Skandapurāṇa Adhyāya 33 E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IIB. Adhyāyas 31-52. The Vāhana and Naraka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Nina Mirnig and Judit Törzsök. Leiden/Boston: Brill, 2014. SP0330010: sanatkumāra uvāca| SP0330011: yathā tu vṛṣabho devamavahanmunipuṅgava| SP0330012: tatte 'haṃ saṃpravakṣyāmi namaskṛtvā vṛṣadhvajam|| 1|| SP0330021: pūrvameva mahāsattvo dharmo yajñasahāyavān| SP0330022: tatāpa vipulaṃ vyāsa tapaḥ paramaduścaram|| 2|| SP0330031: himavantaṃ giriṃ prāpya vāyvāhārau babhūvatuḥ| SP0330032: varṣāṇāṃ tu sahasrāṇi daśa dvādaśa caiva hi| SP0330033: mānuṣāṇi tato bhūyaḥ śākāhārau babhūvatuḥ|| 3|| SP0330041: tataścirāttayordevo gaṇaiḥ saha mahādyutiḥ| SP0330042: sarvaiḥ samānarūpaistairdarśanaṃ pradadau haraḥ|| 4|| SP0330051: tāṃstau maheśvarāndṛṣṭvā bahūnvai sadṛśaprabhān| SP0330052: parasparamamanyetāṃ ko nveṣāmīśvaro bhavet|| 5|| SP0330061: tau tadā vīkṣya saṃmantrya smṛtvā caiva punaḥ punaḥ| SP0330062: madhye maheśvaraṃ teṣāṃ menāte tejasāṃ nidhim|| 6|| SP0330071: tau taṃ madhye bhavaṃ devaṃ praṇamya bahumānataḥ| SP0330072: śirasorañjaliṃ kṛtvā tuṣṭuvāte 'mitaujasau|| 7|| SP0330081: namastrailokyanāthāya digvāsāyāmṛtātmane| SP0330082: catuṣpathanivāsāya catuṣpatharatāya ca|| 8|| SP0330091: caturvyūhāya devāya trinetrāya bhavāya ca| SP0330092: caturmukhāya śuddhāya jalāntaravicāriṇe|| 9|| SP0330101: indrānugrahakartre ca brahmānugrahakāriṇe| SP0330102: ūrdhvaliṅgāya devāya madanāyāmadāya ca|| 10|| SP0330111: namo hiraṇyavarṇāya sūryākṣāya tathaiva ca| SP0330112: namaḥ pavitrakeśāya dīrghajihvāya caiva hi|| 11|| SP0330121: namaste naikapādāya ekākṣāya namo namaḥ| SP0330122: namaḥ sahasraghaṇṭāya sahasrākṣāya vai namaḥ|| 12|| SP0330131: namaḥ pinākine caiva dhvajine ca namo namaḥ| SP0330132: namaḥ sahasraśīrṣāya saṃvartāya namo namaḥ|| 13|| SP0330141: namaḥ stavyāya vai nityaṃ śatrughnāya namo namaḥ| SP0330142: namo bhavāya bhavyāya bhāvanāya namo namaḥ|| 14|| SP0330151: namo varāya vai nityaṃ varadāya tathaiva ca| SP0330152: gokarṇāya namo nityamaiśvaryapataye namaḥ|| 15|| SP0330161: namo 'stu viṣvaksenāya prabhāsāya namastathā| SP0330162: namo 'stu te 'nnadāyaiva prāṇadāya namo 'stu te|| 16|| SP0330171: namaḥ pravartakāyaiva padmamālāya vai namaḥ| SP0330172: namo mahāravāyaiva bhairavāya namo namaḥ|| 17|| SP0330181: namaścaturmukhāyaiva mahādevāya vai namaḥ| SP0330182: namo 'stu brahmaṇe caiva dhruvāyaivācalāya ca|| 18|| SP0330191: namo 'stu nārīrūpāya subhagāya namo namaḥ| SP0330192: