Skandapurāṇa Adhyāya 36 E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IIB. Adhyāyas 31-52. The Vāhana and Naraka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Nina Mirnig and Judit Törzsök. Leiden/Boston: Brill, 2014. SP0360010: sanatkumāra uvāca| SP0360011: trikūṭaśikhare tasminnagare devanirmite| SP0360012: āsīnaḥ kāñcane divye vimāne strījanākule|| 1|| SP0360021: pitṝnsarvānsamāhūya saṃpūjya vidhivattadā| SP0360022: sukhopaviṣṭāṃstāndṛṣṭvā idaṃ vacanamabravīt|| 2|| SP0360031: yuṣmākaṃ tejasā sarvamidamaiśvaryamīdṛśam| SP0360032: bhavadbhistatkṛtaṃ devā yenāsmi sukhabhākkṛtaḥ|| 3|| SP0360040: pitara ūcuḥ| SP0360041: maivaṃ vadānṛtaṃ putra mādharmaste bhavediha| SP0360042: nāsmatprasādādaiśvaryaṃ tava putra kadācana|| 4|| SP0360051: vayaṃ tu niraye ghore yātyamānāḥ sudāruṇe| SP0360052: tava devasya vīryeṇa sukhamāpuḥ sudurlabham|| 5|| SP0360061: tvayā vayaṃ suputreṇa tāritā nirayādyathā| SP0360062: tathā nānyaṃ prapaśyāma dhanyānāṃ tvaṃ suto hi naḥ|| 6|| SP0360071: adya varṣasahasrāṇi bahūni niraye vayam| SP0360072: pacyema ghore durvṛttā bandhuḥ syāttvaṃ na no yadi|| 7|| SP0360081: bahavaḥ prāṇinaḥ putra yātyante tatra saṃyatāḥ| SP0360082: atighore sudurvṛttāstapasteṣāṃ na vidyate|| 8|| SP0360090: sukeśa uvāca| SP0360091: pitaro noktapūrvaṃ me mṛṣā na ca vadāmi vai| SP0360092: yathā prabhāvādyuṣmākamaiśvaryaṃ mama tattadā|| 9|| SP0360101: śṛṇudhvaṃ vadataḥ samyaṅmāvamaṃsthā vaco mama| SP0360102: na cāvamanye pitaro devatānko 'vamanyate|| 10|| SP0360111: pitaraḥ karma kurvanti satāṃ yatsaṃmataṃ bhuvi| SP0360112: nityaṃ cāśāsate tena prajā naḥ santu puṣkalāḥ|| 11|| SP0360121: dhārmikāśca kṛtajñāśca satkarmaratayastathā| SP0360122: ye no narakagartasthāṃstārayiṣyanti nityaśaḥ|| 12|| SP0360131: teṣāṃ tatkāryakaraṇātsvadharmācyavanena ca| SP0360132: sa dharmo 'nuṣṭhitaḥ samyakprajā janayate śubhāḥ|| 13|| SP0360141: dhārmikāśca vadanyāśca kṛtajñāḥ satpathi sthitāḥ| SP0360142: pitṛbhaktāśca sarvatra pitṝṇāṃ tāraṇe ratāḥ|| 14|| SP0360151: so 'haṃ bhavadbhirdharmeṇa pareṇa ca samādhinā| SP0360152: janitastapasā yukto bhavatāmeva sarvaśaḥ| SP0360153: devamārādhya narakātpitṝṃstāritavānpunaḥ|| 15|| SP0360161: eṣa prabhāvo yuṣmākaṃ tapaḥ sucaritaṃ ca ha| SP0360162: mamātra kiṃ mahāprajñā anṛtaṃ vātra kiṃ vacaḥ|| 16|| SP0360171: iyaṃ ca vaidikī śubhrā śrutirvedavidāṃ varāḥ| SP0360172: pramāṇaṃ yadi manyadhvamātmanā kṛtamityuta|| 17|| SP0360181: aṅgādaṅgātsaṃbhavasi hṛdayādadhijāyase| SP0360182: ātmā vai putranāmāsi sa jīva śaradaḥ śatam|| 18|| SP0360191: aṅgebhyo 'haṃ samutpanno yuṣmākaṃ hṛdayācca ha| SP0360192: ātmanāhaṃ tathātmānaṃ yuṣmāṃstāritavāṃstathā|| 19|| SP0360201: tasmādbhavanto manyantu sarva eva samādhinā| SP0360202: tasmāddhi ghoranarakāttāritāḥ svena karmaṇā|| 20|| SP0360211: na cānyakarmaṇā