Skandapurāṇa Adhyāya 28 E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., and Harunaga Isaacson, eds. The Skandapurāṇa. Vol. IIA. Adhyāyas 26-31.14. The Vārāṇasī Cycle. Critical Edition with an Introduction, English Synopsis & Philological and Historical Commentary. Groningen: Egbert Forsten, 2005. SP0280010: sanatkumāra uvāca| SP0280011: tato vyāsa punardevī patiṃ vratapatiṃ śubhā| SP0280012: apṛcchadvratasambaddhaṃ phalaṃ phalaśatārcitā|| 1|| SP0280021: vratānāṃ phalamalpaṃ vā mahadvā yattrilokapa| SP0280022: vrataṃ bhavati yādṛgvā tatprabrūhi maheśvara|| 2|| SP0280030: deva uvāca| SP0280031: mahāphalaṃ yadbhavati yaccāpyalpaphalaṃ śubhe| SP0280032: vrataṃ yādṛkca yatproktaṃ tacchṛṇuṣva-m-anindite|| 3|| SP0280041: caturdaśyāṃ tathāṣṭamyāmubhayoḥ pakṣayoḥ śuciḥ| SP0280042: saṃvatsaramabhuñjānaḥ śānto dānto jitendriyaḥ|| 4|| SP0280051: sattrayājiphalaṃ yacca satyavāgṛtugāminām| SP0280052: taccaiva phalamāpnoti yamaṃ caiva na paśyati|| 5|| SP0280061: śayyāsanasthaḥ strīmadhye ratiraktaḥ sukhe rataḥ| SP0280062: sa tapyatyā nakhāgrebhyo nityaṃ yo māṃ samāśritaḥ|| 6|| SP0280071: madbhaktastapasā yukto māmeva pratipadyate| SP0280072: lokāstasyākṣayā devi yadyapi syātsupāpakṛt|| 7|| SP0280081: pṛthivībhājane bhuṅkte nityaṃ parvasu yo naraḥ| SP0280082: sa trirātraphalaṃ devi ahorātreṇa vindati|| 8|| SP0280091: saṃvatsaraṃ tu yo bhuṅkte nityameva hyatandritaḥ| SP0280092: nivedya pitṛdevebhyaḥ pṛthivyāmekarāḍbhavet|| 9|| SP0280101: navamī aṣṭamī caiva paurṇamāsī trayodaśī| SP0280102: yo bhuṅkte devi naiteṣu saṃyatastu naraḥ samām|| 10|| SP0280111: gāṇapatyaṃ sa labhate niḥsapatnamanindite| SP0280112: bhūtānāṃ dayitaścaiva divyaṃ rūpaṃ bibharti ca|| 11|| SP0280121: śrīvatsaṃ yaśca piṣṭena dadyāddhemaphalaṃ śubham| SP0280122: kiretkṛṣṇatilāṃścātra taṇḍulākṣatameva ca| SP0280123: phalaiśca vividhākārairyathālabdhai rasānvitaiḥ|| 12|| SP0280131: sa vai varṣasahasrāṇi dviṣaṣṭiṃ divi modate| SP0280132: divyarūpadharaḥ śrīmāndevataiḥ saha nityaśaḥ|| 13|| SP0280141: hariberamayīṃ yo me dadyātpratikṛtiṃ svakām| SP0280142: sarvagandharasairyuktāṃ niryāsaiśca susaṃskṛtām|| 14|| SP0280151: bhakṣyabhojyaiśca vividhaiḥ kṛṣṇapakṣe caturdaśīm| SP0280152: pūrvadakṣiṇayoścātra paścimottarayostathā|| 15|| SP0280161: pārśveṣu haritālaṃ ca kṛṣṇāgarumanaḥśilām| SP0280162: candanaṃ caiva dadyādvai yathāsaṃkhyena pūjitam|| 16|| SP0280171: tasya puṇyaphalaṃ devi śṛṇu yanmattakāśini| SP0280172: sarvavyādhivinirmuktastathā niṣkalmaṣaśca ha|| 17|| SP0280181: varṣakoṭiśatānyaṣṭau divi bhuktvā mahatsukham| SP0280182: iha loke sukhī jāto māmeva pratipadyate|| 18|| SP0280191: ratnāvaliṃ tu yo dadyādbrāhmaṇaḥ kṣatriyo 'tha viṭ| SP0280192: śūdraḥ strī vā sa me loke matsaukhyaṃ prāpnute param|| 19|| SP0280201: siddhārthakairathārghārthe daive pitrye 'thavā punaḥ| SP0280202: triṃśadvarṣasahasrāṇi tarpayetsa pitṝnapi|| 20|| SP0280211: ṛṣīṃśca sarvadevāṃśca rūpaṃ cāpnoti puṣkalam| SP0280212: manvantaraṃ ca goloke gokanyābhiḥ sa pūjyate|| 21|| SP0280221: sarve devāstathā viṣṇurbrahmā ṛṣaya eva ca| SP0280222: kurvantyarghe hi sāṃnidhyaṃ tebhyastadviddhi niḥsṛtam|| 22|| SP0280231: guhyametatparaṃ devi yo vetti sa mahātapāḥ| SP0280232: tasya prabhāvājjāyeta dhanavānpriyadarśanaḥ| SP0280233: prajñārūpaguṇairyuktaḥ saṃvatsaraśatāyutam|| 23|| SP0280241: kṣīreṇa yo māṃ satataṃ snāpayeta trirudyataḥ| SP0280242: aparādhasahasraṃ tu kṣame tasyāhamantaśaḥ|| 24|| SP0280251: yaśca tatsnapanaṃ paśyetsarvapāpaiḥ pramucyate| SP0280252: mānasasya ca jāpyasya sahasrasya phalaṃ labhet|| 25|| SP0280261: saṃvatsaraṃ tu yaḥ kuryātkṣīreṇa snapanaṃ śuciḥ| SP0280262: gāṇapatyaṃ sa labhate vallabhatvaṃ ca nityaśaḥ|| 26|| SP0280271: sarpiṣā yo mamābhyaṅgaṃ karotyavimanā naraḥ| SP0280272: dvisāhasrasya jāpyasya mānasasya phalaṃ labhet|| 27|| SP0280281: abhigamyaśca devānāṃ sa bhaveta narottamaḥ| SP0280282: niṣkāṇāṃ ca suvarṇasya sahasrasya phalaṃ labhet|| 28|| SP0280291: saṃmārjanaṃ ca yaḥ kuryātsaṃvatsaramanuvrataḥ| SP0280292: vitarāmi śubhaṃ lokaṃ nityaṃ tasya dhruvaṃ śivam| SP0280293: sarvalokakṣaye tasya na kṣayo bhavatīśvari|| 29|| SP0280301: liṅgapūjāṃ tu yaḥ kuryānmama devi dṛḍhavrataḥ| SP0280302: śataṃ varṣasahasrāṇi divyāni divi modate|| 30|| SP0280311: caturṇāṃ puṣpajātīnāṃ gandhamāghrāti śaṃkaraḥ| SP0280312: arkasya karavīrasya bilvasya ca bukasya ca| SP0280313: suvarṇaniṣkaṃ puṣpe tu sarvasminneva kathyate|| 31|| SP0280321: sahasre tvarkapuṣpāṇāṃ datte yatkathyate phalam| SP0280322: ekasminkaravīrasya datte puṣpe hi tatphalam|| 32|| SP0280331: karavīrasahasrasya bhaveddattasya yatphalam| SP0280332: tadekasya tu padmasya dattasya phalamucyate|| 33|| SP0280341: padmānāṃ tu sahasrasya mama dattasya yatphalam| SP0280342: tatphalaṃ labhate pattre datte bilvasya śobhane|| 34|| SP0280351: bilvapattrasahasre tu datte me yatphalaṃ smṛtam| SP0280352: bukapuṣpe tadekasminmama datte labhetphalam|| 35|| SP0280361: bukapuṣpasahasrasya mama dattasya yatphalam| SP0280362: puṣpe datte tadekasmiṃl labheddhuttūrakasya tu|| 