madhyamāya namaste 'stu namaste sarvatastathā|| 19|| SP0330201: namo 'numantā mantā tvaṃ sarvabhūtapravartakaḥ| SP0330202: āvayorīpsitānkāmānvidhatsva bhuvaneśvara|| 20|| SP0330210: sanatkumāra uvāca| SP0330211: yo 'nena stauti vai nityaṃ niyamena samanvitaḥ| SP0330212: sarvakāmaiḥ sa saṃpanno yatheṣṭāṃ gatimāpnuyāt|| 21|| SP0330220: sanatkumāra uvāca| SP0330221: atha devastu tānsarvānanayatprakṛtiṃ gaṇān| SP0330222: nandinaṃ caiva devīṃ ca svayaṃ cātmānamacyutam| SP0330223: uvāca caitau tuṣṭo 'smi gṛhyatāmīpsito varaḥ|| 22|| SP0330230: devāvūcatuḥ| SP0330231: yadi tuṣṭo 'si deveśa yadi deyo varaśca nau| SP0330232: jātyantaragatau nityaṃ vaheva tvāṃ sureśvara|| 23|| SP0330241: idaṃ ca guhyaṃ sthānaṃ nau tapasātīva bhāvitam| SP0330242: tava caiva prasādena bhavetpuṇyaṃ sureśvara|| 24|| SP0330250: deva uvāca| SP0330251: idaṃ me paramaṃ guhyaṃ bhavitṛ sthānamuttamam| SP0330252: pañceṣukṣepamātraṃ vai mṛto 'tra gaṇapo bhavet|| 25|| SP0330261: yasmānmadhye bhavo 'smīti yuvayorarcitaḥ sthitaḥ| SP0330262: tasmānnāmnā tu vikhyātamidaṃ bhavatu madhyamam|| 26|| SP0330271: yuvāṃ jātyantaraṃ prāpya pūjitau balavattarau| SP0330272: vāhanatvaṃ samāsādya lokānsaṃdhārayiṣyathaḥ|| 27|| SP0330280: sanatkumāra uvāca| SP0330281: tata evaṃ tadā devastāvuktvā devasattamau| SP0330282: jagāma gaṇapaiḥ sārdhaṃ mandaraṃ hemakandaram|| 28|| SP0330291: gate 'tha deve sagaṇe kālena bahunā tataḥ| SP0330292: manvantare 'sminsurabhī rudramārādhayacchubhā|| 29|| SP0330301: tayā varṣasahasreṇa tapasā toṣito bhavaḥ| SP0330302: jagāma darśanaṃ vyāsa varado 'smīti cābravīt|| 30|| SP0330311: sā vavre putramatulaṃ sarvaprāṇabhṛtāṃ varam| SP0330312: putrāṃścānyānmahāsattvānyājñiyānsurasattamān|| 31|| SP0330321: tathā duhitaraścānyā jagaddhātryaḥ suśobhanāḥ| SP0330322: tataḥ sarvaṃ dadau devo hyadṛśyatvaṃ jagāma ca|| 32|| SP0330331: tasmingate mahādeve surabhī dīptatejasam| SP0330332: sarvabhūtāgrajaṃ putraṃ vṛṣabhaṃ samasūyata|| 33|| SP0330341: ekādaśa tathā rudrānvṛṣabhasyānujāñchubhān| SP0330342: sapta kanyāśca tā gāvo jagaddhātryaḥ prasūyata|| 34|| SP0330351: vṛṣabhaḥ sa tu saṃgatya nityaṃ prātaḥ kṛtāhnikaḥ| SP0330352: pitaraṃ mātaraṃ caiva tathaiva ca pitāmaham| SP0330353: abhivādya yayau śubhraścaturdiggajasevitam|| 35|| SP0330361: vanaṃ siddhagaṇāvāsaṃ yatra sā hyamṛtodbhavā| SP0330362: dūrvāmṛtarasā divyā chinnadagdhaprarohiṇī|| 36|| SP0330371: sa kadācidvane tasmiṃścaraṃstaptastṛṣārditaḥ | SP0330372: jagāma sāgaraṃ pātuṃ vṛṣarāṭ surabhīsutaḥ|| 37|| SP0330381: so 'vagāhya mahāgrāsaḥ sāgarasya tadā mahat| SP0330382: madhyaṃ vyādāya vadanaṃ sajhaṣaṃ satimiṃgilam| SP0330383: apibatsāgarajalaṃ na ca tṛptimupāgamat|| 38|| SP0330391: tasminpīyati daityendrāḥ saṃnaddhāḥ sāsimārgaṇāḥ| SP0330392: sadhanuṣpāṇayaḥ sarve sahasrāṇi caturdaśa|| 39|| SP0330401: niṣpetuḥ śakrasaṃkāśā yamakālānalopamāḥ| SP0330402: mayaputrā mahāsattvā vṛṣabhaṃ prati vegitāḥ|| 40|| SP0330411: tāṃstathā ruṣitāndaityānsāsimudgaratomarān| SP0330412: sahaiva sāgarāmbhobhirapibatsa mahābalaḥ|| 41|| SP0330421: tānpītānpīyamānāṃśca dṛṣṭvā hyarṇavavāsinaḥ| SP0330422: vitresuḥ sahasā sarve vineduścāpi duḥkhitāḥ|| 42|| SP0330431: tataḥ samudro bhagavānpīyamānaḥ suduḥkhitaḥ| SP0330432: vaḍavāmukhamāgatya saṃvartaṃ śaraṇaṃ yayau|| 43|| SP0330441: sa cānalaḥ susaṃrabdho dattvā tasmai mahābalaḥ| SP0330442: abhayaṃ vṛṣamāgatya provācedaṃ kṛtāñjaliḥ|| 44|| SP0330450: saṃvarta uvāca| SP0330451: sarvabhūtaśaraṇyo 'yaṃ daityānāṃ cālayaḥ śubhaḥ| SP0330452: nainaṃ hīnaṃ bhavānadbhiḥ kartumarhasi vīryavān|| 45|| SP0330460: vṛṣa uvāca| SP0330461: na me matirabhūdagne niḥśeṣaṃ kartumambudhim| SP0330462: bhavāṃstvasya yato mantā kariṣye 'haṃ tato 'dya vai|| 46|| SP0330471: yaste darpaśca garvaśca yadbalaṃ yacca pauruṣam| SP0330472: tanme darśaya havyeśa pibāmyenaṃ tavāgrataḥ|| 47|| SP0330481: evamuktvā vṛṣendrastu vaḍavāmukhavāsinam| SP0330482: saṃrabdhaḥ sāgaraṃ pātuṃ niḥśeṣamupacakrame|| 48|| SP0330490: anala uvāca| SP0330491: na me tvaṃ pratimaḥ śatrurna ca vairaṃ tvayā hi me| SP0330492: yattu kṛtyaṃ samārabdhastatkariṣye tathā hyaham|| 49|| SP0330501: na tvaṃ pāsyasi rakṣiṣye sāgaraṃ mama saṃnidhau| SP0330502: ahaṃ tvāṃ vārayiṣyāmi surabhīsuta katthana|| 50|| SP0330510: sanatkumāra uvāca| SP0330511: tatastaṃ bhagavānvahnirupasṛtya mahādyutiḥ| SP0330512: gale jagrāha balavānna cacāla tataḥ sa ca|| 51|| SP0330521: yatpītaṃ chardayāmāsa tattoyaṃ dānavairvinā| SP0330522: audareṇāgninā tasya te dagdhāḥ sarva eva hi|| 52|| SP0330530: sanatkumāra uvāca| SP0330531: tataḥ saṃvartako vahnirnigṛhītaṃ kakudminam| SP0330532: visṛjyovāca gaccheti na tvāṃ hanmi vṛṣeśvara|| 53|| SP0330541: śaktastavāhaṃ dahane hyaśakto me bhavānvadhe| SP0330542: tathāpyahaṃ na garjāmi garjitaiḥ kiṃ balīyasām|| 54|| SP0330550: sanatkumāra uvāca| SP0330551: visṛjya vṛṣabhaṃ vahnirāśu yātaḥ svamālayam| SP0330552: vṛṣabho 'pi jagāmaiva duḥkhaśokābhisaṃvṛtaḥ|| 55|| SP0330561: so 'vamānena tejasvī mahokṣaḥ surabhīsutaḥ| SP0330562: duḥkhena cātisannātmā jagāmaivaṃ vicintayan|| 56|| SP0330571: abalo 'haṃ balī vahniryenāsmi