kaścidanyastarati durgatim| SP0360212: svakarmaṇā hi jantūnāṃ phalapāko vidhīyate|| 21|| SP0360220: sanatkumāra uvāca| SP0360221: tatasta evaṃ pitarastena proktā mahātmanā| SP0360222: harṣeṇa sāsrunayanā idamūcustadā vacaḥ|| 22|| SP0360230: pitara ūcuḥ| SP0360231: tvadanyaḥ ko vadedevaṃ yo na syādīśasaṃmataḥ| SP0360232: yuktametattava vaco dhārmikasya mahātmanaḥ|| 23|| SP0360241: yo na syādīdṛśaḥ putra kathaṃ taṃ sarvadevapaḥ| SP0360242: iṣṭaistu yojayetsamyagyathā tvāṃ govṛṣadhvajaḥ|| 24|| SP0360251: tvaṃ dhātā tvaṃ hi no bandhustvaṃ janetā mahāmate| SP0360252: pitā tvameva putrā hi vayaṃ tava na saṃśayaḥ|| 25|| SP0360261: atra te vartayiṣyāmaḥ purāvṛttaṃ mahāmate| SP0360262: śrutau smṛtau ca yadgītaṃ tannaḥ saṃsmartumarhasi|| 26|| SP0360270: pitara ūcuḥ| SP0360271: putrā hi brahmaṇā sṛṣṭā devā yajata māmiti| SP0360272: te 'yajanta tadātmānaṃ teṣāṃ brahmā cukopa ha| SP0360273: uvāca cainānsaṃrabdho naṣṭasaṃjñā bhaviṣyatha|| 27|| SP0360281: te śaptāstaṃ tadā devaṃ sarva eva divaukasaḥ| SP0360282: duḥkhaśokasamāyuktā brahmāṇaṃ tuṣṭuvustadā|| 28|| SP0360291: prasannaṃ taṃ samālakṣya ta ūcuḥ śirasā natāḥ| SP0360292: naṣṭasaṃjñā vayaṃ deva tanno yaccha punaḥ prabho| SP0360293: tatkṣamasva ca deveśa ajñānādyatkṛtaṃ hi naḥ|| 29|| SP0360301: athaivamukto devaistairbrahmā lokapitāmahaḥ| SP0360302: uvāca praṇatāndevānsānukrośamidaṃ vacaḥ|| 30|| SP0360311: prāyaścittaṃ mahāsattvāścaradhvaṃ niyamena ha| SP0360312: vyabhicārakṛtaṃ sarvaṃ tataḥ pāpaṃ prahāsyatha|| 31|| SP0360320: devā ūcuḥ| SP0360321: saiva saṃjñā na no deva vidyate sarvasṛkprabho| SP0360322: yayā jñāsyāmahe tāni prāyaścittāni lokapa|| 32|| SP0360330: brahmovāca| SP0360331: svānputrānparipṛcchadhvaṃ tataḥ śreya avāpsyatha| SP0360332: punaḥ saṃjñāṃ ca dharmajñā mā kurudhvamato 'nyathā|| 33|| SP0360340: pitara ūcuḥ| SP0360341: tataste suraśārdūlāḥ papracchuḥ svānsutāṃstadā| SP0360342: prāyaścittāni dharmāṃśca vedānsāṅgānsuvistarān|| 34|| SP0360351: te ca tebhyastadā putrā ācakhyuḥ prayatāḥ śubhāḥ| SP0360352: yāthātathyena tatsarvaṃ parameṇa samādhinā|| 35|| SP0360361: atha te labdhasaṃjñāśca labdhakāmāstathaiva ca| SP0360362: svānputrānabhyabhāṣanta prīyamānā mudā yutāḥ|| 36|| SP0360370: devā ūcuḥ| SP0360371: putrā na yūyamasmākaṃ vayaṃ putrā hi vaḥ sutāḥ| SP0360372: yairjñānaṃ naṣṭasaṃjñānāṃ kṛtamasmākamavyayam|| 37|| SP0360381: tairevamukte tatrāgādbrahmā lokapitāmahaḥ| SP0360382: uvāca cedaṃ tāndevānsarvāneva mahāyaśāḥ|| 38|| SP0360390: brahmovāca| SP0360391: vadanti nānṛtaṃ devāḥ satyaṃ deveṣu vartate| SP0360392: sutāścoktā hi vaḥ sarve pitaro nānṛtaṃ hi tat|| 39|| SP0360401: tasmātpitṛtvaṃ yuṣmākaṃ putrāṇāṃ nityamavyayam| SP0360402: bhaviṣyati na saṃdeho yūyaṃ putrāśca sarvaśaḥ|| 40|| SP0360411: na hyaśiṣyāya kathyante rahasyāni kathaṃcana| SP0360412: ekārthau putraśiṣyau