Skandapurāṇa Adhyāya 38 E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IIB. Adhyāyas 31-52. The Vāhana and Naraka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Nina Mirnig and Judit Törzsök. Leiden/Boston: Brill, 2014. SP0380010: suśarmovāca| SP0380011: ataḥ paraṃ pravakṣyāmi śālmalīnarakaṃ punaḥ| SP0380012: yātyante tatra puruṣāḥ subhṛśaṃ pāpakarmiṇaḥ|| 1|| SP0380021: śālmalīnāṃ sahasrāṇi bahūni pravareśvara| SP0380022: uccāḥ sarvāśca tā ghorā bahuyojanavistṛtāḥ| SP0380023: mahāśākhā mahāpatrā mahākaṇṭakasaṃyutāḥ|| 2|| SP0380031: lohena mahatā caiva prākāreṇābhisaṃvṛtāḥ| SP0380032: jālena mahatā sarvā upariṣṭātsamāvṛtāḥ|| 3|| SP0380041: puruṣāstatra tiṣṭhanti bahavo ruṣitānanāḥ| SP0380042: vajraṭaṅkopaladharā asimudgaradhāriṇaḥ|| 4|| SP0380051: anyaiśca vividhākārairāyudhairvṛtapāṇayaḥ| SP0380052: yātayanti bhṛśaṃ jantūnavaśāṃste sudāruṇāḥ|| 5|| SP0380061: chidyamānaśca tatrāpi rākṣasaiḥ krūrakarmabhiḥ| SP0380062: diśaḥ prapadyate sarvā vedanārtaḥ suduḥkhitaḥ| SP0380063: vrajate yatra yatrāsau tatra tatrābhihanyate|| 6|| SP0380071: garteṣu patitaṃ caiva rākṣasāḥ prāpya sarvaśaḥ| SP0380072: śastrairnānāvidhākārairnikṛntantyatidāruṇāḥ|| 7|| SP0380081: śrāvayantaḥ purānena kṛtaṃ pāpaṃ mahābalāḥ| SP0380082: bhartsayantaśca durvṛttaṃ patitaṃ kvacideva hi|| 8|| SP0380091: tata utthāya bhinnāṅgaḥ so 'nubaddhaśca rākṣasaiḥ| SP0380092: sūcīkaṇṭakasaṃyuktaṃ deśamanyaṃ prapadyate|| 9|| SP0380101: tatra sūcībhirugrābhiḥ kaṇṭakaiścāyasaiḥ punaḥ| SP0380102: bhidyamāno nadanduḥkhānnipatatyatiduḥkhitaḥ|| 10|| SP0380111: tatrāpyenaṃ samāsādya vividhāyudhapāṇayaḥ| SP0380112: rākṣasābhidravantyeva vairiṇo vairiṇaṃ yathā|| 11|| SP0380121: tasmādutthāya vegena vṛkṣaṃ yadyadhirohati| SP0380122: tatra taiḥ kaṇṭakaistīkṣṇairbhidyate chidyate 'pi ca| SP0380123: yantraiśca vividhākārairayastuṇḍaiśca pakṣibhiḥ|| 12|| SP0380131: hṛtakarṇākṣināsoṣṭhaḥ patito dharaṇītale| SP0380132: tatra sūcībhirugrābhiḥ sarvāṅgeṣu vibhidyate|| 13|| SP0380141: evaṃ bahuvidhākārā yātanāstatra duḥkhitāḥ| SP0380142: prāpnuvanti durācārā ye tānnigadataḥ śṛṇu|| 14|| SP0380151: agnido garadātā ca ayonau yaśca gacchati| SP0380152: puṃsi yotsṛjate śukraṃ viṣado māṃsavikrayī|| 15|| SP0380161: samudrayāyī duṣṭātmā yaścaiko mṛṣṭamaśnute| SP0380162: atithiṃ nārcayedyastu yastu mithyāvratī bhavet|| 16|| SP0380171: brahmojjhaśca vivāsāśca yo 'paḥ praviśate dvijaḥ| SP0380172: ghaṇṭiko grāmayājī ca śūdrādhyāpaka eva ca|| 17|| SP0380181: tathā vārdhuṣiko lubdho vikretā brahmaṇaśca yaḥ| SP0380182: ete gacchanti durvṛttāḥ kūṭaśālmalisaṃjñakam|| 18|| SP0380191: koṭīdvayena tūttīrṇā varṣāṇāṃ vai punaśca te| SP0380192: ucchraye pātitāḥ stokaṃ kālaṃ viśrāmya vai punaḥ|| 19|| SP0380201: pātyante narake tasminyāvatkṣīṇaṃ tadenasam| SP0380202: eṣaiva vidhiranyeṣāṃ narakāṇāṃ mune smṛtā|| 20|| SP0380211: ya imaṃ bhṛśaduḥkhitopalambhaṃ sukṛtīnāmatidurgamācalam| SP0380212: śṛṇuyātprayataḥ kutūhalātmā na sa gacchennirayaṃ hi śālmalam|| 21|| SP0389999: skandapurāṇe 'ṣṭatriṃśattamo 'dhyāyaḥ||