Skandapurāṇa Adhyāya 44 E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IIB. Adhyāyas 31-52. The Vāhana and Naraka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Nina Mirnig and Judit Törzsök. Leiden/Boston: Brill, 2014. SP0440010: suśarmovāca| SP0440011: ataḥ paraṃ padmamahaṃ pravakṣyāmi sudurgamam| SP0440012: sukṛtīnāmalabhyaṃ ca duṣkṛtīnāṃ bhayāvaham|| 1|| SP0440021: tatrāgnistāpano nāma dhamyamāna iva jvalan| SP0440022: jantavastatra tāpyante vahnivarṇā bhavanti ca| SP0440023: padmapatranibhāḥ sarve dhāmyamānāstatastataḥ|| 2|| SP0440031: tasya madhye mahāstambho lohaḥ samavatiṣṭhate| SP0440032: taṃ te gatvā pragṛhṇanti so 'pyagnimati dāruṇaḥ|| 3|| SP0440041: evaṃ tatrāniśaṃ ghoraṃ yātitāstūcchrayeṣvapi| SP0440042: narāstaṃ yānti niḥsaṅgaṃ ye tānme tvaṃ niśāmaya|| 4|| SP0440051: gurubhāryāṃ ca yo gacchedgurusvaṃ vā hareta yaḥ| SP0440052: devadravyaṃ bhakṣayecca nāśayedvāpyabhīkṣṇaśaḥ|| 5|| SP0440061: brāhmaṇasvaṃ haredyaśca balāddhārayate 'pi vā| SP0440062: bāladravyāpahārī ca strīdhanasya tathaiva ca|| 6|| SP0440071: klīvāṃśca tyajate yaśca yo hanyāccharaṇāgatam| SP0440072: dhanaṃ cāsyābhimanyeta devadravyaharaśca yaḥ|| 7|| SP0440081: sarvabhakṣaśca yaḥ syādvai yaśca pānīyavikrayī| SP0440082: somavikrayikaścaiva agnyutsādaka eva ca|| 8|| SP0440091: agnipraharaṇo yaśca viṣapraharaṇaśca yaḥ| SP0440092: aśastraṃ yaśca saṃgrāme hanyācchastreṇa mānavam| SP0440093: yācamānaṃ tathā caiva upaviṣṭamathāpi vā|| 9|| SP0440101: parāṅmukhaṃ ca saṃsaktamanyena sahavādinam| SP0440102: ete sarve narāstatra gacchantyakṛtabuddhayaḥ|| 10|| SP0440111: ya imaṃ śṛṇuyātkṛtāntasadmaṃ prayato nityamanekaduḥkhasadmam| SP0440112: sa na yāti tamugraśokapadmaṃ narakaṃ mṛtyumivāti kālasadmam|| 11|| SP0449999: skandapurāṇe catuścatvāriṃśo 'dhyāyaḥ||