Skandapurāṇa Adhyāya 39 E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IIB. Adhyāyas 31-52. The Vāhana and Naraka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Nina Mirnig and Judit Törzsök. Leiden/Boston: Brill, 2014. SP0390010: suśarmovāca| SP0390011: ataḥ paraṃ tṛtīyastu narakaḥ kālasūtrakaḥ| SP0390012: samantānmahatoccena prākāreṇa susaṃvṛtaḥ| SP0390013: lohajālena ca tathā ākāśe 'pyabhisaṃvṛtaḥ|| 1|| SP0390021: yathaikaśca tathā sarve narakā abhisaṃvṛtāḥ| SP0390022: socchrayāścaiva vijñeyā na vakṣye tadahaṃ punaḥ|| 2|| SP0390031: śokadrohajanāstatra yātyante puruṣādhamāḥ| SP0390032: ye haranti striyaṃ vājivikretā yastathā gavām|| 3|| SP0390041: dharmasya cātmanaścaiva brāhmaṇānāṃ ca nindakāḥ| SP0390042: chadmanā yaśca śāstrāṇi gurubhyo 'paharetpunaḥ|| 4|| SP0390051: guruṃ nindati yaścāpi pitaraṃ mātaraṃ tathā| SP0390052: śvaśuraṃ bhrātaraṃ jyeṣṭhaṃ tathā cānyāngarīyasaḥ| SP0390053: ākrośate ca yastānvai tathā cāpyavamanyate|| 5|| SP0390061: āśramāṇāṃ tathā bhettā rahasyānāṃ ca sarvaśaḥ| SP0390062: adattaṃ yaḥ samādadyātsa gaccheddvija tatra vai|| 6|| SP0390071: te tatra patitā ghore narake pāpacetasaḥ| SP0390072: tisraḥ koṭyastu saṃpūrṇā varṣāṇāṃ tu narādhamāḥ| SP0390073: yātyante mṛtyuvacanātkrandamānā vicetasaḥ|| 7|| SP0390081: kālasūtreṇa mahatā mitvā mitvā tu duṣkṛtam| SP0390082: chidyantyaṅgāni jantūnāṃ kuṇṭhāgrairāyudhairbhṛśam| SP0390083: kiṃkaraistairaviśrāntaṃ divārātrimatandritam|| 8|| SP0390091: pūrṇe kāle tato janturucchrayānpratipadyate| SP0390092: viśrāmya sa tadā jantuḥ pātyate narake punaḥ| SP0390093: yāvadasya kṛtaṃ pāpaṃ kṣīṇaṃ sarvamaśeṣataḥ|| 9|| SP0390101: ya imaṃ bahupāpakartṛsūtraṃ śṛṇuyātsuralokakarmasūtram| SP0390102: na sa yāti tamugraduḥkhasūtraṃ narakaṃ yamalokakālasūtram|| 10|| SP0399999: skandapurāṇa ekonacatvāriṃśattamo 'dhyāyaḥ||