nikṛtastathā| SP0330572: jīviteśena bhūtvā ca nāhaṃ prāṇairviyojitaḥ|| 57|| SP0330581: moghaṃ mama balaṃ sarvaṃ tathā caivābhigarjitam| SP0330582: śarajjaladharasyeva vihīnasyādbhirambare|| 58|| SP0330591: adya prāṇānahaṃ tyakṣye niyato vratamāsthitaḥ| SP0330592: yathā na punarevaṃ me mānabhaṅgo bhaviṣyati|| 59|| SP0330601: śatrūṇāṃ nigṛhītasya durbalasya durātmanām| SP0330602: jīvitānmaraṇaṃ manye viśiṣṭaṃ jīvitena kim|| 60|| SP0330611: sa evaṃ cintayannukṣā vācaṃ śuśrāva khācchubhām| SP0330612: saurabheya na bhetavyaṃ yadbravīmi kuruṣva tat|| 61|| SP0330621: rudraṃ sarvasureśānaṃ sarvebhyo balavattaram| SP0330622: taṃ prapadyasva deveśaṃ tato jeṣyasi pāvakam|| 62|| SP0330631: sa sraṣṭā sarvabhūtānāṃ brahmādīnāṃ na saṃśayaḥ| SP0330632: sa te duḥkhamidaṃ sarvaṃ vyapaneṣyati govṛṣa|| 63|| SP0330640: sanatkumāra uvāca| SP0330641: etacchrutvā mahātejāḥ sādhyasya sumahātmanaḥ| SP0330642: himavantaṃ giriṃ prāpya tatāpa vipulaṃ tapaḥ|| 64|| SP0330651: tasya varṣasahasreṇa tatparasya tadāśiṣaḥ| SP0330652: bhagavānsarvabhūteśaḥ sāmbaḥ sagaṇa ūcivān|| 65|| SP0330660: deva uvāca| SP0330661: saurabheya mahābhāga tuṣṭo 'smi tava putraka| SP0330662: iṣṭānbrūhi varānvatsa dāsye tānsubahūnapi|| 66|| SP0330670: sanatkumāra uvāca| SP0330671: tataḥ sa devaṃ saṃdṛśya sāmbaṃ sagaṇamīśvaram| SP0330672: praṇamya śirasā pādau prāñjaliḥ susamāhitaḥ|| 67|| SP0330681: bhūyo bhūyo nirīkṣyainaṃ praṇamya ca punaḥ punaḥ| SP0330682: uvāca tapaso 'kṣayyamiccheyaṃ vai jagatpate|| 68|| SP0330691: balaṃ cānuttamaṃ deva yogaiśvaryaṃ tathākṣayam| SP0330692: tvadīyo vāhanaścāhamagninaivaṃ vimānitaḥ|| 69|| SP0330701: saṃvartakānalaṃ caiva vaḍavāmukhavāsinam| SP0330702: draṣṭumicchāmi deveśa nigṛhītaṃ tvayāvyaya|| 70|| SP0330710: sanatkumāra uvāca| SP0330711: evamuktastu tāndattvā varānsatyavatīsuta| SP0330712: vāmapārśvaṃ tadāmṛjya rudramekaṃ sasarja ha|| 71|| SP0330721: kirīṭamālinaṃ tryakṣaṃ kuṇḍalāṅgadabhūṣaṇam| SP0330722: mahoraskaṃ kavacinaṃ dhanurhastaṃ mahābalam| SP0330723: baddhagodhāṅgulitraṃ ca khaḍgadivyāstradhāriṇam|| 72|| SP0330731: tamāha rudro gaccheti vaḍavāmukhavāsinam| SP0330732: saṃvartakānalaṃ baddhvā visphurantamihānaya|| 73|| SP0330741: vanditvā caraṇau tasya somasya gaṇanāyakaḥ| SP0330742: jagāma sāgaraṃ vegāddadarśa ca hutāśanam|| 74|| SP0330751: sa yuddhaṃ balavānkṛtvā sughoraṃ romaharṣaṇam| SP0330752: saṃvartakānalaṃ baddhvā devapārśvamupānayat|| 75|| SP0330760: vyāsa uvāca| SP0330761: kīdṛktadyuddhamabhavatkirīṭeḥ pāvakasya ca| SP0330762: etadicchāmi vijñātuṃ vada