Skandapurāṇa Adhyāya 34 E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IIB. Adhyāyas 31-52. The Vāhana and Naraka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Nina Mirnig and Judit Törzsök. Leiden/Boston: Brill, 2014. SP0340010: sanatkumāra uvāca| SP0340011: evaṃ sa bhagavānvyāsa meghamutsṛjya devapaḥ| SP0340012: vṛṣavāhaḥ samabhavadyathā te kathitaṃ mayā|| 1|| SP0340020: vyāsa uvāca| SP0340021: kathaṃ bhagavatī devī kṛṣṇā gauratvamāgatā| SP0340022: kāraṇaṃ tatra kiṃ cāpi etadicchāmi veditum|| 2|| SP0340030: sanatkumāra uvāca| SP0340031: āsīnau mandaraprasthe umākāmāṅganāśanau| SP0340032: rematuḥ pramathaiḥ sārdhaṃ nānārūpadharaistadā|| 3|| SP0340041: atha devena tatrasthā krīḍatā sā kathāntare| SP0340042: kṛṣṇetyuktā bhagavatī sā cukopa manasvinī|| 4|| SP0340051: kupitāṃ tāṃ mahādevaḥ pariṣvajya mahādyutiḥ| SP0340052: uvācāsakṛdavyagraḥ sāntvayanmadhuraṃ vacaḥ|| 5|| SP0340060: deva uvāca| SP0340061: devi mā krodhamanaghe kṛthā viśvasṛgavyaye| SP0340062: hāsyaṃ prakṛtametanme kṛṣṇeti samudāhṛtam|| 6|| SP0340071: adyaprabhṛti nānena vacasāhaṃ śubhānane| SP0340072: vakṣyāmi tvāṃ tyaja krodhaṃ tāmuvāca pinākadhṛk|| 7|| SP0340080: sanatkumāra uvāca| SP0340081: tamevaṃvādinaṃ devaṃ śrutvā girivarātmajā| SP0340082: agamatparamāṃ tuṣṭimidaṃ covāca susvaram|| 8|| SP0340090: devyuvāca| SP0340091: tvaṃ guruḥ sarvalokasya pūjyo bhartā mamaiva ca| SP0340092: - - - - - - - - - - - - - - - -|| 9|| SP0340101: iti teneṣṭavacasā tuṣṭo devyāḥ pinākadhṛk| SP0340102: vareṇa cchandayāmāsa tayaiṣo 'bhyarthito varaḥ|| 10|| SP0340111: yadā yadā vadasi māṃ kṛṣṇeti vadatāṃ vara| SP0340112: tadā tadā me hṛdayaṃ vidīryata iva prabho|| 11|| SP0340121: etadarthamahaṃ pādau praṇamya tava śaṃkara| SP0340122: vijñāpayāmi sarveśa gauravarṇamanuttamam| SP0340123: vijñāpayāmi putraśca yathā mama bhavediti|| 12|| SP0340131: yadi tuṣṭo 'si me deva yadi deyo varaśca me| SP0340132: tapaścaritumicchāmi tadanujñātumarhasi|| 13|| SP0340141: tato haraḥ prahasyaināmuvāca tapasā hi kim| SP0340142: tapasā kāṅkṣitaṃ yatte tadadyaiva dadāni te|| 14|| SP0340151: ityuktā girijā prāha tapte tapasi puṣkale| SP0340152: tvameva dātā bhagavanvarānmahyaṃ yathepsitān|| 15|| SP0340161: tadā vijñāpitenaivaṃ sarvakāryārthadarśinā| SP0340162: anujñātā satī bhaktyā cakāra triḥ pradakṣiṇam|| 16|| SP0340171: caraṇau ca namaskṛtya śirasāmitatejasaḥ| SP0340172: prasthitā viyadutpatya giriṃ girivarātmajā|| 17|| SP0340181: sā kṣaṇādāgatā devī himavantaṃ nagottamam| SP0340182: dadarśa ṛṣimukhyānāmāśramairupaśobhitam|| 18|| SP0340191: saro mānasamāsādya tathā bindusaraśca tat| SP0340192: divyāṃ pāṇḍuśilāṃ caiva gaṅgāprabhavameva ca|| 19|| SP0340201: tato mahālayaṃ prāpya devadāruvanaṃ tathā| SP0340202: anyāni ca tato 'gryāṇi vanānyāsādya sā satī|| 20|| SP0340211: tasyottareṇa śailasya gatvā sātimanoharam| SP0340212: apaśyacchikharaṃ divyamekamekāntamāśritam| SP0340213: cāmīkaramayaṃ divyaṃ sarvauṣadhisamanvitam|| 21|| SP0340221: indranīlamahānīlanīlopalatalaiḥ śubhaiḥ| SP0340222: vṛkṣairmaṇimayaiścitraiḥ sarvataḥ parisaṃvṛtam|| 22|| SP0340231: kvacinmanaḥśilāśṛṅgaṃ haritālopalaṃ kvacit| SP0340232: kvacidañjanapuñjābhaṃ sphaṭikopalameva ca| SP0340233: kvaciddhemopalaṃ divyaṃ kvaciccitropalaṃ punaḥ|| 23|| SP0340241: sālatālatamālaiśca priyālāmrātakaistathā| SP0340242: aśokaiścampakairlodhraiḥ kadambāmrātimuktakaiḥ|| 24|| SP0340251: nāgapunnāgatilakaiḥ surabhīcandanairapi| SP0340252: dhātakīketakībhiśca tathaivoddālakairapi|| 25|| SP0340261: kadalībhiśca citrābhiḥ kharjūraiḥ panasairapi| SP0340262: bakulairnālikeraiśca padmaṣaṇḍaiśca śobhitam|| 26|| SP0340271: kapitthaiḥ khadiraiścaiva bhavyaiḥ pārāvatairapi| SP0340272: mṛdvīkāmaṇḍapaiścaiva tathāṅkoṭhaiḥ samāvṛtam|| 27|| SP0340281: sadāpuṣpaphalopetaiścārucāmīkaraprabhaiḥ| SP0340282: tathā prasravaṇaiścaiva nadībhiścopaśobhitam|| 28|| SP0340291: pakṣibhirmadhurālāpaiḥ samantāccābhināditam| SP0340292: mayūracātakopetaṃ haṃsacakrāhvasaṃkulam| SP0340293: sārasaiḥ khañjarīṭaiśca hārītaiścābhināditam|| 29|| SP0340301: jīvaṃjīvasamākīrṇaṃ mahiṣarkṣasamākulam| SP0340302: siṃhaśārdūlacaritaṃ śarabhebhasamākulam|| 30|| SP0340311: merumandarasaṃkāśaṃ sarvapuṣpaphalapradam| SP0340312: ramyaṃ svargamivāgamyaṃ pāpānāṃ krūrakarmiṇām| SP0340313: śriyāḥ svalaṃkṛtāvāsamudyānamiva satkṛtam|| 31|| SP0340321: tatra kecinmadhuphalā vṛkṣāḥ sarvatra kāmadāḥ| SP0340322: apare kṣīriṇo nāma vṛkṣāstatra manoramāḥ|| 32|| SP0340331: apare sarvapuṣpāṇi phalāni ca mahīruhāḥ| SP0340332: puṣpante ca phalante ca kāñcanāścāpare drumāḥ|| 33|| SP0340341: phalanti bhakṣyāṇyapare bhojanāni ca sarvadā| SP0340342: mānuṣāṇyatha divyāni ṣaḍrasāni mahādrumāḥ|| 34|| SP0340351: vastrāṇyanye prasūyante phaleṣvābharaṇāni ca| SP0340352: tathā bahuvidhā anye śayyāḥ svāstaraṇā drumāḥ|| 35|| SP0340361: amākṣikaṃ madhvapare amṛtapratimaṃ nagāḥ| SP0340362: bhogāṃśca vividhānanye tathaivābharaṇāni ca| SP0340363: anye strīḥ saṃprasūyante manuṣyāṃśca tathāpare|| 36|| SP0340371: sarvā maṇimayī bhūmirdivye tasmiñchiloccaye| SP0340372: sugandhaḥ pavano vāti nātyarthaṃ coṣṇaśītalaḥ|| 37|| SP0340381: yāvadeva mahādevī taṃ giriṃ nābhyagacchata| SP0340382: prītyarthaṃ tāvadevāsau devyā rudreṇa nirmitaḥ|| 38|| SP0340391: tasyaiva ca prasādena nāsau gamyaḥ śiloccayaḥ| SP0340392: sarvadevanikāyānāṃ bhūtānāṃ caiva sarvaśaḥ|| 39|| SP0340401: tasmingirivare devī tapastepe suduścaram| SP0340402: vārkṣe dadhānā rucire