praviśetpunaḥ|| 6|| SP0460071: evaṃ sa yātyate tatra bahūnabdānsuduḥkhitaḥ| SP0460072: tato visṛṣṭo bhūyaśca ucchrayānpratipadyate|| 7|| SP0460081: taṃ hi gacchanti puruṣāḥ surāpā dharmadeśakāḥ| SP0460082: pitṛhā mātṛhā caiva bhrātṛhā guruhā tathā|| 8|| SP0460091: goghno 'tha damakaścaiva jantūnāṃ bhṛśadāruṇaḥ| SP0460092: galakarttā kūṭamānī karmaṇāṃśca karoti yaḥ|| 9|| SP0460101: parivittiḥ parivettā śmaśānaratireva ca| SP0460102: punarbhūsutasaṃyogī yasya copapatirgṛhe| SP0460103: ete sarve 'bhigacchanti narakaṃ rauravaṃ narāḥ|| 10|| SP0460111: ya imaṃ śṛṇuyācca rauravaṃ narakaṃ pāpakṛtāṃ surauravam| SP0460112: niyataṃ prayato 'tirauravaṃ na sa gacchenmanasāpi rauravam|| 11|| SP0469999: skandapurāṇe ṣaṭcatvāriṃśo 'dhyāyaḥ||