tvaṃ vadatāṃ vara|| 76|| SP0330770: sanatkumāra uvāca| SP0330771: sa gatvā gaṇapaḥ kruddhaḥ saṃvartakamathānalam| SP0330772: uvāca krodharaktākṣastadā vacanamarthavat|| 77|| SP0330781: svāmī sarvasya jagato devaścandrārdhabhūṣaṇaḥ| SP0330782: ājñāpayati vahne tvaṃ vṛṣamevaṃ prasādaya|| 78|| SP0330791: praṇato 'smīti taṃ brūhi vṛṣabhaṃ sasuhṛjjanaḥ| SP0330792: nideśe tiṣṭha caivāsya yatkartavyaṃ ca tatkuru|| 79|| SP0330801: evamukto 'nalaḥ śrutvā devadevasya tadvacaḥ| SP0330802: uvāca nātisaṃhṛṣṭa idaṃ vacanamarthavat|| 80|| SP0330811: niyojyo devadevasya tasyaivāhaṃ sahānugaḥ| SP0330812: na ca māṃ sa niyuktveha yokṣyate 'nyatra karhicit|| 81|| SP0330821: gaccha madvacanādbrūhi bhagavantaṃ trilocanam| SP0330822: yadi māṃ vakṣyati punaḥ kariṣye 'haṃ tatastathā|| 82|| SP0330830: gaṇeśvara uvāca| SP0330831: bāliśā bata ye 'prājñā balajñānabahiṣkṛtāḥ| SP0330832: ta evamuktā gacchanti yathā māṃ tvaṃ prabhāṣase|| 83|| SP0330841: sakṛdājñā balavatāṃ sakṛtprabhavatāmapi| SP0330842: dūtaścāpi sa vai śreṣṭho yo bhavedarthasādhakaḥ|| 84|| SP0330851: so 'haṃ balavatā tena lokakartrā pinākinā| SP0330852: dūtaḥ sarvārthasiddhyarthaṃ prahito balavāniha|| 85|| SP0330861: na cedvaco me kartāsi baddhvā tvāhaṃ tato 'dya vai| SP0330862: visphurantaṃ mahāpāśairneṣyāmi dyubhṛto 'ntikam|| 86|| SP0330870: sanatkumāra uvāca| SP0330871: sa evamuktastejasvī krodhadīptānalekṣaṇaḥ| SP0330872: gaṇapaṃ prati dudrāva tiṣṭha tiṣṭheti cābravīt|| 87|| SP0330881: tamāpatantaṃ vegena parjanyāstreṇa so balī| SP0330882: tāḍayāmāsa balavānsa prajajvāla vegavān|| 88|| SP0330891: jvalantaṃ taṃ tadābhyāsamāgataṃ krodhamūrchitam| SP0330892: aśanyastreṇa mahatā sa jaghāna stanāntare|| 89|| SP0330901: abhyāhatastato 'streṇa tejovānapi mūrchitaḥ| SP0330902: tasthau muhūrtaṃ saṃvigno vidhūmo dahaneśvaraḥ|| 90|| SP0330911: tatastaṃ rudrapāśena babandha karayostadā| SP0330912: visphurantaṃ mahāvahniṃ gaṇapaḥ krodhamūrchitaḥ|| 91|| SP0330921: taṃ baddhaṃ pāśavaryeṇa patitaṃ vīkṣya caiva hi| SP0330922: tasya putrasuhṛdvargā vividhāyudhapāṇayaḥ| SP0330923: dudruvurgaṇapaṃ kruddhāḥ śataśo 'tha sahasraśaḥ|| 92|| SP0330931: tānapyasau vinirjitya gaṇapastaṃ hutāśanam| SP0330932: upaninye harāyāśu paśuṃ medhyamivādhvare|| 93|| SP0330941: tamānītaṃ mahādevaḥ saṃprekṣyārṇavabhojanam| SP0330942: uvāca vṛṣabhaṃ brūhi kimasya kriyatāmiti|| 94|| SP0330951: sa taṃ kṛpaṇamālakṣya mahokṣā dīnacetasam| SP0330952: praṇamya śirasā pādāvidamāha kṛtāñjaliḥ|| 95|| SP0330961: bhagavandevadeveśa sarvalokamaheśvara| SP0330962: