Skandapurāṇa Adhyāya 41 E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IIB. Adhyāyas 31-52. The Vāhana and Naraka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Nina Mirnig and Judit Törzsök. Leiden/Boston: Brill, 2014. SP0410010: suśarmovāca| SP0410011: ataḥ paraṃ pravakṣyāmi asipatravanaṃ punaḥ| SP0410012: narakaṃ pāpakṛdduḥkhaṃ sarvasattvabhayaṃkaram|| 1|| SP0410021: asipatra iti khyātā vṛkṣāstatra durāsadāḥ| SP0410022: bahavaḥ sumahāśākhā ghanāścoccāśca te bhṛśam|| 2|| SP0410031: teṣāṃ patrāṇi ghorāṇi tīkṣṇānyasinibhāni ca| SP0410032: āyasebhyo viśiṣṭāni na ca tānyāyasāni hi|| 3|| SP0410041: taikṣṇyāttāni viśiṣṭāni chedane ca mahāmate| SP0410042: taiḥ patrairācitāścaiva tathā kaṇṭakinaśca te|| 4|| SP0410051: jantavastatra rakṣobhiḥ pāpakarmanibandhanāḥ| SP0410052: vadhyamānāsimusalaistathaivānyairmahāyudhaiḥ| SP0410053: agninā dahyamānāśca vṛkṣāṃstānsaṃśrayanti te|| 5|| SP0410061: tānāgatānsamīkṣyaiva parṇāni sma patantyuta| SP0410062: mahāgurūṇi tīkṣṇāni vinikṛntanti tāṃśca ha|| 6|| SP0410071: te nikṛttaśirogrīvā deśāttasmātprayānti vai| SP0410072: te gatā rākṣasairbhūyo bhūyo vṛkṣairdurāsadaiḥ|| 7|| SP0410081: yātyante varṣakoṭīstu tatra pañca suduḥkhitāḥ| SP0410082: tato vimuktāstebhyaste ucchrayānsaṃviśanti ha|| 8|| SP0410091: viśrāntāstatra te gatvā ucchrayānnarakaṃ punaḥ| SP0410092: pātyante vivaśā mūḍhā yāvatpāpaṃ kṣayaṃ gatam|| 9|| SP0410101: ye tu taṃ narakaṃ ghoraṃ narā gacchanti pāpinaḥ| SP0410102: tāṃste 'haṃ saṃpravakṣyāmi śṛṇuṣvāvahito dvija|| 10|| SP0410111: vṛkṣaṃ yaḥ putrakṛtakaṃ vināśayati durmatiḥ| SP0410112: ārāme vātha grāme vā vikrīṇati ca durmatiḥ|| 11|| SP0410121: niṣpāditaṃ tathā vṛkṣamāśrame pathi vā punaḥ| SP0410122: taḍāge vā tathodyāne devatāyataneṣu vā|| 12|| SP0410131: gṛhe prapāyāmatha vā nadyāstīre catuṣpathe| SP0410132: yatra vā tatra vā jātaṃ yo nāśayati durmatiḥ|| 13|| SP0410141: pādapāngulmavallīrvā kṣupānatha tṛṇānyapi| SP0410142: chāyāpuṣpaphalārthaṃ hi svakāryakaraṇāya vā| SP0410143: vināśayati yo mūḍhaḥ sa ca taṃ pratipadyate|| 14|| SP0410151: yaścāpaharate mūḍhaḥ puṣpāṇi ca phalāni ca| SP0410152: ātmārthaṃ kāmasaṃmatto na devapitṛkāraṇāt|| 15|| SP0410161: nadīryaścāvarudhnīyātkūpānyaśca prapūrayet| SP0410162: yaśca parṇatvacāmarthe vṛkṣaṃ chindyānnarādhamaḥ| SP0410163: vināśayedvā taṃ vṛkṣaṃ sa ca taṃ pratipadyate|| 16|| SP0410171: yaśca chāyāṃ samāsannāñjantūnvai saṃprabādhate| SP0410172: svasthānaṃ ca samāsīnāṃstrāsayedvārayedapi|| 17|| SP0410181: sarve te taṃ prapadyante socchrayaṃ narakaṃ mahat| SP0410182: uttīrṇāśca tato bhūyaḥ saṃsāraṃ yānti te 'śubhāḥ|| 18|| SP0410191: ya imaṃ śṛṇuyādatandritātmā narakaṃ pāpakṛtāmaśarmabhūtam| SP0410192: na sa taṃ samupaiti puṇyakarmā viditātmā hyasipatranāmadheyam|| 19|| SP0419999: skandapurāṇa ekacatvāriṃśo 'dhyāyaḥ||