Skandapurāṇa Adhyāya 40 E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IIB. Adhyāyas 31-52. The Vāhana and Naraka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Nina Mirnig and Judit Törzsök. Leiden/Boston: Brill, 2014. SP0400010: suśarmovāca| SP0400011: ataḥ paraṃ pravakṣyāmi kumbhīpākaṃ mahābhayam| SP0400012: śrotṝṇāmapi tatkālaṃ bhayadaṃ hyakṛtātmanām|| 1|| SP0400021: āyasyastatra bahvyaśca añjanācalasaṃnibhāḥ| SP0400022: kumbhyastailena saṃpūrṇā vahnitaptāḥ suduḥsahāḥ|| 2|| SP0400031: duṣkṛtīṃstāsu taptāsu baddhvā baddhvā bhayāvahāḥ| SP0400032: caranti rākṣasā ghorāḥ krandamānānsubhairavam|| 3|| SP0400041: varṣakoṭīścatasraśca pacyante tatra jantavaḥ| SP0400042: ye tānimānnibodha tvamucyamānānmayā vibho|| 4|| SP0400051: iṣṭakāpākakārī ca kumbhapācaka eva ca| SP0400052: tau vināśayate yaśca agnido yo gṛheṣu ca|| 5|| SP0400061: vane khale 'tha goṣṭhe vā annapākavināśakaḥ| SP0400062: bhojane vighnakārī ca yajñahā yajñadāhakaḥ|| 6|| SP0400071: kūṭakarmakaro yaśca kūṭasākṣī tathaiva ca| SP0400072: mithyāgnicayanī caiva mithyāgnyāharaṇī tathā|| 7|| SP0400081: mithyāpākapradātā ca vedānāṃ yaśca dūṣakaḥ| SP0400082: hartopakaraṇānāṃ ca śilpināṃ yo narādhamaḥ|| 8|| SP0400091: evaṃ te yātitāstatra viśrāmaṃ punarucchraye| SP0400092: saṃprāpya narake bhūyo nipatanti kṣayāntikam|| 9|| SP0400101: ya imaṃ bahuduṣkṛtāntapākaṃ śṛṇuyānmanujo hi karmavāsam| SP0400102: na sa gacchati taṃ durātmatāpaṃ narakaṃ kumbhisamākhyamujjhitāghaḥ|| 10|| SP0409999: skandapurāṇe catvāriṃśo 'dhyāyaḥ||