dṛṣṭametattava vibho māhātmyaṃ sadasatpate|| 96|| SP0330971: dīno 'yaṃ kṛpaṇaścāpi hyabalaśca mahābala| SP0330972: visṛjyatāṃ suraśreṣṭha hata eṣa na saṃśayaḥ|| 97|| SP0330981: putrā hyasya hatāḥ sarve suhṛdaścaiva sarvaśaḥ| SP0330982: dīnasyāsya na me deva vadha iṣṭo vimucyatām|| 98|| SP0330991: etadvaco maheśo vai vṛṣabhasyābhibhāṣitam| SP0330992: śrutvā tuṣṭaḥ prahasyainaṃ dahanaṃ vyasṛjattadā|| 99|| SP0331001: rudraṃ taṃ ca jarāśokajanmamṛtyuvivarjitam| SP0331002: gaṇeśvarapatiṃ kṛtvā dvīpamasmai dadatprabhuḥ| SP0331003: manoramaṇamityeva nāmnā khyātaṃ maharddhimat|| 100|| SP0331011: divyaṃ kāmagamaṃ vyāsa bhavanairupaśobhitam| SP0331012: jāmbūnadamayaiḥ śubhraiḥ sarvakāmasamanvitaiḥ|| 101|| SP0331021: tasminkāle tadā devāḥ sarve brahmapuraḥsarāḥ| SP0331022: devadevaṃ samāgamya vākyamūcuryathārthavat|| 102|| SP0331031: bhagavandevatārighna vṛṣo 'yaṃ devasattama| SP0331032: tvayā hyadhyāsitaḥ pūrvaṃ nādenāpūrayadbalī| SP0331033: trailokyamakhilaṃ darpādasvasthaṃ kṛtavānprabho|| 103|| SP0331041: vegena ca diśaḥ sarvā vimānaiḥ saha bhūtapa| SP0331042: bhrāmayanvivaśaṃ nādādgagane saṃcacāra ha|| 104|| SP0331051: adhunā varalabdhaśca asmānbhūyastathaiva ha| SP0331052: yathā na kurute deva upāyaḥ saṃvidhīyatām|| 105|| SP0331061: tvaṃ no gatiśca deveśa śaraṇaṃ caiva bhūtapa| SP0331062: sadā bhayābhibhūtānāṃ tvaṃ trātā sarvaśaḥ prabho|| 106|| SP0331070: deva uvāca| SP0331071: yathā bhayaṃ na bhavati yathā svasthāśca nityaśaḥ| SP0331072: lokā bhavanti sarve vai tathā hi vidadhāmi vaḥ|| 107|| SP0331081: tataḥ sa bhagavānvyāsa devadevo mahādyutiḥ| SP0331082: asṛjadvaradānārthaṃ gaṇeśaṃ cārukuṇḍalam|| 108|| SP0331091: ā karṇāddāritāsyaṃ ca mahākāyaṃ mahābalam| SP0331092: mahāparighabāhuṃ ca vajrasaṃhananaṃ dṛḍham|| 109|| SP0331101: mahādaṃṣṭraṃ mahoraskaṃ mahākhaḍgadhanurdharam| SP0331102: dīptāṅgārakanetraṃ ca trinetraṃ kavacojjvalam|| 110|| SP0331111: bibhrantamakṣayau 'tyarthamiṣudhī carmavāsasam| SP0331112: śaramekena hastena dhanurekena codvahan|| 111|| SP0331121: grahanakṣatracitreṇa taḍitsūryavatā tathā| SP0331122: uttarīyeṇa viyatā bhāsvantaṃ merukūṭavat|| 112|| SP0331131: prabhākareti suvyaktamāmantrya bhagavānidam| SP0331132: abravītsarvadevānāṃ samakṣaṃ taṃ prabhākaram|| 113|| SP0331141: prabhākara mayājñāptastvaṃ devānāṃ guṇākara| SP0331142: paramaiśvaryasaṃyukto vṛṣavegaṃ nivāraya|| 114|| SP0331151: nivāsārthaṃ ca divyaṃ tamindradvīpaṃ dadāmi te| SP0331152: jyotsnā bhavitrī patnī te tathā caivājarāmaraḥ| SP0331153: bhaviṣyasi mayājñāpto