Skandapurāṇa Adhyāya 27 E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., and Harunaga Isaacson, eds. The Skandapurāṇa. Vol. IIA. Adhyāyas 26-31.14. The Vārāṇasī Cycle. Critical Edition with an Introduction, English Synopsis & Philological and Historical Commentary. Groningen: Egbert Forsten, 2005. SP0270010: sanatkumāra uvāca| SP0270011: atha tasminsukhāsīnau śailajāvṛṣabhadhvajau| SP0270012: āsane kāñcane divye nānāratnopaśobhite|| 1|| SP0270021: athācalasutā devī sukhāsīnā vibhāvarī| SP0270022: sarvalokapatiṃ prāha girīndratanayā patim|| 2|| SP0270031: bhagavandevatārighna candrāvayavabhūṣaṇa| SP0270032: kathayaitanmama vibho yattvāṃ pṛcchāmi mānada|| 3|| SP0270041: kiṃ phalaṃ tava deveśa labhante bhaktavatsala| SP0270042: bhaktā ye phalamuddiśya kurvate tava kiṃcana|| 4|| SP0270050: sanatkumāra uvāca| SP0270051: sa evamumayā proktaḥ śūlapāṇirvṛṣadhvajaḥ| SP0270052: avocatsarvamavyagro devadevaḥ śubhāśubham|| 5|| SP0270060: vyāsa uvāca| SP0270061: kiṃ tatsa bhagavāndevaḥ prīyamāṇo mahātapāḥ| SP0270062: praṇayātsa tadā devyā pṛṣṭo 'kathayadavyayaḥ|| 6|| SP0270070: sanatkumāra uvāca| SP0270071: mayāpyetatpurā vyāsa pṛṣṭo nandīśvaraḥ prabhuḥ| SP0270072: yathoktavānmayi brahmaṃstathā tatkathayāmi te|| 7|| SP0270081: gaṇeśānaṃ mahābhāgaṃ sūryāyutasamaprabham| SP0270082: apṛcchamahamavyagro nandīśvaraṃ mahādyutim|| 8|| SP0270091: īśena yatpurā devyāḥ kathitaṃ gaṇasattama| SP0270092: tanme brūhi yathātattvaṃ paraṃ kautūhalaṃ hi me|| 9|| SP0270100: nandīśvara uvāca| SP0270101: śrūyatāmabhidhāsyāmi pṛcchataste mahāmune| SP0270102: devadevena pārvatyā yatpurā kathitaṃ hitam|| 10|| SP0270110: deva uvāca| SP0270111: śrūyatāmabhidhāsyāmi yanmāṃ pṛcchasi suvrate| SP0270112: hitāya devi bhaktānāṃ pṛṣṭaste kathayāmi te|| 11|| SP0270121: prāsādaṃ yastu me devi śubhraṃ kuryādanindite| SP0270122: vidadhāmyarjunaṃ tasya gṛhaṃ śivapure 'kṣayam|| 12|| SP0270131: vidhānena yathoktena liṅgaṃ me sthāpayecca yaḥ| SP0270132: carate sa mayā sārdhaṃ nityamaṣṭaguṇānvitaḥ|| 13|| SP0270141: kāñcanaṃ tuṭimātraṃ vā yo dadyādbahu vā mama| SP0270142: tasya haimavate śṛṅge dadāni gṛhamuttamam|| 14|| SP0270151: yo me gāstu hiraṇyaṃ vā dadyādavimanāḥ priye| SP0270152: lokāndadānyahaṃ tasmai sarvakāmasamanvitān|| 15|| SP0270161: vṛṣabhaṃ yaḥ prayaccheta śvetaṃ nīlamathāpi vā| SP0270162: sa kulānāmubhayatastārayedekaviṃśatim|| 16|| SP0270171: gocarmadvayasāṃ vāpi yo me dadyādvasundharām| SP0270172: sa me puraṃ samāsādya gaṇeśaiḥ saha modate|| 17|| SP0270181: yo me puṇyaphalaṃ dadyādātmanā pūrvamārjitam| SP0270182: so 'nantaphalamāpnoti modate ca triviṣṭape|| 18|| SP0270191: yo 'nuyānaṃ caturdaśyāṃ kṛṣṇasya kurute mama| SP0270192: rathena vṛṣayuktena mama loke sa modate|| 19|| SP0270201: †mahimāno†pacāraiśca yo māṃ japyaiśca pūjayet| SP0270202: dadāni brahmaṇo loke vāsaṃ tasya supūjitam|| 20|| SP0270211: manasā cintayedyaśca pūjayeyamahaṃ haram| SP0270212: aśakto nāsti ca dravyaṃ yasya nityaṃ sumadhyame|| 21|| SP0270221: sa tayā śraddhayā pūto vimuktaḥ sarvapātakaiḥ| SP0270222: mama lokamavāpnoti bhinne dehe na saṃśayaḥ|| 22|| SP0270231: snātvā yaḥ pūrvasaṃdhyāyāṃ sadā māmupagacchati| SP0270232: sa mitraṃ yakṣarājasya yakṣo bhavati vīryavān|| 23|| SP0270241: saṃmārjanaṃ pañcaśataṃ sahasramupalepanam| SP0270242: gandhāśca daśasāhasrā ānantyaṃ cārcanaṃ smṛtam|| 24|| SP0270251: abhyaṅgo 'ṣṭaśataṃ caiva snapanaṃ triśataṃ bhavet| SP0270252: gandhodakaṃ pañcaśataṃ pañcagavyaṃ tathaiva ca|| 25|| SP0270261: kṣīraṃ pañcaguṇaṃ devi tasmādbhūyaśca kāpilam| SP0270262: tasmācca sarpiṣā snānaṃ bhūyaḥ pañcaguṇaṃ tathā|| 26|| SP0270271: kṣamāmi devi cāsyeha aparādhānbahūnapi| SP0270272: bhasmābhiṣekamānantyaṃ guhyaṃ caitanmamepsitam|| 27|| SP0270281: agaruṃ daśasāhasraṃ ṣaṭsahasraṃ tu candanam| SP0270282: caturdaśasahasrāṇi dhūpaḥ kālāgaruḥ smṛtaḥ|| 28|| SP0270291: akṣatāstaṇḍulayavāḥ śālayo dviśatāḥ smṛtāḥ| SP0270292: ānantyo gugguluścaiva sahājyena sudhūpitaḥ|| 29|| SP0270301: dve sahasre palānāṃ tu mahiṣākṣasya yo dahet| SP0270302: devi saṃvatsaraṃ pūrṇaṃ sa me nandisamo bhavet|| 30|| SP0270311: dakṣiṇāyāṃ tu yo mūrtau pāyasaṃ saghṛtaṃ śubhe| SP0270312: nivedayedvarṣamekaṃ sa ca nandisamo bhavet|| 31|| SP0270321: caravo daśasāhasrā yāvakaśca caturguṇaḥ| SP0270322: śeṣāśca caravaḥ sarve yāvakārdhena saṃmitāḥ|| 32|| SP0270331: ghṛtapātramasaṃkhyeyamiha pretya ca śāśvatam| SP0270332: prīṇāti ca pitṝnsarvānvimāne caiva modate| SP0270333: chattraṃ dadyācca yaḥ so 'pi dīpyate tejasā divi|| 33|| SP0270341: ubhe pakṣe trayodaśyāmaṣṭamyāṃ copavāsikaḥ| SP0270342: upatiṣṭheta māṃ bhaktyā sopahāramanindite| SP0270343: dadānyasya svakaṃ lokaṃ tuṣṭo 'haṃ devi śāśvatam|| 34|| SP0270351: raktapītakavāsobhiḥ puṣpaiśca vividhairapi| SP0270352: pūjito 'haṃ sadā bhaktyā putratve kalpayāmi tam|| 35|| SP0270361: ekarātraṃ ca yo martyo dīpaṃ dhārayati sthitaḥ| SP0270362: sarvayajñaphalaṃ tasya dadāni śriyameva ca|| 36|| SP0270371: mayaiva mohitāḥ sarve lokāḥ sajaḍapaṇḍitāḥ| SP0270372: na māṃ paśyanti rāgāndhāstamasā bahulīkṛtāḥ|| 37|| SP0270381: dhyānino nityayuktā ye satyadharmaparāyaṇāḥ| SP0270382: ekāgramanaso dāntāste māṃ paśyanti nityadā|| 38|| SP0270391: ye me bhaktāḥ sadā caiva sāṃkhyayogaviśāradāḥ| SP0270392: sarvaṃ paśyanti ca mayi māṃ ca sarvatra yogataḥ|| 39|| SP0270401: trīṃl lokānsamatikramya brahmalokaṃ tathaiva ca| SP0270402: gacchanti mama te lokaṃ tamo bhittvā sudurbhidam|| 40|| SP0270411: na śakyo 'smi tapoyuktairdraṣṭuṃ munigaṇairapi| SP0270412: dhyānino nityayuktāśca devi paśyanti māṃ budhāḥ|| 41|| SP0270421: yāni lokeṣu tīrthāni devatāyatanāni ca| SP0270422: pādayostāni suśroṇi sadā saṃnihitāni me|| 42|| SP0270431: mayyarpitamanā nityaṃ tathā madbhāvabhāvitaḥ| SP0270432: mamaiva sa prabhāvena sarvapāpaiḥ pramucyate|| 43|| SP0270441: sarvathā vartamāno 'pi devi yo māṃ sadā smaret| SP0270442: kalmaṣeṇa na yujyeta naraḥ kartā kadācana|| 44|| SP0270451: sarvāvastho 'pi pāpātmā jñānaniṣṭhena cetasā| SP0270452: yo 'bhyarcayati māṃ nityaṃ sa mamātmasamo bhavet|| 45|| SP0270461: ṣaḍaṅgena ca yogena yo māmarcayate sadā| SP0270462: praviśeta sa māṃ kṣipramatra nāsti vicāraṇā|| 46|| SP0270471: yo 'pyasajjanarato viyonijaḥ pātakairapi samanvitaḥ sadā| SP0270472: so 'pi madgatamanā madarpaṇo yāti devi gatimapratarkitām|| 47|| SP0279999: iti skandapurāṇe saptaviṃśatitamo 'dhyāyaḥ||