vāsasī dharmasādhane|| 40|| SP0340411: kadācitsā phalāhārā kadācitparṇabhojanā| SP0340412: kadācidambubhakṣābhūtkadācidanilāśanā|| 41|| SP0340421: kadācidekapādena sūryasyābhimukhī sthitā| SP0340422: nigṛhītendriyagrāmā sā babhūva varānanā|| 42|| SP0340431: mahādevanamaskārā mahādevaparāyaṇā| SP0340432: mahādevapriyā devī putrārthaṃ ca varārthinī|| 43|| SP0340441: ajaikapādaṃ rudraṃ ca diṇḍimuṇḍeśvaraṃ tathā| SP0340442: kāpālinaṃ bhārabhūtimaṣāḍhiṃ caiva sānugam| SP0340443: nikumbhaṃ śatamanyuṃ ca bhūtamohanameva ca|| 44|| SP0340451: kāladaṇḍadharaṃ caiva mṛtyudaṇḍadharaṃ tathā| SP0340452: brahmadaṇḍadharaṃ caiva ghoracakradharaṃ tathā|| 45|| SP0340461: etānguhyāngaṇādhyakṣānadṛśyānsarvatomukhān| SP0340462: prāgeva tasyā rakṣārthaṃ mahādevo niyuktavān|| 46|| SP0340471: upariṣṭādadhastācca taṃ giriṃ te gaṇeśvarāḥ| SP0340472: adṛśyāḥ sarvataścaiva rarakṣuramitaujasaḥ|| 47|| SP0340481: na tasya giriśṛṅgasya rakṣamāṇasya taistadā| SP0340482: devadānavagandharvāḥ śekurgantumupāntikam|| 48|| SP0340491: prāgeva sthāpitavatī yāni cāruśilātale| SP0340492: bhūṣaṇāni nadī tebhyo jajñe puṇyajalāśrayā|| 49|| SP0340501: tāmalaṃkāradhāreti viśrutāṃ pāpanāśanīm| SP0340502: adyāpi paśyanti janāḥ sarvakālajalāṃ śubhām|| 50|| SP0340511: yasminneva dine devī sā tathātiṣṭhadadrijā| SP0340512: tasminneva dine vyāsa śārdūlo 'pi jagāma tām|| 51|| SP0340521: mahākāyamukho bhīmaḥ piṅgalānalalocanaḥ| SP0340522: nakhadaṃṣṭrāyudho bhīmastrāsanaḥ sarvadehinām|| 52|| SP0340531: guhāmukhādviniḥsṛtya vyajṛmbhata mahābalaḥ| SP0340532: jṛmbhatastasya vadanānniṣpeturanalārciṣaḥ|| 53|| SP0340541: tataḥ sa devīmālokya bhakṣārthamupacakrame| SP0340542: tapasā stambhitastasyā etadevānvacintayat|| 54|| SP0340551: nāryeṣā dṛṣṭapūrvā me śarvapārśve suśobhanā| SP0340552: yādṛśaṃ tapasaścāsyā vīryaṃ manye na mānuṣī|| 55|| SP0340561: athavā nityamevāsau maheśvaramanuvratā| SP0340562: mandare saha devena ramate himavatsutā|| 56|| SP0340571: tapasā kiṃ tadā vāsyā yasyā bhartā pinākadhṛk| SP0340572: tadrūpiṇīyaṃ kāpyanyā taponiyamamāsthitā|| 57|| SP0340581: mahatā tejasā yuktā neyaṃ śakyā mayā śubhā| SP0340582: hantuṃ bhakṣārthamadyeha yayāhaṃ stambhitaḥ sthitaḥ|| 58|| SP0340591: tasmādenāmupāsiṣye yāvatkālasya paryayaḥ| SP0340592: svayametāṃ mṛtāṃ paścādyatheṣṭamabalāmaham| SP0340593: bhakṣayiṣye bubhukṣārto muniḥ phalamivāśrame|| 59|| SP0340601: vicintyaivaṃ sa śārdūlo devyādūre samāsthitaḥ| SP0340602: stabdhadṛkkarṇalāṅgūla upaviṣṭo nirīkṣya tām|| 60|| SP0340611: sāpi devyūrdhvadṛṣṭiṃ taṃ dṛṣṭvā sthitamasaṅginam| SP0340612: anugrahakarīṃ buddhiṃ cakre tasminsadaiva hi|| 61|| SP0340620: vyāsa uvāca| SP0340621: tapaścaraṇasaktāyāṃ devyāṃ devastrilocanaḥ| SP0340622: kimakurvatsureśāna etadicchāmi veditum|| 62|| SP0340630: sanatkumāra uvāca| SP0340631: devyāmadīnātmataporatāyāṃ varṇaprasādaṃ prati bhāvitāyām| SP0340632: putrārthamāsaktamanorathāyāṃ devo 'karodyattadidaṃ śṛṇuṣva|| 63|| SP0340641: devyāṃ tapasi saktāyāṃ bhagavāngovṛṣadhvajaḥ| SP0340642: jagāmānugrahaṃ kartumupamanyormahātmanaḥ|| 64|| SP0340651: sa ṛṣirmātulagṛhe kadācitkṣīramuttamam| SP0340652: homaśeṣamatisvādu pītavānagnihotragaḥ|| 65|| SP0340661: tatsmṛtvā mātaraṃ prāha dehi mātaḥ payo mama| SP0340662: tasmai piṣṭaṃ dadau mātā toyenāloḍya duḥkhitā|| 66|| SP0340671: kṣīramityupanītaṃ taṃ dṛṣṭvā piṣṭaṃ tadā muniḥ| SP0340672: naitatkṣīramiti prāha mātaraṃ sā tato 'bravīt|| 67|| SP0340681: vatsa kṣīraṃ kuto 'smākaṃ kutaścānnaṃ tapasvinām| SP0340682: ārādhaya mahādevaṃ sa te sarvaṃ pradāsyati|| 68|| SP0340691: ityuktaḥ sa tadā mātrā duḥkhaśokapariplutaḥ| SP0340692: jagāma śaraṇaṃ devaṃ sarvabhāvena śaṃkaram|| 69|| SP0340701: ādityābhimukho bhūtvā pādenaikena saṃyataḥ| SP0340702: manasā cintayannityaṃ praṇatārtiharaṃ haram|| 70|| SP0340711: sahasramekaṃ varṣāṇāṃ tasthau divyaṃ phalāśanaḥ| SP0340712: dvitīyaṃ śīrṇaparṇāśī tṛtīyaṃ cāmbubhojanaḥ|| 71|| SP0340721: mahādevaparo bhūtvā caturthaṃ vai jitendriyaḥ| SP0340722: tasthau sahasraṃ varṣāṇāmanilāśana eva saḥ|| 72|| SP0340731: yadā caturthaṃ tatpūrṇaṃ sahasraṃ śaradāṃ mune| SP0340732: tuṣṭastadā dadau śarvaḥ śakrarūpeṇa darśanam|| 73|| SP0340740: śakra uvāca| SP0340741: upamanyo mahābhāga tapaste bahu saṃcitam| SP0340742: tuṣṭo 'smi te varaṃ brūhi yadyadicchasi putraka|| 74|| SP0340750: upamanyuruvāca| SP0340751: svāgataṃ devarājasya trailokyādhipateriha| SP0340752: adya niṣkalmaṣaṃ manye tapaścīrṇaṃ mayā mahat| SP0340753: yo 'haṃ trailokyadeveśamindraṃ paśyāmi dikpatim|| 75|| SP0340761: idaṃ pādyamidaṃ cārghyamidamāsanaviṣṭaram| SP0340762: ayaṃ ca madhuparkaste gṛhyatāṃ sadasatpate|| 76|| SP0340771: kiṃ karomi tadākhyāhi prārthayasva mahābala| SP0340772: kṛtameva hi tadviddhi yadi syātsukaraṃ mayā|| 77|| SP0340780: śakra uvāca| SP0340781: bhavato me pitā vipra sakhābhūtparamaḥ purā| SP0340782: tena snehena dṛṣṭvāhaṃ bhavantaṃ tapasi sthitam| SP0340783: kliśyamānamihāyāto brūhi kiṃ te dadāmyaham|| 78|| SP0340790: upamanyuruvāca| SP0340791: devarājyamapi tvatto nāhaṃ kāṃkṣe surottama| SP0340792: mahādevamahaṃ bhaktastasmādicchāmyahaṃ varam|| 79|| SP0340800: śakra uvāca| SP0340801: mahādevaṃ na paśyanti surāpi sadasatpatim| SP0340802: na taṃ drakṣyasi viprendra brūhi yatte manogatam|| 80|| SP0340811: ahaṃ pituste snehena ihāyāto mahāvrata| SP0340812: dharmato hi suto me tvaṃ brūhi tasmādvaraṃ varam|| 81|| SP0340820: upamanyuruvāca| SP0340821: kṛtaṃ svajanakṛtyaṃ te pūjito 'smi