mahāgaṇapatirmama|| 115|| SP0331160: sanatkumāra uvāca| SP0331161: tatastaṃ devatāḥ sarvāḥ praṇamya brahmaṇā saha| SP0331162: jagmuḥ svāni kṣayāni sma devo 'pi vṛṣavānbabhau|| 116|| SP0331171: mukhato 'rdhaṃ vṛṣo dharmo jaghanaṃ yajña ucyate| SP0331172: cakṣuṣī candrasūryau ca brahmā mūrdhānamāśritaḥ|| 117|| SP0331181: jihvāyāṃ tasya varuṇo vāyurantaścaraḥ svayam| SP0331182: pādā viṣṇurbhagaścaiva pūṣā śakraśca saṃsthitāḥ|| 118|| SP0331191: jaṅghāḥ śeṣāstathādityā ūrūṃścaiva samāśritāḥ| SP0331192: rudrāḥ karṇau ca nāsāṃ ca grīvoṣṭhau hanumeva ca|| 119|| SP0331201: āyudhāni khurāstasya cakravajre ca śṛṅgayoḥ| SP0331202: apāne ca svayaṃ mitraḥ pucchaṃ chandāṃsi sarvaśaḥ|| 120|| SP0331211: asthīni parvatāḥ sarve purīṣaṃ śrīrabhūcchubhā| SP0331212: mūtraṃ cāsyābhavaddivyamamṛtaṃ vyāsa pāvanam|| 121|| SP0331221: romāṇi ṛṣayaḥ sarve nakṣatrāṇi ca sarvaśaḥ| SP0331222: grahāstasyābhavanvyāsa sandhayaḥ śubhadarśanāḥ|| 122|| SP0331231: iṣṭayo vedayajñāśca mantrāḥ stotrāḥ phalāni ca| SP0331232: abhavaṃstasya māṃsāni rudhiraṃ saridarṇavāḥ|| 123|| SP0331241: saptalokaṃ mukhaṃ hyāsīttasyāpratimatejasaḥ| SP0331242: dantā marīcayaścaiva majjā auṣadhya eva ca|| 124|| SP0331251: antrabhūtāśca paśavaḥ sakṛtsnāyuśca vīrudhaḥ| SP0331252: vallyo 'tha vṛkṣagulmāśca tathaivānye nagāḥ śubhāḥ|| 125|| SP0331261: nāgāstasyābhavannāḍyo vasavaḥ śukrasaṃcayaḥ| SP0331262: āmapakvāśayau tasya tau devāvaśvinau smṛtau| SP0331263: meghāstasyābhavaṃstvakca taḍinmālāvibhūṣitāḥ|| 126|| SP0331271: piśācā rākṣasā yakṣā gandharvāpsarasastathā| SP0331272: śirā dhamanyo 'tha mado darpaścaivābhijajñire|| 127|| SP0331281: mānuṣā mātaraścaiva bhūtāni vividhāni ca| SP0331282: romakūpāṇi tasyāsanvṛṣasya sumahātmanaḥ|| 128|| SP0331291: evaṃ sa bhagavāndevaḥ paramaiśvaryasaṃyutaḥ| SP0331292: saurabheyo mahādevaḥ sarvadevamayo 'bhavat|| 129|| SP0331301: ya imaṃ saurabheyasya janma karma ca tattvataḥ| SP0331302: māhātmyamakhilaṃ caiva śṛṇuyādvā paṭheta vā|| 130|| SP0331311: nityaṃ śuciradīnātmā sarvapāpaiḥ pramucyate| SP0331312: mṛtaśca kāle kāle vā rudralokamavāpnuyāt|| 131|| SP0331321: nedaṃ śaṭhāya dātavyaṃ śrāvyaṃ vāpi kathaṃcana| SP0331322: na nāstikāya duṣṭāya tathā vā pāpakarmiṇe|| 132|| SP0331331: idaṃ putrāya śiṣyāya dhārmikāya mahātmane| SP0331332: deyaṃ śrāvyaṃ ca śucaye guhyametatsanātanam|| 133|| SP0331341: yo lokadevaprabhavena tena sarvārthasiddhena mahābalena| SP0331342: yātyambudāmbhonidhigarjitena sa vo 'stu nityaṃ sumanā maheśaḥ|| 134|| SP0339999: iti skandapurāṇe trayastriṃśo 'dhyāyaḥ||