36|| SP0280371: nirmālyaṃ yo hi me nityaṃ śirasā dhārayiṣyati| SP0280372: aśucirbhinnamaryādo naraḥ pāpasamanvitaḥ|| 37|| SP0280381: svairī caiva tathāyukto niyamaiśca bahiṣkṛtaḥ| SP0280382: narake sa patedghore tiryagyonau ca sambhavet|| 38|| SP0280391: brahmacārī śucirbhūtvā nirmālyaṃ yastu dhārayet| SP0280392: tasya pāpamahaṃ śīghraṃ nāśayāmi mahāvrate|| 39|| SP0280401: dīpamālāṃ tu yaḥ kuryātkārttike māsi vai mama| SP0280402: avasāne ca dīpānāṃ brāhmaṇāṃstarpayecchuciḥ| SP0280403: gāṇapatyaṃ sa labhate dīpyate ca raviryathā|| 40|| SP0280411: dadyātkṛṣṇatilāṃścaiva saha siddhārthakāṃśca ha| SP0280412: yo me devi sadā mūrdhni sa me nandisamo bhavet|| 41|| SP0280421: ye hi siddhārthakāḥ proktāstathā kṛṣṇatilāśca ye| SP0280422: sarve te tvanmayā devi guhyametanmayeritam|| 42|| SP0280431: citro nāma gaṇo mahyaṃ tena sārdhaṃ sa modate| SP0280432: sarvasampralaye caiva prāpte trailokyasaṃkṣaye| SP0280433: tyaktvā sarvāṇi duḥkhāni māmeva pratipadyate|| 43|| SP0280441: na tuṣyāmyarcito 'rcāyāṃ tathā devi nagātmaje| SP0280442: liṅge 'rcite yathātyarthaṃ parituṣyāmi pārvati|| 44|| SP0280451: sarvendriyaprasakto vā yukto vā sarvapātakaiḥ| SP0280452: sa prayāti divaṃ devi liṅgaṃ yo 'rcayatīha me|| 45|| SP0280461: tyaktvā sarvāṇi pāpāni nirdvandvo dagdhakilbiṣaḥ| SP0280462: madāśīrmannamaskāro māmeva pratipadyate|| 46|| SP0280470: sanatkumāra uvāca| SP0280471: tato bhagavatī bhūyaḥ patiṃ sarvajagatpatim| SP0280472: apṛcchatpuṣpyamāṇāsyā kena tvaṃ deva tuṣyasi|| 47|| SP0280481: tataḥ prahasamānāsyaḥ sarvalokeśvareśvaraḥ| SP0280482: vacaḥ provāca bhagavāṃl lokānāṃ hitakāmyayā|| 48|| SP0280490: deva uvāca| SP0280491: śṛṇu devi yathātattvaṃ yena yānti śubhāṃ gatim| SP0280492: trailokye jantavaḥ sarve madbhaktā ye śubhānane|| 49|| SP0280501: yattatparataraṃ guhyaṃ tatsarvaṃ tvayi tiṣṭhati| SP0280502: yo hi tattvena tadveda saṃsārādvipramucyate|| 50|| SP0280511: na ca prakāśayedguhyaṃ nāma te kīrtayennaraḥ| SP0280512: sadā sarvasahetyevaṃ prātaḥ prāñjalirutthitaḥ|| 51|| SP0280521: tasmācca kīrtanātpāpaṃ sarvameva vinirdahet| SP0280522: yaśaḥ kīrtiṃ ca samprāpya rudraloke mahīyate|| 52|| SP0280531: sarvamālyāni yo dadyātsarvamūrtiṣu nityaśaḥ| SP0280532: mantreṇa vidhivaccaiva tasya puṇyaphalaṃ mahat|| 53|| SP0280540: mantraḥ| SP0280541: sarvagāya sureśāya sarvadevamayāya ca| SP0280542: namo bhagavate caiva guhyāguhyāya vai sadā|| 54|| SP0280551: somāya bhūtanāthāya bhāvanāya bhavāya ca| SP0280552: sarvaguhyāya vai svāhā devaguhyamayāya ca|| 