tvayā prabho| SP0340822: gaccha nāhamṛte rudrādvaraṃ yāce namastava|| 82|| SP0340830: sanatkumāra uvāca| SP0340831: evamuktaḥ sa tejasvī śakrarūpī maheśvaraḥ| SP0340832: uvāca tapsyase paścātkiṃ te rudraḥ kariṣyati|| 83|| SP0340841: gacchāmi svasti te cāstu nirvighnaste bhavatvayam| SP0340842: rudraṃ prati samārambhaḥ smarethāstvaṃ hi māṃ vibho|| 84|| SP0340851: gate tasmiṃstadā hīndre rudraḥ svaṃ rūpamāsthitaḥ| SP0340852: tasyādarśayadavyagra idaṃ covāca susvaram|| 85|| SP0340860: rudra uvāca| SP0340861: upamanyo mahābhāga paśya māṃ vigatajvaraḥ| SP0340862: brūhi niścintya manasā varaṃ yāvaddadāmi te|| 86|| SP0340870: sanatkumāra uvāca| SP0340871: tataḥ sa dṛṣṭvā deveśaṃ śirasābhipraṇamya ca| SP0340872: uvāca praṇato vākyaṃ manasā saṃpradhārayan|| 87|| SP0340881: bhagavanyadi tuṣṭo 'si sadāsuragaṇārcita| SP0340882: yadbravīmi tadīśāna mahyaṃ yaccha namo 'stu te|| 88|| SP0340891: dravyaṃ kiṃcidanāśritya mānuṣaṃ divyameva vā| SP0340892: kṣīrodanaṃ samaśnīyāmayācitamupasthitam|| 89|| SP0340900: deva uvāca| SP0340901: anāśrityeha naivāsti kasyaciddvijasattama| SP0340902: tṛṇamapyāśrayaṃ kṛtvā tasmādvada mahāmune|| 90|| SP0340910: upamanyuruvāca| SP0340911: naivāhamāśraye kiṃcitprasādādbhagavaṃstava| SP0340912: tadarthaścāyamārambhastatprayaccha yathārthitam|| 91|| SP0340920: deva uvāca| SP0340921: mune kiṃcidanāśritya nāsti kṣīrodanaṃ tava| SP0340922: ityuktvā taṃ mahādevastatraivāntaradhīyata|| 92|| SP0340931: antardhānaṃ tato gatvā jijñāsārthaṃ pinākadhṛk| SP0340932: brahmaṇo rūpamāsthāya bhūya enaṃ tato 'bravīt|| 93|| SP0340940: brahmovāca| SP0340941: upamanyo mahāprajña sucīrṇaṃ te tapaḥ śubham| SP0340942: tuṣṭo 'smi te brūhi varaṃ prayacchāmi tavānagha|| 94|| SP0340950: upamanyuruvāca| SP0340951: bhagavansarvalokeśa namaste sarvasṛkprabho| SP0340952: sucīrṇaṃ me tapo deva yastvāṃ paśyāmi lokapa|| 95|| SP0340961: maheśvaramahaṃ bhaktastadāśīstatparāyaṇaḥ| SP0340962: tasmādvaraṃ vṛṇe deva tvatto nāhamasaṃśayam|| 96|| SP0340970: brahmovāca| SP0340971: rudraste nādadadvipra kṣīrodanamadurlabham| SP0340972: sa te 'nyatkuta eveha dāsyate varamuttamam|| 97|| SP0340981: prājāpatyaṃ suratvaṃ vā amaratvamathāpi vā| SP0340982: indratvamatha somatvaṃ viṣṇutvaṃ vā dadāmi te| SP0340983: lokapālo bhavānastu sarvalokābhipūjitaḥ|| 98|| SP0340991: brūhi kiṃ te dadānyadya visṛjasva maheśvaram| SP0340992: nāsau dātā taveśānastṛṇamapyekamakṣatam|| 99|| SP0341000: upamanyuruvāca| SP0341001: na gṛhītaṃ prabho tena mama kiṃcinmahātmanā| SP0341002: īśvaraḥ sarvabhūtānāṃ na svāmī tasya kaścana|| 100|| SP0341011: icchayā kurute devaḥ sarvakāryāṇi kāryiṇām| SP0341012: dadāti yadi lābho me na dadāti tathāpi ca|| 101|| SP0341021: bahunā kiṃ pralaptena