ca tasmātputrāḥ stha sarvaśaḥ|| 41|| SP0360421: taranti putraiḥ pitaraḥ putrāṃstāṃstārayanti ca| SP0360422: tārayitvā pitṛtvaṃ ca karmaṇā tena yānti te|| 42|| SP0360431: yūyaṃ ca tāritāḥ putrairajñānānnarakāttathā| SP0360432: tasmādime hi pitaro yūyaṃ putrāśca sarvaśaḥ|| 43|| SP0360441: pāti yasmātpitā tasmājjanayatyapi vā pitā| SP0360442: putreṣu caitadubhayaṃ pitarastena vo matāḥ|| 44|| SP0360451: tataste brahmaṇaḥ śrutvā yāthātathyena tadvacaḥ| SP0360452: pitṝṃstu tānsutānmatvā putratvamupapedire|| 45|| SP0360461: te putrabhāvamāsādya prītātmāno mahābalāḥ| SP0360462: pitarastānvarairiṣṭaiśchandayāmāsuravyathāḥ|| 46|| SP0360471: pitaraśca tato vavruragre yajanamātmanaḥ| SP0360472: yo no 'niṣṭvā yajeddevānna tatphalamavāpnuyāt|| 47|| SP0360481: enasā cābhisaṃyukto mahānirayabhāgbhavet| SP0360482: †abuddhvā† tena devāśca taṃ hanyuḥ pāpacetasam|| 48|| SP0360491: evamastviti tānuktvā devāste 'tiguṇoditāḥ| SP0360492: yathāgataṃ tato jagmurbrahmaṇā saha sarvaśaḥ|| 49|| SP0360500: pitara ūcuḥ| SP0360501: tathā vayaṃ tvayā putra narakānnaṣṭacetasaḥ| SP0360502: tāritāścetanāvantaḥ punaśca pravarīkṛtāḥ|| 50|| SP0360511: pitā tato bhavānpūjyo yo nu pāsi mahābhayāt| SP0360512: putrā vayaṃ taveśāna brūhi kiṃ karavāma te|| 51|| SP0360520: sanatkumāra uvāca| SP0360521: sa evamuktastejasvī sukeśo gaṇasattamaḥ| SP0360522: praṇataḥ prāñjalirbhūtvā pitṝnvacanamabravīt|| 52|| SP0360531: evametadyathoktaṃ vo nānṛtaṃ vo vacaḥ śubham| SP0360532: parasparapitṛtvaṃ hi sarveṣāṃ samudāhṛtam|| 53|| SP0360541: varaṃ bhūya imaṃ mahyaṃ prayacchata gaṇeśvarāḥ| SP0360542: etena praśnamicchāmi kathitaṃ dvijasattamāḥ|| 54|| SP0360550: pitara ūcuḥ| SP0360551: nāsti kiṃcidaviditaṃ bhavataḥ pravareśvara| SP0360552: bhavānasmatpramāṇārthaṃ vyākhyātatvamihecchasi|| 55|| SP0360561: brūhi yadviditaṃ no 'sti kathayiṣyāma taddhi te| SP0360562: śrutaṃ yadanubhūtaṃ vā yathāśakti yathābalam|| 56|| SP0360570: sukeśa uvāca| SP0360571: bhavanto narake ghore parikliṣṭāḥ sudāruṇe| SP0360572: ato gatijñāḥ sarveṣāṃ narakānāṃ na saṃśayaḥ|| 57|| SP0360581: teṣāṃ satattvaṃ yogaṃ ca kālabhedaṃ tathā kramam| SP0360582: tatsarvaṃ śrotumicchāmi paraṃ kautūhalaṃ hi me|| 58|| SP0360591: kiyanto narakāste ca kimpramāṇāḥ kimāśrayāḥ| SP0360592: kiṃrūpāḥ ke ca yātyante kathaṃ caiva suduḥkhitāḥ|| 59|| SP0360601: kathaṃ ca patate janturyātyate ca kathaṃ tathā| SP0360602: kiyatā caiva kālena narakātsa vimucyate| SP0360603: muktaścottiṣṭhate kena kathaṃ saṃtarate punaḥ|| 60|| SP0360611: etatsarvamaśeṣeṇa vistareṇa yathātatham| SP0360612: kathayadhvaṃ mahāprajñāḥ paraṃ kautūhalaṃ hi me|| 61|| SP0360621: tamupendrapitāmaheśvareśapravareśaṃ viditārthatattvakośam| SP0360622: duritāṅkitapāpayuktayogaṃ pratiyogaṃ tvidamāhuragrayogam|| 62|| SP0369999: skandapurāṇe ṣaṭtriṃśattamo 'dhyāyaḥ||