55|| SP0280561: sarvaguhyamayo mantraḥ svāhā somāya caiva ha| SP0280562: kaṭaṃkaṭāya vai svāhā svāhā devāya śuṣmiṇe|| 56|| SP0280571: puṣpāṇyetena mantreṇa yo me nityaṃ nivedayet| SP0280572: sahasraṃ tena jāpyasya mānasasya kṛtaṃ bhavet|| 57|| SP0280581: athāñjalimamāvāsyāṃ susampūrṇāṃ samāhitaḥ| SP0280582: tilānāṃ caiva kṛṣṇānāṃ sarṣapāṇāṃ ca pārvati| SP0280583: arcayitvā yathānyāyaṃ yathālābhaṃ prayacchati|| 58|| SP0280591: idaṃ ca vacanaṃ brūyāt sūryeti ca mameti ca| SP0280592: sarvapāpavinirmuktaḥ svargalokaṃ vrajennaraḥ|| 59|| SP0280601: arcayitvā ca māṃ devi yo me nāmāni kīrtayet| SP0280602: caturdaśyāmathāṣṭamyāṃ pakṣayorubhayorapi| SP0280603: so 'pi devi prapaśyenmāṃ viyoniṃ na sa gacchati|| 60|| SP0280611: vāmadeva sudeveti hara gupteti vā punaḥ| SP0280612: umāpate nīlakaṇṭha śānta śrīkaṇṭha gopate|| 61|| SP0280621: śarva bhīma paśupate śaṃkarogra bhaveti ca| SP0280622: mahādeveti cāpyanyannāma guhyaṃ prakīrtayet| SP0280623: sarvapāpaiḥ pramucyeta divi devaiśca pūjyate|| 62|| SP0280631: eteṣāmekamapi yaḥ kathayedvā paṭheta vā| SP0280632: sa dehapaddhatiṃ bhittvā māmeva pratipadyate| SP0280633: evaṃ sarvapraṇāmena yanmayā parikīrtitam|| 63|| SP0280641: amāvāsyāṃ tu yo nityaṃ saghṛtaṃ gugguluṃ dahet| SP0280642: kṣīreṇa caiva saṃmiśraṃ guhyametanmama priye| SP0280643: so 'cyutaṃ sthānamāpnoti matprasādānna saṃśayaḥ|| 64|| SP0280651: idaṃ ca paramaṃ guhyaṃ yo me devi nivedayet| SP0280652: arkaparṇapuṭaṃ pūrṇaṃ ghṛtasya madhunā saha| SP0280653: nivedya vidhivadbhaktyā sarvapāpaiḥ pramucyate|| 65|| SP0280661: imāni ca mahābhāge yo me nāmāni kīrtayet| SP0280662: śmaśānanilayo nagno bhasmaśāyī yatavrataḥ|| 66|| SP0280671: vāmadevaḥ praśāntaśca stabdhaśephastrilocanaḥ| SP0280672: avasavyapriyaḥ savyo bahurūpo 'ntakāntakṛt|| 67|| SP0280681: purāṇaḥ puruhūtaśca mṛtyormṛtyurjitendriyaḥ| SP0280682: anindriyo 'tīndriyaśca sarvabhūtahṛdi sthitaḥ|| 68|| SP0280691: saṃsāracakrī yogātmā kāpālī diṇḍireva ca| SP0280692: mahādevo mahādevo mahādeveti caiva hi|| 69|| SP0280701: japedetanniyamavān śṛṇuyādvāpi nityaśaḥ| SP0280702: sa dehabhedamāsādya yogātmā gaṇapo bhavet|| 70|| SP0280710: sanatkumāra uvāca| SP0280711: nāśubhāya na pāpāya nānṛtāya kadācana| SP0280712: śrāvayedbhaktimānpuṇyaṃ nāvratāya kadācana|| 71|| SP0280721: dhanyaṃ yaśasyamāyuṣyaṃ śāntivṛddhikaraṃ śubham| SP0280722: pūtaṃ pavitraṃ paramaṃ maṅgalānāṃ ca maṅgalam| SP0280723: śrotavyaṃ na ca sarveṇa tathā deyaṃ na kasyacit|| 72|| SP0289999: iti skandapurāṇe 'ṣṭāviṃśatitamo 'dhyāyaḥ|