tena dattamahaṃ vṛṇe| SP0341022: narakaṃ vā paśutvaṃ vā kiṃ punaryadato 'nyathā|| 102|| SP0341031: tvatto necchāmi viṣṇutvaṃ na śakratvaṃ pitāmaha| SP0341032: gaccha sarvasureśāna mā vṛthā kleśamācara|| 103|| SP0341040: sanatkumāra uvāca| SP0341041: sa evamukto deveśastena brahmarṣiṇā tadā| SP0341042: tasya tatra punarvākyaṃ varārthamavadatprabhuḥ|| 104|| SP0341051: upamanyurapīśāne manaḥ saṃdhāya niścalam| SP0341052: tūṣṇīṃ babhūva devo 'pi tatraivāntaradhīyata|| 105|| SP0341061: tasya tāṃ bhāvanāṃ jñātvā pinākī sa trilocanaḥ| SP0341062: svameva rūpamāsthāya darśayāmāsa tatkṣaṇāt|| 106|| SP0341071: tryakṣo jaṭī viśālākṣaḥ kuṇḍalī dīptalocanaḥ| SP0341072: jvālāmālādharaḥ śrīmānbhujagābaddhamekhalaḥ|| 107|| SP0341081: sarpayajñopavītī ca vyāghracarmāmbaracchadaḥ| SP0341082: kṛṣṇājinottarīyaśca kamaṇḍaludharastathā|| 108|| SP0341091: daṇḍī śūlī mahāhāso gaṇapairbahubhirvṛtaḥ| SP0341092: uvāca putra putreti tuṣṭo 'smi tapasā tava|| 109|| SP0341101: amaro jarayā tyaktaḥ sarvaduḥkhavivarjitaḥ| SP0341102: kāmarūpadharaḥ śrīmānmatprasādādbhaviṣyasi|| 110|| SP0341111: dvīpaṃ cemaṃ gṛhāṇa tvaṃ mayā sṛṣṭaṃ hi kāmagam| SP0341112: kṣīrodena samudreṇa sarvataḥ parivāritam|| 111|| SP0341121: mahāyogabalo bhūtvā sarvajñaḥ priyadarśanaḥ| SP0341122: bhuṅkṣva kṣīrodanaṃ vatsa bandhubhiḥ sahitaḥ sadā|| 112|| SP0341131: sapta pūrvāṇi sarvāṇi kulāni tava tāpasa| SP0341132: idaṃ caiva kulaṃ sarvamanugṛhṇāmi suvrata|| 113|| SP0341141: sarve bhavantu viprarṣe ya ime tava bāndhavāḥ| SP0341142: matprasādānmahāsattvā nityaṃ kṣīrodavāsinaḥ|| 114|| SP0341150: sanatkumāra uvāca| SP0341151: sa tu taṃ varamādāya praṇamya śirasā bhavam| SP0341152: śirasyañjalimādhāya astauṣītprayatātmavān|| 115|| SP0341160: upamanyuruvāca| SP0341161: namaḥ sarvāmareśāya viśveśāya namo namaḥ| SP0341162: namaḥ sarvārtihartre ca namaḥ śokaharāya ca|| 116|| SP0341171: namaḥ pavanavegāya namaḥ pavanarūpiṇe| SP0341172: namaḥ kāñcanamālāya padmamālāya vai namaḥ|| 117|| SP0341181: namaḥ suraripughnāya caṇḍavegāya vai namaḥ| SP0341182: namaḥ pitṛsureśāya mahiṣaghnāya vai namaḥ|| 118|| SP0341191: strīrūpāya namastubhyaṃ sarvarūpadharāya ca| SP0341192: namaḥ skandaviśākhāya viśvaksraṣṭre namo namaḥ|| 119|| SP0341201: namo viśvāya pāśāya namo 'cintyāya caiva ha| SP0341202: tvaṃ no gatiśca śreyaśca tvameva hṛdayaṃ sadā|| 120|| SP0341210: sanatkumāra uvāca| SP0341211: tatastaṃ mūrdhnyupāghrāya samāśvāsya visṛjya ca| SP0341212: jagāma bhagavānvyāsa sukeśaṃ prati sa prabhuḥ|| 121|| SP0341221: upamanyuṃ jvalitānalaprakāśaṃ śatamanyuṃ tapasā jigīṣamāṇam| SP0341222: sa cakārāvanataṃ harogramanyuṃ varadānena tadā vyapetamanyum|| 122|| SP0349999: skandapurāṇe catustriṃśattamo 'dhyāyaḥ||